caturtho+adhyāyaḥ/

Ca.4.4.1 athāto mahatīṃ garbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ//

Ca.4.4.2 iti ha smāha bhagavānātreyaḥ//

Ca.4.4.3 yataśca garbhaḥ saṃbhavati, yasmiṃśca garbhasaṃjñā, yadvikāraśca garbhaḥ, yayā cānupūrvyā+abhinirvartate kukṣau, yaścāsya vṛddhihetuḥ, yataścāsyājanma bhavati, yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti, yataśca kārtsnyenāvinaśyan vikṛtimāpadyate, tadanuvyākhyāsyāmaḥ//

Ca.4.4.4 mātṛtaḥ pitṛta ātmataḥ sātmyato rasataḥ sattvata ityetebhyo bhāvebhyaḥ samuditebhyo garbhaḥ saṃbhavati/

tasya ye ye+avayavā yato yataḥ saṃbhavataḥ saṃbhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre//

Ca.4.4.5 śukraśoṇitajīvasaṃyoge tu khalu kukṣigate garbhasaṃjñā bhavati//

Ca.4.4.6 garbhastu khalvantarikṣavāyvagnitoyabhūmivikāraścotanādhiṣṭhānabhūtaḥ/

evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ, sa hyasya ṣaṣṭho dhāturuktaḥ//

Ca.4.4.7 yayā cānupūrvyā+abhinirvartate kukṣau tāṃ vyākhyāsyāmaḥ---gate purāṇe rajasi nave cānasthite śuddhasnātāṃ striyamavyāpannayoniśoṇitagarbhāśayāmṛtumatīmācakṣmahe/

tayā saha tathābhūtayā yadā pumānavyāpannabījo miśrībhāvaṃ gacchati, tadā tasya harṣodīritaḥ paraḥ śarīradhātvātmā śukrabhūto+aṅgādaṅgāt saṃbhavati/

sa tathā harṣabhūtenātmanodīritaśca-77adhiṣṭhitaśca bījarūpo dhātuḥ puruṣaśarīrādabhiviṣpattyocitena pathā garbhāśayamanupraviśyārtavenābhisaṃsargameti//

Ca.4.4.8 tatra pūrvaṃ cetanādhātuḥ 78sattvakaraṇo guṇagrahaṇāya pravartate; sa hi hetuḥ kāranaṃ nimittamakṣaraṃ kartā mantā 79veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo+avyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti/

sa guṇopādānakāle+antarikṣaṃ pūrvamanyebhyo guṇebhya upādatte, yathā-pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati, tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ; tathā dehagrahaṇe+api pravartamānaḥ pūrvataramākāśamevopādatte, tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ/

sarvamapi tu khalvetadguṇopādānamaṇunā kālena bhavati//

Ca.4.4.9 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrcchitaḥ 80sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ//

Ca.4.4.10 dvitīye māsi ghanaḥ saṃpadyate 81piṇḍaḥ peśyarbudaṃ vā/

tatra ghanaḥ puruṣaḥ, peśī strī, arbudaṃ napuṃsakam//

Ca.4.4.11 tṛtīye māsi sarvendriyāṇi sarvāṅgāvayavāśca yaugapadyenābhinirvartante//

Ca.4.4.12 tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat /

mahābhūtavikārapravibhāgena 82tvidānīmasya tāṃścaivāṅgāvayavān kāṃścit paryāyāntareṇāparāṃścānuvyākhyāsyāmaḥ/

mātṛjādayo+apyasya māhābhūtavikārā eva/

tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca, vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ, agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca , abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca, pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti//

Ca.4.4.13 evamayaṃ lokasaṃmitaḥ puruṣaḥ/

yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe, yāvantaḥ puruṣe tāvanto loke iti; budhāstvevaṃ draṣṭumicchanti//

