ṣaṣṭho+adhyāyaḥ/

Ca.4.6.1 athātaḥ śarīravicayaṃ śārīraṃ vyākhyāsyāmaḥ//

Ca.4.6.2 iti ha smāha bhagavānātreyaḥ//

Ca.4.6.3 śarīravicayaḥ śarīropakārārthamiṣyate/

jñātvā hi śarīratattvaṃ śarīropakārakareṣu bhāveṣu jñānamutpadyate/

tasmāccharīravicayaṃ praśaṃsanti kuśalāḥ//

Ca.4.6.4 tatra śarīraṃ nāma cetanādhiṣṭhānabhūtaṃ pañcamahābhūtavikārasamudāyātmakaṃ 104samayogavāhi / yadā hyasmiñ śarīre dhātavo vaiṣamyamāpadyante tadā kleśaṃ vināśaṃ vā prāpnoti /

vaiṣamyagamanaṃ hi punardhātūnāṃ vṛddhihrāsagamanamakārtsnyena prakṛtyā ca//

Ca.4.6.5 yaugapadyena tu virodhināṃ dhātūnāṃ vṛddhihrāsau bhavataḥ/

yaddhi yasya dhātorvṛddhikaraṃ tattato viparītaguṇasya dhātoḥ pratyavāyakaraṃ saṃpadyate//

Ca.4.6.6 tadeva tasmādbheṣajaṃ samyagavacāryāmāṇaṃ yugapannyūnātiriktānāṃ dhātūnāṃ sāmyakaraṃ bhavati, adhikamapakarṣati nyūnamāpyāyayati//

Ca.4.6.7 etāvadeva hi bhaiṣajyaprayoge phalamiṣṭaṃ svasthavṛttānuṣṭhāne ca yāvaddhātūnāṃ sāmyaṃ syāt/

svasthā hyapi dhātūnāṃ sāmyānugrahārthameva kuśalā rasaguṇānāhārivikārāṃśca paryāyeṇecchantyupayoktuṃ sātmyasamājñātān; ekaprakārabhūyiṣṭhāṃścopayuñjānāstad-105viparītakarasamājñātayā ceṣṭayā samamicchanti kartum//

Ca.4.6.8 deśakālātmaguṇaviparītānāṃ hi karmaṇāmāhāravikārāṇāṃ ca 106kriyopayogaḥ samyak, sarvātiyogasandhāraṇam, asamdhāraṇamudīrṇānāṃ ca gatimatāṃ, sāhasānāṃ ca varjanaṃ, svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate//

Ca.4.6.9 dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhairvā+apyāhāravikārairabhyasyamānairvṛddhiṃ prāpnuvanti, hrāsaṃ tu viparītaguṇairviparītaguṇabhūyiṣṭhairvā+apyāhārairabhyasyamānaiḥ//

Ca.4.6.10 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarāḥ; tadyathā---gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndrudravāḥ/ teṣu ye guravaste gurubhirāhāravikāraguṇairabhyasyamānairāpyāyyante, laghavaśca grasanti; laghavastulaghubhirāpyāyyante, guravaśca hrasanti/ evameva sarvadhātuguṇānāṃ sāmānyayogādvṛddhiḥ, viparyayāddhrāsaḥ/

tasmānmāṃsamāpyāyyate māṃsena bhūyastaramanyebhyaḥ śarīradhātubhyaḥ, tathā lihitaṃ lihitena, medo medasā, vasā vasayā, asthi taruṇāsthnā, majjā majjñā, śuktaṃ śukreṇa, garbhastvāmagarbheṇa//

