395

Chapter IV :: citta.viveka.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 207--229

CMP04.001/ || vajraśiṣya uvāca || guru.pāda.prasādād vāyu.tattvānupūrveṇa718 mantra.tattve vāg.viveke câpagata.saṃśayaḥ719 | idānīṃ citta.viveke720 śikṣitu.kāmaḥ kathaṃ śikṣate gambhīrādhimuktikānāṃ hitārthāya721 nirdiśatu bhagavān vajraguruḥ śāstā ||

CMP04.002/ vajragurur āha ||722 sādhu sādhu mahāsattva sarva.tathāgata.sampradāya.bahirmukhānām aviṣayam atigambhīraṃ parama.duravagāhaṃ buddha.gocaraṃ paripṛcchasi | yasmāc cittasya svabhāvam amūlam apratiṣṭhitam anālayam aliṅgam avarṇam asaṃsthānam723 atīndriyaṃ tārkikāṇām aviṣayam ity uktaṃ bhagavatā sarvatra deśanā.pāṭhe | ato vajra.yānam āśritya724 buddhatva.kāmena kalyāṇa.mitram ārādhya svacitta.svabhā[A:27a]vo 'nveṣitavyaḥ |725

CMP04.003/ yathôktaṃ bhagavatā śrī.tattva.saṅgraha.tantre || pratipadyasva kula.putra sva.citta.pratyavekṣaṇa.samādhānenêti726 || śrī.vairocanābhisambodhi.tantre 'py āha || sva.cittasya yathābhūta.parijñānaṃ727 bodhir iti || piṭaka.traya.naye728 'py āha ||

396
CMP04.004/ dūraṅgamam ekacaram729 aśarīraṃ guhāśayam |
CMP04.005/ ye cittaṃ sanniveśayanti mucyante māra.bandhanād iti ||

CMP04.006/ ataḥ kāraṇān māyopama.samādhiṃ sākṣāt.kartu.kāmena sarva.vi[C:54b]kṣepāvaraṇam apahāya sarva.tathāgata.sampradāya.prāptān vajra.gurūn ārādhya || śrī.jñāna.vajra.samuccayādi.vyākhyā.tantrānusāreṇa vijñāna.trayaṃ prakṛty.ābhāsam adhigantavyam iti | yathôktaṃ bhagavatā730 laṅkāvatāra.sūtre ||

CMP04.007/ punar aparaṃ mahāmate bodhisattvena731 sva.citta.dṛśya.grāhya.grāhaka.vikalpa.gocaraṃ732 parijñātu.kāmena733 saṅgaṇikā.saṃsarga.middha.nivaraṇa.vigatena bhavitavyam | (iti)

CMP04.008/ tatra vijñāna.traya.hetu.bhūtāḥ sakala.padārthāḥ734 | yad uta svargāpavargaṃ735 sthāvara.jaṅgamaṃ grāhya.grāhakaṃ dvādaśāṅga.pratītya.samu[A:27b]tpāda.cakraṃ śubhāśubha.vikalpam ālokāndhakāraṃ strī.pun.napuṃsakādy.ākāram736 utpatti.sthiti.pralayaṃ saṅkṣepatas737 trai.dhātukam738 indriya.pravicaya.gocaraṃ739 740vijñāna.trayaṃ syāt || yathôktaṃ bhagavatā bhadrapāli.paripṛcchā.sūtre ||

397

CMP04.009/ bhagavān āha || yad bhadrapāle yantraṃ karmādhikyāt741 pravartate742 | tac ca743 karmānurūpi vijñānābhinirvṛttam744 | evam eva śarīra.yantraṃ vijñānādhikyāt745 pravartate | vicitrāścarya.pravṛttaś746 câyaṃ vijñāna.dhātuḥ | kārakaś câyaṃ vijñāna.dhātuḥ | śarīrotpādana.kartṛ.tvāt747 | akṣayaś câyaṃ vijñāna.dhātur dharmadhātu.niṣevaṇatvāt748 | buddhi.sampanno 'yaṃ749 vijñāna.dhātuḥ pūrva.śarīrāśrayānusmaraṇatvāt750 | āditya.kiraṇa.sadṛśaś câyaṃ vijñāna.dhātur draṣṭavyaḥ |