Ca.4.4.14 evamasyevdriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante+anyatra tebhyo bhāvebhyo ye+asya jātasyottarakālaṃ jāyante; tadyathā---dantā vyañjanāni 83vyaktībhāvastathāyuktāni cāparāṇi/

eṣā prakṛtiḥ, vikṛtiḥ punarato+avyathā/ santi khalvasmin garbhe kecinnityā bhāvāḥ, santi cānityāḥ kecit/

tasya ya evāṅgāvayavāḥ santiṣṭhante, ta eva strīliṅgaṃ puruṣaliṅgaṃ napuṃsakaliṅgaṃ vā bibhrati/

tatra strīpuruṣayorye vaiśeṣikā bhāvāḥ pradhānasaṃśrayā guṇasaṃśrayāśca, teṣāṃ yato bhūyastvaṃ tato+anyatarabhāvaḥ/

tadyathā---klaibyaṃ bhīrutvamavaiśāradyaṃ moho+anavasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi, ato viparītāni puruṣakarāṇi, 84ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti//

Ca.4.4.15 tasya yatkālamevendriyāṇi saṃtiṣṭhante, tatkālameva cetasi vedanā nirbandhaṃ prāpnoti;tasmāttadā prabhṛti garbhaḥ spandate, prārthayate ca janmāntarānubhūtaṃ yat kiṃcit, taddvaihṛdayyamācakṣate vṛddhāḥ/

mātṛjaṃ cāsya hṛdayaṃ mātṛhṛdayenābhisaṃbaddhaṃ bhavati 85rasavāhinībhiḥ saṃvāhinībhiḥ; tasmāttayostābhirbhaktiḥ 86saṃspandate /

taccaiva kāraṇamavekṣamāṇā 87na dvaihṛdayyasya vimānitaṃ garbhamicchanti kartum/

vimānane hyasya dṛśyate vināśo vikṛtirvā/

samānayogakṣemā hi tadā bhavati garbheṇa keṣucidartheṣu mātā/

tasmāt priyahitābhyāṃ garbhiṇīṃ viśeṣeṇopacaranti kuśalāḥ//

Ca.4.4.16 tasyā garbhāpatterdvaihṛdayyasya ca nijñānārthaṃ liṅgāni samāsenopadekṣyāmaḥ/

88upacārasādhanaṃ hyasya jñāne, jñānaṃ ca liṅgataḥ, tasmādiṣṭo liṅgopadeśaḥ /

tadyathā---ārtavādarśanamāsyasaṃsravaṇamanannābhilāṣaśchardirarocako+amlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayorīṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati//

Ca.4.4.17 sā yadyadicchettattadasyai dadyādanyatra garbhopaghātakarebhyo bhāvebhyaḥ//

Ca.4.4.18 garbhopaghātakarāstvime bhāvā bhavantiḥ; tadyathā---sarvamatigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ; imāṃścānyānupadiśanti vṛddhāḥ---devatārakṣo+anucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet, yaccānyadapi kiñcit striyo vidyuḥ//

Ca.4.4.19 tīvrāyāṃ tu khalu prārthanāyāṃ kāmamahitamapyasyai hitenopahitaṃ dadyāt prārthanāvinayanārtham/

prārthanāsaṃdhāraṇāddhi vāyuḥ prakupito+antaḥśarīramanucaran garbhasyāpadyamānasya vināśaṃ vairūpyaṃ vā kuryāt//

Ca.4.4.20 caturthe māsi sthiratvamāpadyate garbhaḥ, tasmāttadā garbhiṇī gurugātratvamadhikamāpadyate viśeṣeṇa//

Ca.4.4.21 pañcame māsi garbhasya māṃsaśoṇitopacayo bhavatyadhikamanyebhyo māsebhyaḥ, tasmāttadā garbhiṇī kārśyamāpadyate viśeṣeṇa//

Ca.4.4.22 ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyaḥ, tasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa//

Ca.4.4.23 saptame māsi garbhaḥ sarvairbhāvairāpyāyyate, tasmāttadā garbhiṇī sarvākāraiḥ klāntatamā bhavati//