Ca.4.6.11 tatra tvevaṃlakṣaṇena sāmānyavatāmāhāravikārāṇāmasānnidhyaṃ syāt, sannihitānāṃ vā+apyayuktatvānnopayogo dhṛṇitvādanyasmādvā kāraṇāt, sa ca dhāturabhivardhayitavyaḥ syāt, tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca, tatra samānaguṇabhūyiṣṭhānāmanyaprakṛtīnāmapyāhāravikārāṇāmupayogaḥ syāt/

tadyathā---śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ, mūtrakṣaye punarikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ, purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ, vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ, pittakṣaye+amlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ, śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām/

karmāpi yadyasya dhātorvṛddhikaraṃ tattadāsevyam/

evamanyeṣāmapi śarīradhātūnāṃ sāmānyaviparyayābhyāṃ vṛddhihrāsau yathākālaṃ kāryau/

iti sarvadhātūnāmekaikaśo+atideśataśca vṛddhihrāsakarāṇi vyākhyātāni bhavanti//

Ca.4.6.12 kārtsnyena 107śarīravṛddhikarāstvime bhāvā bhavanti; tadyathā---kālayogaḥ, svabhāvasaṃsiddhiḥ, āhārasauṣṭhavam, avighātaśceti//

Ca.4.6.13 balavṛddhikarāstvime bhāvā bhavanti/

tadyathā---balavatpuruṣe deśe janma balavatpuruṣe kāle ca, sukhaśca kālayogaḥ, bījakṣetraguṇasaṃpacca, āhārasaṃpacca, śarīrasaṃpacca, sātmyasaṃpacca, sattvasaṃpacca, svabhāvasaṃsiddhiśca, yauvanaṃ ca, karma ca, saṃharṣaśceti//

Ca.4.6.14 āhārapariṇāmakarāstvime bhāvā bhavanti/

tadyathā---ūṣmā, vāyuḥ, kledaḥ, snehaḥ, kālaḥ, 108samayogaśceti //

Ca.4.6.15 tatra tu khalveṣāmūṣmādīnāmāhārapariṇāmakarāṇāṃ bhāvānāmime karmaviśeṣā bhavanti/

tadyathā---ūṣmā pacati, vāyurapakarṣati, kledaḥ śaithilyamāpādayati, sneho mārdavaṃ janayati, kālaḥ paryāptimabhinirvartayati, samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ saṃpadyate//

Ca.4.6.16 109pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvamāpadyante yathāsvamaviruddhāḥ; viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram//

Ca.4.6.17 110śarīraguṇāḥ punardvividhāḥ saṃgraheṇa---malabhūtāḥ, prasādabhūtāśca/

tatra malabhūtāste ye śarīrasyābādhakarāḥ syuḥ/

tadyathā---śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ, paripakvāśca dhātavaḥ, prakupitāśca vātapittaśleṣmāṇaḥ, ye cānye+api keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante, 111sarvāṃstānmale saṃcakṣmahe; itarāṃstu 112prasāde, gurvādīṃśca dravāntān guṇabhedena, rasādīṃśca śukrāntān dravyabhedena//

Ca.4.6.18 teṣāṃ sarveṣāmeva vātapittaśleṣmāṇo duṣṭā dūṣayitāro bhavanti, doṣasvabhāvāt/

vātādīnāṃ punardhātvantare kālāntare praduṣṭānāṃ vividhāśitapītīye+adhyāye vijñānā yuktāni/

etāvatyeva duṣṭadoṣagātaryāvat saṃsparśanāccharīradhātūnām/

prakṛtibhūtānāṃ tu khalu vātādīnāṃ phalamārogyam/

tasmādeṣāṃ prakṛtibhāve prayatitavyaṃ buddhimadbhiriti//

Ca.4.6.19 bhavati cātra---

śarīraṃ sarvathā sarvaṃ sarvadā veda yo bhiṣak/
āyurvedaṃ sa kārtsnyena veda lokasukhapradam//