CMP04.010/ tadyathā āditya.kiraṇo751 durgandheṣv amedhya.kuṇapeṣu sugandheṣu752 paṅkajādiṣu nipatati753 | na ca teṣāṃ sugandha.saṃśleṣam upayāti | na ca daurgandhya.virahād ādityaṃ754 saṅkrāmati | evam evâyaṃ vijñāna.dhātuḥ gūthāvaskara.bhakṣeṣv api śūkara.yony.ādiṣûpapattiṃ 398 parigṛhṇāti |[A:28a] na ca vijñāna.dhātus tair doṣair lipyata755 iti ||756

CMP04.011/ atha mahauṣadhir bhagavataḥ pādayor nipatya bhagavantam etad avocat | kiṃ.rūpaṃ bhagavan vijñānaṃ śarīrāt pracyutaṃ bhavati ||

CMP04.012/ bhagavān āha || sādhu sādhu mahauṣadhe757 evam etat758 | yathêdānīṃ coditas759 te 'haṃ pratipādayāmi760 | parama.gambhīro 'yaṃ761 praśnas tathāgata.viṣaya.nirdeśo 'yaṃ762 na caîtad vijñānaṃ tathāgatād ṛte763 nirdeṣṭā kaścid upalabhyate ||

CMP04.013/ atha bhadrapālir bhagavantam etad avocat | gambhīra.praśna.paripṛcchā.kuśalo764 bhagavan mahauṣadhī rāja.kumāraḥ765 sūkṣma.nipu[C:55a]ṇa.buddhiś766 ca ||

CMP04.014/ bhagavān āha || tathā hy eṣa bhadrapāle mahauṣadhī rājakumāro bhagavati vipaśyini767 'varopita.kuśala.mūlaḥ | ayaṃ768 bhadrapāle769 mahauṣadhī rājakumāraḥ pañca.jāti-399 śatāni770 paratīrthiko 'bhavat | sa câyam eva771 vipṛṣṭavān772 kim ayaṃ vijñāna.dhātuḥ ko 'yam vijñānasya dhātuḥ |773 katham ayaṃ vijñāna.dhātur iti | na cânena bhadrapāle vijñānasya gatir āgatir vâsāditā | aham asya saṃśayaṃ vinodayāmi ||

CMP04.015/ api[A:28b] ca vijñānam iti ko 'rthaḥ | bījaṃ774 śarīrāṅkuram abhinirvartayati775 | vijñānaṃ vedanāyāḥ776 smṛtiṃ pratilabhate | tasmād bījaṃ vijñānam777 ity778 ucyate ||

CMP04.016/ tadyathā779 badara.kharjūrāmrātaka.dāḍima.vilva.kapitthādīnāṃ phalānām aneka.rasā niṣpadyante780 | kaṭuka781.tikta.madhurāmla782.lavaṇa.kaṣāyādīnāṃ ekaikabhavo rasa.vīrya.vipāko bhavati | kasyacit kaṭuko raso783 bhavati | kasyacin madhuraḥ |784 teṣāṃ phalānām antarhitānāṃ785 yasmin yasmin786 bījāni tasmiṃs tasminn eva787 guṇāḥ 400 saṅkrāmanti788 | evam evâyaṃ vijñāna.dhātur yasmin yasmiṃś ca saṅkrāmati tasmiṃs tasminn eva vedanā.saṅkrāntir bhavati | puṇyam apuṇyaṃ ca smṛtiś ca saṅkrāmati | api câyaṃ vijñāna.dhātuḥ śarīraṃ parityajya prajānāti | idam me śarīraṃ parityaktam iti | tasmād ayaṃ vijñāna.dhātur ity ucyate | kuśalaṃ karma prajānāti | akuśalaṃ karma prajānāti | imāni ca me789 karmāṇi samanubaddhāny790 ahaṃ teṣāṃ samanubaddha ity evaṃ prajānāti | ato vijñānam791 ity u[A:29a]cyate | punar apy asya śarīrasya792 sarva.kriyāṃ793 vijñāpayaty ato vijñānam794 ity ucyate |