Ca.4.4.24 aṣṭame māsi garbhaśca mātṛto garbhataśca mātā 89rasahāriṇībhiḥ saṃvāhinībhirmuhurmuhurojaḥ parasparata ādadāte 90garbhasyāsaṃpūrṇatvāt / tasmāttadā garbhiṇī muhurmuhurmudā yuktā bhavati muhurmuhuśca mlānā, tathā garbhaḥ; tasmāttadā garbhasya janma vyāpattimadbhavatyojaso+anavasthitatvāt/ taṃ caivārthamabhisamīkṣyāṣṭamaṃ māsamagaṇyamityācakṣate kuśalāḥ//

Ca.4.4.25 tasminnekadivasātikrānte+api navamaṃ māsamupādāya prasavakālamityāhurādaśamānmāsāt/

etāvān prasavakālaḥ, 91vaikārikamataḥ paraṃ kukṣāvavasthānaṃ garbhasya//

Ca.4.4.26 evamanayā++ānupūrvyā+abhinirvartate kukṣau//

Ca.4.4.27 mātrādīnāṃ khalu garbhakarāṇāṃ bhāvānāṃ saṃpadastathā vṛttasya sauṣṭhavānmātṛtaścaivopasnehopasvedābhyāṃ kālapariṇāmāt svabhāvasaṃsiddheśca kukṣau vṛddhiṃ prāpnoti//

Ca.4.4.28 mātrādīnāmeva tu khalu garbhakarāṇāṃ bhāvānāṃ vyāpattinimittamasyājanma bhavati//

Ca.4.4.29 ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṃ viparyayādudare vināśamāpadyate, athavā+apyavcirajātaḥ syāt//

Ca.4.4.30 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate, tadnuvyākhyāsyāmaḥ---yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ 92śoṇitagarbhāśayāvupapadyate, na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti, 93tadeyaṃ garbhaṃ labhate strī; tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo+avayavo vikṛtimāpadyata eko+athavā+aneke, yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante, taṃ tamavayavaṃ vikṛtirāviśati/

yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate, tadā vandhyāṃ janayati; yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate, tadā pūtiprajāṃ janayati; yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate, tadā stryākṛtibhūyiṣṭhāmastriyaṃ 94vārtāṃ nāma janayati, tāṃ strīvyāpadamācakṣate//

Ca.4.4.31 95evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate, tadā vandhyaṃ janayati; yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate, tadā pūtiprajaṃ janayati; yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate, tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ 96tṛṇaputrikaṃ nāma janayati; tāṃ puruṣavyāpadamācakṣate//

Ca.4.4.32 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati//

Ca.4.4.33 nirvikāraḥ parastvātmā sarvabhūtānāṃ virniśeṣaḥ; sattvaśarīrayostu viśeṣādviśeṣopalabdhiḥ//

Ca.4.4.34 tatra trayaḥ śarīradoṣā vātapittaśleṣmāṇaḥ, te śarīraṃ dūṣayanti; dvau punaḥ sattvadoṣau rajastamaśca, tau sattvaṃ dūṣayataḥ/

tābhyāṃ ca sattvaśarīrābhyāṃ duṣṭābhyāṃ vikṛtirupajāyate, nopajāyate cāpraduṣṭābhyām//

Ca.4.4.35 tatra śarīraṃ yoniviśeṣāccaturvidhamuktamagre//

Ca.4.4.36 trividhaṃ khalu sattvaṃ-śuddhaṃ, rājasaṃ, tāmasamiti/

tatra śuddhamadoṣamākhyātaṃ klyāṇāṃśatvāt, rājasaṃ sadoṣamākhyātaṃ roṣāṃśatvāt, tāmasamapi sadoṣamākhyātaṃ mohāṃśatvāt/

teṣāṃ tu trayāṇāmapi sattvānāmekaikasya bhedāgramaparisaṅkhyeyaṃ taratamayogāccharīrayoniviśeṣebhyaścānyonyānuvidhānatvācca/