Ca.4.6.20 113evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca---śrutametadyaduktaṃ bhagavatā śarīrādhikāre vacaḥ/

kinnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau, kuto mukhaḥ kathaṃ cāntargatastiṣṭhati, kimāhāraśca vartayati, kathaṃbhūtaśca niṣkrāmati, kaiścāyamāhāropacārairjātaḥ sadyo hanyate, kairavyādhirabhivardhate, kiṃ cāsya devādaprakopanimittā vikārāḥ saṃbhavanti āhosvinna, kiṃcāsya kālākālamṛtyvorbhāvābhāvayorbhagavānadhyavasyati, kiṃcāsya paramāyuḥ, kāni cāsya paramāyuṣo nimittānīti//

Ca.4.6.21 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca---pūrvamuktametadgarbhāvakrāntau yathā+ayamabhinirvartate kukṣau, yaccāsya yadā saṃtiṣṭhate+aṅgajātam/

viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ; tānapi nibodhocyamānān---śiraḥ pūrvamabhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati, sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā; hṛdayamiti kāṅkāyano bāhlīkabhiṣak, cetanādhiṣṭhānatvāt; nābhiriti bhadrakāpyaḥ, āhārāgama iti kṛtvā; pakvāśayagudamiti bhadraśaunakaḥ, mārutādhiṣṭhānatvāt; hastapādamiti baḍiśaḥ, tatkaraṇatvāt puruṣasya; indriyāṇīti janako vaidehaḥ, tānyasya buddyadhiṣṭhānānīti kṛtvā; parokṣatvādacintyamiti mārīciḥ kaśyapaḥ; sarvāṅgābhinirvṛttiryugapaditi dhanvantariḥ; tadupapannaṃ, sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām/

sarvāṅgānāṃ hyasya hṛdayaṃ mūlamadhiṣṭhānaṃ ca keṣāñcidbhāvānām, naca tasmāt pūrvābhinirvṛttireṣāṃ; 114tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ, sarve bhāvā hyanyonyapratibaddhāḥ; tasmādyathābhūtadarśanaṃ sādhu//

Ca.4.6.22 garbhastu khalu mātuḥ pṛṣṭhābhimukha ūrdhvaśirāḥ saṅkucyāṅgānyāste+115antaḥkukṣau //

Ca.4.6.23 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttirmātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ, tadanantaraṃ hyasya kaścillomakūpāyanairupasnehaḥ kaścinnābhināḍyayanaiḥ/

nābhyāṃ hyasya nāḍī prasaktā, nāḍyāṃ cāparā, aparā cāsya mātuḥ prasaktā hṛdaye, mātṛhṛdayaṃ hyasya tāmaparāmabhisaṃplavate sirābhiḥ 116syandamānābhiḥ; sa tasya raso balavarṇakaraḥ saṃpadyate, sa ca sarvarasavānāhāraḥ/

striyā hyāpannagarbhāyāstridhā rasaḥ pratipadyate-svaśarīrapuṣṭaye, stanyāya, garbhavṛddhaye ca /

sa tenāhāreṇopaṣṭabdhaḥ (paratantravṛttirmātaramāśritya) vartayatyantargataḥ//

Ca.4.6.24 sa copasthitakāle janmani prasūtimārutayogāt 117parivṛttyāvākśirā niṣkrāmatyapatyapathena, eṣā prakṛtiḥ, vikṛtiḥ punarato+anyathā/

paraṃ 118tvataḥ svatantravṛttirbhavati//

Ca.4.6.25 tasyāhāropacārau jātisūtrīyopadiṣṭāvavikārakarau cābhivṛddhikarau bhavataḥ//

Ca.4.6.26 tābhyāmeva ca viṣamasevitābhyāṃ jātaḥ sadya upahanyate tarurivāciravyaparopito vātātapābhyāmapratiṣṭhitamūlaḥ//

Ca.4.6.27 āptopadeśādadbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāccādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante//