CMP04.017/ asmiñ charīre vijñānaṃ na kvacit pratiṣṭhitaṃ bhavati | na ca vijñānād ṛte śarīram upalabhyate |

CMP04.018/ tena hi bhadrapāle śṛnu nâdṛṣṭa.satya795 idaṃ vijñānaṃ paśyatîti ||

CMP04.019/ evaṃ vijñānam avarṇam aliṅgam asaṃsthānam anātmakaṃ796 sva.saṃvitti.mātrakaṃ mahāyāna.sūtre sūcitam |

CMP04.020/ tathâpi mahā.vajra.yāne797 śrī.samājādau mahāyoga.tantre nâvatīrya798 gaṅgā.nadī.vālukopamaiḥ kalpair api sva.cittasya yathābhūta-401 parijñānaṃ kartuṃ na śakyate |799 tasmāc chrī.jñā[C:55b]na.vajra.samuccaya.mahāyoga.tantrānusāreṇa guru.pāda.prasādād vijñāna.trayasya yathābhūta.parijñānaṃ kartavyam | tat.tantrāt kiñcid vajra.padam avatāryate ||

CMP04.021/ atha mahābodhisattvāḥ800 praṇamya bhagavataḥ801 pādayor nipatya punar api papracchuḥ |802 aho śāstā duravabodhaṃ vijñāna.trayaṃ nāma parama.duravagāhaṃ803 bhāṣatu bhagavān bhāṣatu sugato vijñāna.trayasya bhedam804 ||[A:29b]

CMP04.022/ bhagavān āha || yat prabhāsvarodbhavaṃ vijñānaṃ tad eva cittaṃ mana iti | tan.mūlāḥ sarva.dharmāḥ805 saṅkleśa.vyavadānātmakāḥ | tataḥ kalpanādvayaṃ bhavaty ātmā paraś cêti |

CMP04.023/ tad vijñānaṃ vāyu.vāhanam | vāyos tejas tejasaḥ806 salilam | salilād urvī tebhyaḥ pañca skandhāḥ ṣaḍ āyatanāni pañca viṣayāḥ sarva ete807 vāyu.vijñāna.sammiśrāḥ | tato vijñāna.trayaṃ prakṛty.ābhāsa.pracāraṃ parisphuṭam808 anubhavati809 | ābhāsa.hetoḥ prakṛtayaḥ sambhavantîti |

CMP04.024/ eṣām uddeśa.padānāṃ vistareṇa nirdeśa.melāpakam āha ||

402

CMP04.025/ tatra810 prathamataraṃ vijñāna.trayasya paryāyas811 tāvan nirdiśyate | prajñopāya ity uktaṃ bhagavatā vyakta.sañjñakam812 idaṃ hi sandhyā.vacanena napuṃsaka.pada.saṅketam avyaktam upalabdha.jñānaṃ ca | tataś cittaṃ mano 'tha vijñānam iti | paratantraṃ parikalpitaṃ813 pariniṣpannam iti | rāgo dveṣo moha iti tri.svabhāvam814 ity.ādi.paryāyaṃ mahāyānikādīnām api sādhāraṇam | vajrayāne tu paryāyam āha |[A:30a] āloka ālokābhāsa ālokopalabdham815 iti | 816śūnyam atiśūnyaṃ mahāśūnyam817 iti | cittaṃ caitasikam818 avidyêti | rāgo virāgo madhyarāga819 iti |

CMP04.026/ evaṃ cittasya paryāyaṃ nirdiśya820 | idānīṃ sva.lakṣaṇaṃ pratyātma.vedya.svabhāvaṃ821 vāg.dvārāśrayeṇa nirdiśyate | cittaṃ varṇa.saṃsthānādi.rahitam822 ākāśa.lakṣaṇam ity uktaṃ bhagavatā823 | bhagavataîva punar vyākṛtam ābhāsa.lakṣaṇenânubhava.lakṣaṇena ca pratipattavyam iti | atas tad.upadeśo 'vatāryate | yad utâdau tāvad ābhāsaḥ824 paścāt prakṛtiḥ |