śarīraṃ hyapi sattvamanuvidhīyate, sattvaṃ ca śarīram/

tasmāt katicitsattvabhedānanūkābhinirdeśena nidarśanārthamanuvyākhyāsyāmaḥ//

Ca.4.4.37-1 tadyathā---śuciṃ satyābhisandhaṃ jitātmānaṃ saṃvibhāginaṃ jñānavijñānavacanaprativacanasaṃpannaṃ smṛtimantaṃ kāmakrodhalobhamānamoherṣyāharṣāmarṣāpetaṃ samaṃ sarvabhūteṣu brāhmaṃ vidyāt//

Ca.4.4.37-2 ijyādhyayanavratahomabrahmacaryaparamatithivratamupaśāntamadamānarāgadveṣamohalobharoṣaṃ pratibhāvacanavijṣānopadhāraṇaśaktisaṃpannamārṣaṃ vidyāt//

Ca.4.4.37-3 aiśvaryavantamādeyavākyaṃ yajvānaṃ śūramojasvinaṃ tejasopetamakliṣṭakarmāṇaṃ dīrghadarśinaṃ dharmārthakāmābhiratamaindraṃ vidyāt//

Ca.4.4.37-4 lekhāsthavṛttaṃ prāptakāriṇamasaṃprahāryamutthānavantaṃ smṛtimantam-97aiśvaryalambhinaṃ vyapagatarāgerṣyādveṣamohaṃ yāmyaṃ vidyāt//

Ca.4.4.37-5 śūraṃ dhīraṃ śucimaśucidveṣiṇaṃ yajvānamambhovihāraratimakliṣṭakarmāṇaṃ sthānakopaprasādaṃ vāruṇaṃ vidyāt//

Ca.4.4.37-6 sthānamānopabhogaparivārasaṃpannaṃ dharmārthakāmanityaṃ śuciṃ sukhavihāraṃ vyaktakopaprasādaṃ kauberaṃ vidyāt//

Ca.4.4.37-7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityamanasūyakaṃ gāndharvaṃ vidyāt//

Ca.4.4.37 ityenaṃ śuddhasya sattvasya saptavidhaṃ bhedāṃśaṃ vidyāt kalyāṇāṃśatvāt; tatsaṃyogāttu brāhmamatyantaśuddhaṃ vyavasyet//

Ca.4.4.38-1 śūraṃ caṇḍamasūyakamaiśvaryavantam-98aupadhikaṃ raudramananukrośamātmapūjakamāsuraṃ vidyāt//

Ca.4.4.38-2 amarṣiṇamanubandhakopaṃ chidraprahāriṇaṃ krūramāhārātimātrarucimāmiṣapriyatamaṃ svapnāyāsabahulamīrṣyuṃ rākṣasaṃ vidyāt//

Ca.4.4.38-3 mahāśanaṃ straiṇaṃ strīrahaskāmamaśuciṃ śucidveṣiṇaṃ bhīruṃ bhīṣayitāraṃ vikṛtavihārāhāraśīlaṃ paiśācaṃ vidyāt//

Ca.4.4.38-4 kruddhaśūramakruddhabhīruṃ tīkṣṇamāyāsabahulaṃ 99saṃtrastagocaramāhāravihāraparaṃ sārpaṃ vidyāt//

Ca.4.4.38-5 āhārakāmamatiduḥkhaśīlācāropacāramasūyakamasaṃvibhāginamatilolupamakarmaśīlaṃ praitaṃ vidyāt//

Ca.4.4.38-6 anuṣaktakāmamajasramāhāravihāraparamanavasthitamamarṣaṇamasaṃcayaṃ śākunaṃ vidyāt//

Ca.4.4.38 ityevaṃ khalu rājasasya sattvasya ṣaḍvidhaṃ bhedāṃśaṃ vidyāt, roṣāṃśatvāt//

Ca.4.4.39-1 &nirākariṣṇumamedhasaṃ jugupsitācārāhāraṃ maithunaparaṃ svapnaśīlaṃ pāśavaṃ vidyāt//