Ca.4.6.28 kālākālamṛtyvostu khalu bhāvābhāvayoridamadhyavasitaṃ naḥ---"yaḥ kaścin sa kāla eva mriyate, na hi kālacchidramasti" ityeke bhāṣante/

taccāsamyak/

na hyacchidratā sacchidratā vā kālasyopapadyate, kālasvalakṣaṇasvabhāvāt/

tatrāhurapare---yo yadā mriyate sa tasya niyato mṛtyukālaḥ; sa sarvabhūtānāṃ satyaḥ, samakriyatvāditi/

etadapi cānyathā+arthagrahaṇam/

na hi kaścinna mriyata iti samakriyaḥ/

kālo hyāyuṣaḥ pramāṇamadhikṛtyocyate/

yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti, tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti; tacca nopapadyate, pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ, viparyaye ceṣṭaṃ; pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamarthamabhisamīkṣya, tadyathā---kālo+ayamasya vyadherāhārasyauṣadhasya pratikarmaṇo visargasya, akālo veti/

loke+apyetadbhavati---kāle devo varṣatyakāle devo varṣati, kāle śītamakāle śītaṃ, kāle tapatyakāle tapati, kāle puṣpaphalamakāle ca puṣpaphalamiti/

tasmādubhayamasti---kāle mṛtyurakāle ca; naikāntikamatra/

yadi hyakāle mṛtyurna syānniyatakālapramāṇamāyuḥ sarvaṃ syāt; evaṃ gate hitāhitajñānamakāraṇaṃ syāt, pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu, yairāyuṣyāṇyanāyuṣyāṇi copalabhyante/

vāgvastumātrametadvādamṛṣayo manyante---nākāle mṛtyurastīti//

Ca.4.6.29 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle//

Ca.4.6.30 tasya nimittaṃ prakṛtiguṇātmasaṃpat sātmyopasevanaṃ ceti//

Ca.4.6.31 tatra ślokāḥ---

śarīraṃ yadyathā 119tacca vartate kliṣṭamāmayaiḥ/
yathā kleśaṃ vināśaṃ ca yāti ye cāsya dhātavaḥ//
Ca.4.6.32 vṛddhihrāsau yathā teṣāṃ kṣīṇānāmauṣadhaṃ ca yat/
dehavṛddhikarā bhāvā balavṛddhikarāśacaye //
Ca.4.6.33 lariṇāmakarā bhāvā yā ca teṣāṃ lṛthak kriyā/
malākhyāḥ 120saṃprasādākhyā dhātavaḥ praśna eva ca//
Ca.4.6.34 121navako nirṇayaścāsya vidhivat saṃprakāśitaḥ/
tathyaḥ śarīravicaye śārīre laramarṣiṇā//
ityagniveśakṛte tantre carakapratisaṃskṛte śārīrasthāne śarīravicayaśārīraṃ nāma ṣaṣṭho+adhyāyaḥ//6//
  1. 'samayogavāhino yadā hyasmin' iti pā+
  2. 'viparītakaraṇalakṣaṇasamājñātayā'iti pā+
  3. 'krimeṇopayogaḥ,samyak sarvābhiyogaḥ,anudīrṇānāṃ saṃdhāraṇaṃ'iti pā+
  4. 'śarīrapuṣṭikarāstvime'iti pā+
  5. 'saṃyogaśca'iti pā+
  6. 'pariṇāmataḥ'iti pā+
  7. 'śarīradhātava'iti pā+
  8. 'malākhyān'iti pā+
  9. 'prasādākhyān'iti pā+
  10. 'tamevamuktavantaṃ'iti pā+
  11. 'hṛdayapūrvāṇāṃ'iti pā+
  12. 'saṅkucyāṅgānyāste jarāyuvṛtaḥ kukṣau'iti pā+
  13. 'saṃspandamānābhiḥ'iti pā+
  14. 'parivṛtyārvākśirā'iti pā+
  15. 'paraṃ tataḥ'iti pā+
  16. 'yathāvacca'iti lā+
  17. 'saprasādākhyāḥ'iti lā+
  18. 'daśakaḥ'iti lā+