403

CMP04.027/ tatrâloka ālokābhāsa825 ālokopalabdham826 ity ābhāsa.trayam | āloka.lakṣaṇaṃ tāvan nirākāra.svarūpaṃ kāya.vāṅ nâsti | yathā[C:56a] śarat.kāle gagane827 nirmala.candra.raśmy.avabhāso vyāptaḥ |828 svaccha.svabhāvākāraḥ sakala.padārthānām ālambanatayâlokaḥ | idaṃ pāramārthikaṃ bodhicittaṃ prajñā.svabhāvaṃ prathamaṃ śūnyam | aṃ vāg.dvārāśraya.bījaṃ dṛḍhī.karaṇa.hetoḥ | alpādhimuktikāḥ sattvās tathāga[A:30b]ta.sandhyāya.vacanaṃ nâvagacchanti | te candra.maṇḍala.rūpam āśrityâlambante | padmaṃ vā strī.rūpaṃ vā vāma.sañjñā rātri.sañjñā mṛdu.bhāvaś cittasya saṃvṛti.rūpaṃ vyaktam iti829 ||

CMP04.028/ katarad idam ālokābhāsasya830 lakṣaṇam | tac ca grāhya.grāhaka.rahitaṃ nirākāra.svarūpaṃ831 kāya.vāṅ nâsti | yathā śarat.kāle sūrya.raśmy.avabhāso vyāpto 'tisvaccho 'tinirmala.svabhāvaḥ | sakala.padārthānām ālambanaṃ samanta.bhadraṃ bodhicittaṃ832 dvitīyaḥ kramo833 'tiśūnya.lakṣaṇam834 | aḥ vāg.dvārāśraya.bījaṃ835 dṛḍhī.karaṇa.hetoḥ | alpādhimuktikāḥ sattvās tathāgata.sandhyāya.vacanaṃ nâvagacchanti | te sūrya.maṇḍala.rūpam836 āśrityâvalambante837 | vajraṃ pañca.sūcikaṃ838 404 vā ratnaṃ vā puruṣa.rūpaṃ vā 839dakṣiṇa.sañjñā kharākṛtiś840 caitasikasya841 saṃvṛti.rūpam842 iti ||

CMP04.029/ ālokopalabdhaṃ katamat | tathaîvâkāśa.lakṣaṇaṃ843 nirākāra.svarūpaṃ kāya.vāṅ nâsti | yathā sandhyāndhakāra.svabhāvo vyāptaḥ844 sūkṣmaṃ nirālambakaṃ845 tattvaṃ846 prāṇāyāmo na saṅkrā[A:31a]mati | niścetanam847 asphālakaṃ848 na vāg.bījāśraya.dvāraṃ849 pariniṣpannābhidhānakam | idam ālokopalabdhakam850 avidyā.lakṣaṇam mahāśūnyam851 | tri.vidhaṃ vijñānam ity ucyate ||

CMP04.030/ evaṃ sarva.buddhopadeśaṃ śūnya.traya.lakṣaṇaṃ pratipādya | idānīm ekaika.jñānodaye prakṛti.spharaṇaṃ vyavasthāpyate |

CMP04.031/ tatra prajñā.jñānasya852 prakṛtis tāvat | virāgaḥ | madhyama.virāgaḥ | ativirāgaḥ |853 yan manogatāgatam | śokaḥ | madhyama.śokaḥ854 | atiśokaḥ | saumyam | vikalpam855 | bhītam | madhyama.bhītam856 | atibhītam | tṛṣṇā | 405 madhyama.tṛṣṇā857 | atitṛṣṇā | upādānam | niḥśubham858 | kṣut | tṛṣṇā | vedanā | samavedanā | ativedanā | vettṛ859 | vid.dhāraṇāpadam | pratyavekṣaṇam |860 lajjā | kāruṇyam |[C:56b] snehaḥ861 | madhyama.snehaḥ862 | atisnehaḥ863 | cakitam864 | sañcayaḥ | mātsaryam iti trayastriṃ[A:31b]śat kṣaṇāḥ ||

