vimānasthānam/

prathamo+adhyāyaḥ/

Ca.3.1.1 athāto rasavimānaṃ vyākhyāsyāmaḥ//

Ca.3.1.2 iti ha smāha bhagavānātreyaḥ//

Ca.3.1.3 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣānanupraviśyānantaraṃ& &doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānama b v ahitamanasā yathāvajjñeyaṃ bhavati bhiṣajā, &doṣādimānajñānāyattatvāt kriyāyāḥ/

na hyamānajño &doṣādīnāṃ bhiṣag vyādhinigrahasamartho bhavati/

tasmāddoṣādimānajñānārthaṃ& vimānasthānamupadekṣyāmo+agniveśa//

Ca.3.1.4 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ/

rasāstāvat ṣaṭ --- madhurāmlalavaṇakaṭutiktakaṣāyāḥ/

te samyagupayujyamānāḥ śarīraṃ yāpayanti, mithyopayujyamānāstu khalu doṣaprakopāyopakalpante//

Ca.3.1.5 doṣāḥ punastrayo vātapittaśleṣmāṇaḥ/

te prakṛtibhūtāḥ śarīropakārakā& bhavanti, vikṛtimāpannāstu khalu nānāvidhairvikāraiḥ śarīramupatāpayanti//

Ca.3.1.6 tatra doṣamekaikaṃ trayastrayo rasā janayanti, trayastrayaścopaśamayanti/

tadyathā --- kaṭutiktakaṣāyā vātaṃ janayanti, madhurāmlalavaṇāstvenaṃ śamayanti; kaṭvamlalavaṇāḥ pittaṃ janayanti, madhuratiktakaṣāyāstvenacchamayanti; madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti, kaṭutiktakaṣāyāstvenaṃ śamayanti//

Ca.3.1.7 rasadoṣasannipāte tu ye rasā yairdoṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tānabhivardhayanti, viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti/

etadvyavasthāhetoḥ ṣaṭtvamupadiśyate rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ, tritvaṃ ca doṣāṇām//

Ca.3.1.8 saṃsargavikalpavistaro hyeṣāmaparisaṃkhyeyo bhavati, vikalpabhedāparisaṃkhyeyatvāt//

Ca.3.1.9 tatra khalvanekaraseṣu& dravyeṣvanekadoṣātmakeṣu ca vikāreṣu rasadoṣaprabhāvamekaikaśyenābhisamīkṣya tato dravyavikārayoḥ prabhāvatattvaṃ vyavasyet//

Ca.3.1.10 na tvevaṃ khalu sarvatra/

na hi vikṛtiviṣamasamavetānāṃ nānātmakānāṃ paraspareṇa &copahatānāmanyaiśca vikalpanairvikalpitānāmavayavaprabhāvānumānenaiva samudāyaprabhāvatattvamadhyavasātuṃ śakyam//

Ca.3.1.11 tathāyukte hi samudaye samudāyaprabhāvatattvamevamevopalabhya tato dravyavikāraprabhāvatattvaṃ vyavasyet//

Ca.3.1.12 tasmādrasaprabhāvataśca dravyaprabhāvataśca doṣaprabhāvataśca vikāraprabhāvataśca tattvamupadekṣyāmaḥ//

Ca.3.1.13 tatraiṣa rasaprabhāva upadiṣṭo bhavati/ dravyaprabhāvaṃ punarupadekṣyāmaḥ/

tailasarpirmadhūni vātapittaśleṣmapraśamanārthāni& dravyāṇi bhavanti//

Ca.3.1.14 tatra tailaṃ snehauṣṇyagauravopapannatvādvātaṃ jayati& satatamabhyasyamānaṃ; vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati, viruddhaguṇasannipāte hi bhūyasā+alpamavajīyate, tasmāttailaṃ vātaṃ jayati satatamabhyasyamānam/ sarpiḥ khalvevameva pittaṃ jayati, mādhuryācchaityānmandatvācca&; pittaṃ hyamadhuramuṣṇaṃ tīkṣṇaṃ ca/

madhu ca śleṣmāṇaṃ jayati, raukṣyāttaikṣṇyāt kaṣāyatvācca; śleṣmā hi snigdho mando madhuraśca&/

yaccānyadapi kiñciddravyamevaṃ vātapittakaphebhyo guṇato viparītaṃ syāttaccaitāñjayatyabhyasyamānam//

Ca.3.1.15 atha khalu trīṇi dravyāṇi nātyupayuñjītādhikamanyebhyo dravyebhyaḥ; tadyathā --- pippalī, kṣāraḥ, lavaṇamiti//