Ca.4.4.39-2 bhīrumabudhamāhāralubdhamanavasthitamanuṣaktakāmakrodhaṃ saraṇaśīlaṃ toyakāmaṃ mātsyaṃ vidyāt//

Ca.4.4.39-3 alasaṃ kevalamabhiniviṣṭamāhāre sarvabuddhyaṅgahīnaṃ vānaspatyaṃ vid yāt//

Ca.4.4.39 ityevaṃ tāmasasya sattvasṛya trividhaṃ bhedāṃśaṃ vidyānmohāṃśatvāt//

Ca.4.4.40 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ; śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa, rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa, tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa, kathaṃ ca yathāsattvamupacāraḥ syāditi//

Ca.4.4.41 kevalaścāyamuddeśo yathoddeśamabhinirdiṣṭo bhavati 100garbhāvakrāntisaṃprayuktaḥ ; tasya cārthasya vijñāne sāmarthyaṃ garbhakarāṇāṃ ca bhāvānāmanusamādhiḥ, vighātaśca vighātakarāṇāṃ bhāvānāmiti//

Ca.4.4.42 tatra ślokāḥ---

nimittamātmā prakṛtirvṛddhiḥ kukṣau krameṇa ca/
vṛddhihetuśca garbhasya pañcārthāḥ śubhasaṃjñitāḥ//
Ca.4.4.43 ajanmani ca yo heturvināśe vikṛtāvapi/
imāṃstrīnaśubhān bhāvānāhurgarbhavighātakān//
Ca.4.4.44 śubhāśubhasamākhyātānaṣṭau bhāvānimān bhiṣak/
sarvathā veda yaḥ sarvān sa rājñaḥ kartumarhati//
Ca.4.4.45 avāptyupāyān garbhasya sa evaṃ jñātumarhati/
ye ca garbhavighātoktā bhāvāstāṃścāpyudāradhīḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte śārīrasthāne mahatīgarbhāvakrān tiśārīraṃ nāma caturthe+adhyāyaḥ//4//
  1. 'adhiṣṭhitabījadhātuḥ'iti pā+
  2. 'sattvopakaraṇaḥ'iti pā+
  3. 'bodhayitā'iti pā+
  4. 'sarvadhātukalanīkṛtaḥ'iti, 'sarvadhātukalalīkṛtaḥ'iti ca pā+
  5. 'piṇḍaḥ'iti hastalikhitapustake na paṭhyate
  6. 'tvidānīmaparāṃścaivāṅgāvayavān paryāyāntareṇānuvyākhyāsyāmaḥ'iti pā+
  7. 'śukrarajovyaktībhāvaḥ'iti pā+
  8. 'ubhayabhāgabhāvāni'iti 'ubhayabhāvā'iti ca pā+
  9. 'rasahāriṇībhiḥ'iti pā+
  10. 'saṃpadyate'iti pā+
  11. 'dvaihṛdayyāvimānitaṃ'iti pā+
  12. 'upacārasaṃbodhanaṃ'iti pā+
  13. 'rasavāhinībhiḥ'iti pā+
  14. 'garbhasya saṃpūrṇatvāt'iti pā+
  15. 'ata ūrdhvamavasthānaṃ'iti pā+
  16. 'śoṇitagarbhāśayopaghātāyopapadyante'iti pā+
  17. 'tadā yaṃ 'iti pā+
  18. 'rāntāṃ'iti pā+
  19. 'evameva puruṣasya bījadoṣe pitṛjāvayavavikṛtiṃ vidyāt/ yadā hyasya bīje bījabhāgāvayavaḥ'iti pā+
  20. 'tṛṇapūlikaṃ'iti pā+
  21. 'aiśvaryālambinaṃ'iti pā+
  22. 'audarikaṃ'iti pā+
  23. 'niralaṅkariṣṇuṃ'iti pā+
  24. 'garbhāvakrāntisaṃprayuktasyārthasya vijñāne'iti pā+