CMP04.032/ upāya.jñānasya prakṛtiḥ | yad uta rāgaḥ865 | raktam | tuṣṭam | madhyama.tuṣṭam866 | atituṣṭam | harṣaṇam | prāmodyam | vismayaḥ | hasitam | hlādaḥ867 | āliṅganam | cumbanam | cūṣaṇam |868 dhairyam | vīryam | mānaḥ |869 karaṇam | haraṇam | balam | utsāhaḥ870 | sāhasam | madhyama.sāhasam | uttama.sāhasam871 | raudram | vilāsaḥ872 | vairam | śubham | vāk.sphuṭam | satyam | asatyam | niścayaḥ873 | nirupādānam | 406 dātṛtvam | codanam | sauryam874 | alajjā | dhūrtatvam | duṣṭam | haṭham | kauṭilyam iti | catvāriṃśat kṣanāḥ ||

CMP04.033/ ālokopalabdha.jñānasya875 prakṛtiḥ | yad uta madhyama.rāgaḥ | vismṛtiḥ | bhrāntiḥ876 | tūṣṇīm | khedaḥ | ālasyam | dhandhatvam asya sapta kṣaṇāḥ877 ||

CMP04.034/ etāḥ878 prakṛtayo879 'śīti.vidha.kṣaṇāḥ | sākṣāc ca bhidyamānāḥ880 ṣaṣṭy.uttara.śataṃ niśam.aniśam881 a[A:32a]ṇḍajādīnām api pracaranti strī.puruṣayor abheda.bhinnaṃ882 syāt ||

CMP04.035/ vajraśiṣya uvāca || aśīti.vidhaṃ cittaṃ niśam.aniśaṃ pracarati883 svapareṣāṃ884 pratyātma.vedyaṃ nâtra sandehaḥ | tathâpy āgama.pratyayaṃ nirdiśatu885 bhagavān vajraguruḥ śāstā ||

CMP04.036/ vajragurur āha || mantra.śabdasya nirukti.prakāśanenaîva sūcitaṃ bhagavatā samājottare ||

CMP04.037/ pratītyotpadyate yad yad indriyair886 viṣayair manaḥ |
CMP04.038/ tan manas tv aśīti.khyātaṃ tra.kāras trāṇanārthata887 iti ||888
407

CMP04.039/ etā889 aśīti.vidha.prakṛtayo890 'ṣṭānavati.kleśā bhavanti | punar dvāṣaṣṭi.dṛṣṭi.prakṛtayo891 bhavanti ||

CMP04.040/ || vajraśiṣya uvāca || prajñā.jñānaṃ candrāloka.nibhaṃ śūnya.mātram892 | upāya.jñānam api sūryāloka.nibham893 atiśūnya.mātram | tathaîvâlokopalabdha.jñānam sandhyāndhakāra.sannibhaṃ894 mahāśūnya.lakṣaṇam | tad etad vijñāna.trayam ākāśa.lakṣaṇaṃ nirākāra.svarūpaṃ vyāptaṃ895 gamanāgamana.rahitam ity uktam896 | katham aharniśaṃ svakāye897 spharaṇa.saṃha[A:32b]raṇaṃ karoti | ko 'sau jāgarti | kā niścintā898 | rāga.virāga.madhyarāgādi.ṣaṣṭy.uttara.śata.prakṛtayaḥ kasya sakāśād anubhūyante | kāraṇam atra nirdiśatu899 bhagavān vajraguruḥ śāstā ||