Ca.3.1.16 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāśca tāḥ& sadyaḥ; śubhāśubhakāriṇyo bhavanti; āpātabhadrāḥ, prayogasamasādguṇyāt; doṣasañcayānubandhāḥ; --- satatamupayujyamānā hi guruprakleditvācchleṣmāṇamutkleśayanti, auṣṇyāt pittaṃ, na ca vātapraśamanāyopakalpante+alpasnehoṣṇabhāvāt; yogavāhinyastu khalu bhavanti; tasmāt pippalīrnātyupayuñjīta//

Ca.3.1.17 kṣāraḥ punarauṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati&, sa pacanadahanabhedanārthamupayujyate; so+atiprayujyamānaḥ keśākṣihṛdayapuṃstvopaghātakaraḥ saṃpadyate/

ye hyenaṃ grāmanagaranigamajanapadāḥ satatamupayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti, tadyathā --- prācyāścīnāśca; tasmāt kṣāraṃ nātyupayuñjīta//

Ca.3.1.18 lavaṇaṃ punarauṣṇyataikṣṇyopapannam, anatiguru, anatisnigdham, upakledi, visraṃsanasamartham, annadravyarucikaram, āpātabhadraṃ prayogasamasādguṇyāt, doṣasaṃcayānubandhaṃ, tadrocanapācanopakledanavisraṃsanārthamupayujyate/

tadrocanapācanopakledanavisraṃsanārthamupayujyate/

tadatyarthamupayujyamānaṃ glāniśaithilyadaurbalyābhinirvṛttikaraṃ śarīrasya bhavati/

ye hyenadgrāmanagaranigamajanapadāḥ satatamupayuñjate, te bhūyiṣṭhaṃ glāsnavaḥ śithilamāṃsaśoṇitā aparikleśasahāśca bhavanti/

tadyathā --- bāhlīkasaurāṣṭrikasaindhavasauvīrakāḥ; te hi payasā+api saha lavaṇamaśnanti/

ye+apīha bhūmeratyūṣarā deśāsteṣvoṣadhivīrudvanaspativānaspatyā na jāyante+alpatejaso vā bhavanti lavaṇopahatatvāt/

tasmāllavaṇaṃ nātyupayuñjīta/

ye hyatilavaṇasātmyāḥ puruṣāsteṣāmapi khālityapālityāni valayaścākāle bhavanti//

Ca.3.1.19 tasmātteṣāṃ tatsātmyataḥ krameṇāpagamanaṃ śreyaḥ/

sātmyamapi hi krameṇopanivartyamānamadoṣamalpadoṣaṃ vā bhavati//

Ca.3.1.20 sātmyaṃ nāma tad yadātmanyupaśete; sātmyārtho hyupaśayārthaḥ/

tattrividhaṃ pravarāvaramadhyavibhāgena; saptavidhaṃ tu rasaikaikatvena sarvarasopayogācca/tatra sarvarasaṃ pravaram, avaramekarasaṃ, madhyaṃ tu pravarāvaramadhyastham/

tatrāvaramadhyābhyāṃ sātmyābhyāṃ krameṇaiva pravaramupapādayet sātmyam/

sarvarasamapi ca sātmyamupapannaḥ& prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitamevānurudhyeta//

Ca.3.1.21 tatra khalvimānyaṣṭāvāhāravidhiviśeṣāyatanāni bhavanti; tadyathā --- prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni (bhavanti)//

Ca.3.1.22-1 tatra prakṛtirucyate svabhāvo yaḥ, sa punarāhārauṣadhadravyāṇāṃ svābhāviko gurvādiguṇayogaḥ; tadyathā --- māṣamudgayoḥ, śūkaraiṇayośca//

Ca.3.1.22-2 karaṇaṃ punaḥ svābhāvikānāṃ dravyāṇāmabhisaṃskāraḥ/

saṃskāro hi guṇāntarādhānamucyate/

te guṇāstoyāgnisannikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ& kālaprakarṣabhājanādibhiścādhīyante//

Ca.3.1.22-3 saṃyogaḥ punardvayorbahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ, sa viśeṣamārabhate, yaṃ punarnaikaikaśo dravyāṇyārabhante; tadyathā --- madhusarpiṣoḥ, madhumatsyapayasāṃ ca saṃyogaḥ//

Ca.3.1.22-4 rāśistu sarvagrahaparigrahau mātrāmātraphalaviniścayārthaḥ/

tatra sarvasyāhārasya pramāṇagrahaṇamekapiṇḍena sarvagrahaḥ, parigrahaḥ punaḥ pramāṇagrahaṇamekaikaśyenāhāradravyāṇām/

sarvasya hi grahaḥ sarvagrahaḥ, sarvataśca grahaḥ parigraha ucyate//

Ca.3.1.22-5 deśaḥ punaḥ sthānaṃ; sa dravyāṇāmutpattipracārau deśasātmyaṃ cācaṣṭe//

Ca.3.1.22-6 kālo hi nityagaścāvasthikaśca; tatrāvasthikovikāramapekṣate, nityagastu ṛtusātmyāpekṣaḥ//