CMP04.041/ vajragurur āha || tathyaṃ900 vijñāna.trayam amūlam apratiṣṭhitam anālayam aliṅgam avarṇam asaṃsthānam atīndriyam | kintu sābhāsaṃ tena vāyu.dhātu.sahitaṃ901 jāgarti | yasmād vā[C:57a]yu.dhātur arūpī calana.spandanādi.kriyā.darśanād anumāna.gamyaḥ | tathaîva vijñānābhāso 'py 408 arūpī rāga.virāga.madhyarāgādi.prakṛtibhir anumeyatvād anumānena gamyata902 iti | yathôktaṃ vijñāna.saṅkrānti.sūtre ||

CMP04.042/ tadyathā bhadrapāle vāyu.dhātur arūpī anidarśana903 upādānād rūpī sandṛśyate | tatra nidarśanaṃ904 vṛkṣa.spandana.samudīraṇa.ravarabha.sataṭataṭā.janita.nirghoṣaḥ |905 śītoṣṇa.sparśa.janita.vedī | na câsya kara.caraṇa.nayana.906vaktropalabdhir bhavati | na ca varṇādhikyenôpalakṣyate907 | śyāmo vā908 gauro vêti | evam eva bhadrapāle ayaṃ vijñāna.dhātur na[A:33a] rūpeṇôpalakṣyate909 | na rūpāvabhāsam āgacchati | kāraṇa.viśeṣais tv ayaṃ vijñāna.dhātur avagantavya iti ||

CMP04.043/ anena nyāyena sūkṣma.dhātu.vijñānābhāsayor910 arūpatvād ghṛtaṃ ghṛte nyastam iva sammiśrībhūyâśeṣa.laukika.lokottara.kṛtyaṃ 911sampādayati | yathôktam anuttara.sandhau |

CMP04.044/ saṃvitti.mātrakaṃ jñānam ākāśavad alakṣaṇam |
CMP04.045/ kintu tasya prabhedo 'sti sandhyā.rātri.divātmanā ||
CMP04.046/ ālokālokābhāsau912 ca tathâlokopalabdhakam |
CMP04.047/ cittaṃ tri.vidham ity uktam ādhāras tasya kathyate ||
409
CMP04.048/ vāyunā sūkṣma.rūpeṇa jñānaṃ sammiśratāṃ gatam913 |
CMP04.049/ niḥsṛtyêndriya.mārgebhyo914 viṣayān avalambate ||
CMP04.050/ ābhāsena yadā yukto vāyur vāhanatāṃ915 gataḥ |
CMP04.051/ tadā tat.prakṛtīḥ916 sarvā asta.vyastāḥ917 pravartayet918 ||
CMP04.052/ yatra yatra sthito vāyus tāṃ tāṃ prakṛtim udvahed iti ||

CMP04.053/ imam 919arthaṃ dyota[A:33b]yann āha || jhaṭiti.jñāna.sambhūtaṃ khadyotakākāraṃ daśadig.vyāpinaṃ prajvalantam920 iti sandhyā.vacanam || kathaṃ jhaṭiti.jñāna.sambhūtam iti921 | kṣaṇa.lava.muhūrta.nimiṣa.mātrābhāsodayam922 ity arthaḥ | khadyotakākāram iti | khaṃ dyotayatîti khadyotakaḥ923 | tad.ākāram924 arthaṃ daśadig.vyāpinaṃ prajvalantam925 āloka.trayābhāsam | na ca926 khadyoto jyotiriṅgiṇaḥ927 ||

CMP04.054/ ataḥ sūkṣma.dhātu.praveśāt kṣaṇa.lava.muhūrta.nimiṣa.mātrābhāso928 bhavati929 | tataḥ kṣaṇa.lava.muhūrta.nimiṣa.mātra.prakṛtir930 410 anubhūyate | kā niścintā931 | avidyā | ata eva nikhilā sambhavanti | tato vāyu.dhātu.hetoḥ prakṛtayaḥ parasparānyonyānugatā932 asta.vyasta.samasta.viṣaya.vibhāgād aharniśaṃ933 sva.pareṣā[C:57b]m anubhūyante | evaṃ prakṛty.ābhāsa.vāyu.vāhana.prabhedādhigato934 mahāyogī atītānāga[A:34a]ta.pratyutpannāni sarva.sattva.citta.carita.saṃspanditāni935 prajānāti |