Ca.3.1.22-7 upayogasaṃsthā tūpayoganiyamaḥ; sa jīrṇalakṣaṇāpekṣaḥ//

Ca.3.1.22 upayoktā punaryastamāhāramupayuṅkte, yadāyattamokasātmyam/

ityaṣṭāvāhāravidhiviśeṣāyatanāni vyākhyātāni bhavanti//

Ca.3.1.23 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti; tān bubhutseta, buddhvā ca hitepsureva syāt; naca mohāt pramādādvā priyamahitamasukhodarkamupasevyamāhārajātamanyadvā kiṃcit//

Ca.3.1.24 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ, snigdhaṃ, mātrāvat, jīrṇe vīryāviruddham, iṣṭe deśe, iṣṭasarvopakaraṇaṃ, nātidrutaṃ, nātivilambitam, ajalpan, ahasan, tanmanā bhuñjīta, ātmānamabhisamīkṣya samyak//

Ca.3.1.25-1 tasya sādguṇyamupadekṣyāmaḥ --- uṣṇamaśnīyāt; uṣṇaṃ hi bhujyamānaṃ svadate, bhuktaṃ cāgnimaudaryamudīrayati, kṣipraṃ jarāṃ gacchati, vātamanulomayati, śleṣmāṇaṃ ca parihrāsayati&; tasmāduṣṇamaśnīyāt//

Ca.3.1.25-2 snigdhamaśnīyāt; snigdhaṃ hi bhujyamānaṃ svadate, bhuktaṃ cānudīrṇamagnimudīrayati&, kṣipraṃ jarāṃ gacchati, vātamanulomayati, śarīramupacinoti, dṛḍhīkarotīndriyāṇi, balābhivṛddhimupajanayati, varṇaprasādaṃ cābhinirvartayati; tasmāt snigdhamaśnīyāt//

Ca.3.1.25-3 mātrāvadaśnīyāt; mātrāvaddhi bhuktaṃ vātapittakaphānapīḍayadāyureva vivardhayati kevalaṃ, sukhaṃ gudamanuparyeti, na coṣmāṇamupahanti, avyathaṃ ca paripākameti; tasmānmātrāvadaśnīyāt//

Ca.3.1.25-4 jīrṇe+aśnīyāt; ajīrṇe hi bhuñjānasyābhyavahṛtamāhārajātaṃ pūrvasyāhārasya rasamapariṇatamuttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu, jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtamāhārajātaṃ sarvaśarīradhātūnapradūṣayadāyurevābhivardhayati kevalaṃ; tasmājjīrṇe+aśnīyāt//

Ca.3.1.25-5 vīryāviruddhamaśnīyāt; aviruddhavīryamaśnan hi viruddhavīryāhārajairvikārairnopasṛjyate; tasmādvīryāviruddhamaśnīyāt//

Ca.3.1.25-6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt; iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarairbhāvairmanovighātaṃ prāpnoti, tathaiveṣṭaiḥ sarvopakaraṇaiḥ; tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt//

Ca.3.1.25-7 nātidrutamaśnīyāt; atidrutaṃ hi bhuñjānasyotsnehanamavasādanaṃ bhojanasyāpratiṣṭhānaṃ ca, bhojyadoṣasādgaṇyopalabdhiśca na niyatā; tasmānnātidrutamaśnīyāt//

Ca.3.1.25-8 nātivilambitamaśnīyāt; ativilambitaṃ hi bhuñjāno na tṛptimadhigacchati, bahu bhuṅkte, śītībhavatyāhārajātaṃ, &viṣamaṃ ca pacyate; tasmānnātivilambitamaśnīyāt//

Ca.3.1.25-9 ajalpannahasan tanmanā bhuñjīta; jalpato hasato+anyamanaso vā bhuñjānasya ta eva hi doṣā bhavanti, ya evātidrutamaśnataḥ; tasmādajalpannahasaṃstanmanā bhuñjīta//

Ca.3.1.25 ātmānamabhisamīkṣya bhuñjīta samyak; idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hyasyātmana ātmasātmyaṃ bhavati; tasmādātmānamabhisamīkṣya bhuñjīta samyagiti//

Ca.3.1.26 bhavati cātra

rasān dravyāṇi doṣāṃśca vikārāṃśca prabhāvataḥ/
veda yo deśakālau ca śarīraṃ ca &sa no bhiṣak//

Ca.3.1.27 tatra ślokau

vimānārtho rasadravyadoṣarogāḥ prabhāvataḥ/
dravyāṇi nātisevyāni trividhaṃ sātmyameva ca//
Ca.3.1.28 āhārāyatanānyaṣṭau bhojyasādguṇyameva ca/
vimāne rasasaṃkhyāte sarvametat prakāśitam//
ityagniveśakṛte tantre carakapratisaṃskṛte vimānasthāne rasavimānaṃ nāma prathamo+adhyāyaḥ//1//