CMP04.055/ yathôktaṃ bhagavatā kinnara.rāja.paripṛcchā.sūtre ||

CMP04.056/ asaṅga.jñāna.samanvāgato hi samyaksambuddhaḥ | tat kasya hetoḥ | kulaputra sarva.sattvānām atītāś citta.dhārāḥ | kṣīṇā niruddhā936 vigatā vipariṇatāḥ937 | sarvās tās tathāgataḥ prajānāti938 | yair hetubhis tāś939 citta.dhārāḥ samutpannā yeṣāṃ hetūnāṃ940 vigamāt941 kṣīṇāḥ sākārāḥ soddeśāḥ sanidarśanāḥ942 | kuśalā vā akuśalā vā943 vyākṛtā avyākṛtā vā944 |

411

CMP04.057/ ye 'py945 etarhi pratyutpanne 'dhvani sarva.sattvānāṃ citta.dhārāḥ pravartante | tā api sarvās tathāgataḥ946 prajānāti | yasya cittasyânantaraṃ yac cittam utpadyate | kuśalaṃ vā akuśalaṃ vā vyākṛtaṃ vā avyākṛtaṃ vā947 sākāraṃ soddeśaṃ sanidarśanam948 |

CMP04.058/ yāś ca sarva.sattvānām949 anāgatāś citta.dhārā[A:34b]ś950 caitasikā951 dharmās tān api sarvāṃs952 tathāgataḥ prajānāti953 | yasya cittasyânantaraṃ yac cittam utpadyate | kuśalaṃ vā akuśalaṃ vā vyākṛtaṃ vā avyākṛtaṃ vā sākāraṃ soddeśaṃ sanidarśanam954 |

CMP04.059/ evam asaṅga.jñāna.samanvāgato hi kulaputra955 tathāgato 'rhan samyaksambuddha iti ||

CMP04.060/ anena nyāyena citta.vajra.samādhi.stho jñānī 956praṇidhāyaka.praṇidheya.praṇidhānādi.bāhya.vicitra.bhāvābhiniveśam apanīya svādhi-412 ṣṭhāna.kramābhimukho bhavati | pratipadyasva kulaputra svacitta.pratyavekṣaṇa.samādhānenêti957 mūla.tantre vacanāt |

CMP04.061/ evaṃ vyākhyā.tantram āśritya prakṛty.ābhāsānusāreṇa sva.cittasya yathābhūta.parijñānam958 anadhigamya959 karma.vādinaḥ sattvā anādisaṃsāre960 sva.vikalpodbhūta.kleśa.karma.prabandhāt koṣakāra.kīṭavat | svayam eva mahantaṃ961 duḥkha.skandham abhisaṃskṛtya janma.paramparayôpacita.śubhāśubha.karmaṇaḥ phala.vipākam anu[A:35a]bhūya962 punaḥ paramārtha.maṇḍala.krameṇa963 kalevaraṃ964 parityajya vāyu.dhātu.saṅgṛhīto965 vedanā.samprayuktas966 tṛṣṇayânubaddho dharmadhātu.niṣpattitaḥ967 smṛtyā parigṛhītaḥ kuśalākuśalārambaṇa.samprayuktaḥ pañcaṣaḍ.varṣopamaḥ śiśuḥ968 sakalākṣo gandhāhāro vajrādibhi[C:58a]r apy anivāryaḥ969 sarva.lakṣaṇopetaḥ karmarddhi.vegavān970 saptāhād gatyantarāle sthitvā sva.vikalpodbhūta.śubhāśubha.karmaṇā971 sañcoditaḥ 413 san972 hetu.pratyayaṃ prāpya pañca.gatiṣu ghaṭī.yantra.nyāyena973 punaḥ punaḥ pratisandhiṃ gṛhṇāti sāṃsārika.duḥkhaṃ974 cânubhavatîti ||

CMP04.062/ || cittaviveka.melāvana.saṃśaya.paricchedaś975 caturthaḥ ||

  1. vāyu.tattvānupūrveṇa] AC; TIB rlung gi de kho na nyid kyi rim pas (*vāyutattvānukrameṇa?).
  2. câpagata.saṃśayaḥ] AC; Pn câpagataḥ saṃśayaḥ.
  3. cittaviveke] C; A cittavivekaṃ.
  4. hitārthāya] C (and TIB); A hitāya.
  5. vajragurur āha |] C (and TIB; also Pn); A Ø.
  6. asaṃsthānam] A; C asthānam.
  7. vajrayānam āśritya] A; C vajrayānāśritya.
  8. 'nveṣitavyaḥ |] C; A is unclear: Pn 'nveṣṭavyaḥ |.
  9. sva.citta.pratyavekṣaṇa.samādhānenêti] emendation (STTS, also Pn); AC sva.citta.pratyavekṣaṇaṃ samādhānenêti.
  10. yathābhūta.parijñānaṃ] AC; Pn yathābhūtaṃ parijñānaṃ.
  11. piṭaka.traya.naye] C (also Pn); A piṭaka.tranaye.
  12. dūraṅgamam ekacaram] A; C dūraṅgamamecakacaram.
  13. bhagavatā] C; A Ø.
  14. bodhisattvena] A and LAS; C bodhisattvena mahāsattvena.
  15. svacitta.dṛśya.grāhya.grāhaka.vikalpa.gocaraṃ] TIB and LAS; A svacittasya grāhya.grāhaka.vikalpa.gocaram; C svacitta.dṛśya.grāhya.grāhaka.vikalpa.buddha.gocaraṃ.
  16. parijñātu.kāmena] C, TIB and LAS; A vijñātukāmena.
  17. sakala.padārthāḥ] C (also Pn); A sakalapadārthoḥ.
  18. svargāpavargaṃ] AC; Pn svargāpavarga.; TIB suggests *svargāpāyaṃ (mtho ris dang | ngan 'gro).
  19. strī.pun.napuṃsakādy.ākāram] A; C (and TIB) strīpunnapuṃsakādy.ātmakam.
  20. utpatti.sthiti.pralayaṃ saṅkṣepatas] C utpatti.sthiti.pralaya.saṅkṣepatas; A is unclear, reading perhaps utpatti.sthiti.pralayaṃ saṅkṣipatas; Pn utpatti.sthiti.pralaya.saṅkṣepāt.
  21. trai.dhātukam] AC; Pn tri.dhātukam.
  22. indriya.pravicaya.gocaraṃ] A (.caya. is written in the upper margin); C indriya.pracaya.gocaraṃ; Pn indriya.pravicaya.gocara..
  23. C inserts vetti.
  24. yantraṃ karmādhikyāt] C; A yantrakarmādhikyāt.
  25. pravartate] C (also Pn); A prāavartate.
  26. tac ca] C; A tatra; Pn tat.
  27. karmānurūpi vijñānābhinirvṛttam] rectification (also Pn); A karmānurūpi vijñānābhinivṛttam; C karmānurūpa.vijñānābhinirvṛttam.
  28. vijñānādhikyāt] A; C vijñānadhipatyāt [sic for vijñānādhipatyāt, which corresponds to TIB].
  29. vicitrāścarya.pravṛttaś] A; C vicitrāśraya.pravṛttaś.
  30. .kartṛtvāt] A; C .kartṛkatvāt.
  31. dharmadhātu.niṣevaṇatvāt] A; C dharmadhātu.niṣevaṇāt.
  32. buddhi.sampanno 'yaṃ] AC; Pn buddhi.sampannoyaṃ.
  33. pūrva.śarīrāśrayānusmaraṇatvāt] A; C pūrvaśarīrāśrayānusmaraṇāt.
  34. āditya.kiraṇo] AC; Pn āditya.kiraṇā.
  35. Pn adds ca.
  36. nipatati] AC; Pn nipatanti.
  37. daurgandhya.virahād ādityaṃ] C (and TIB); A daurgandhaḥ.
  38. lipyata] A; C na lipyata.
  39. C adds parama.gambhīti.
  40. mahauṣadhe] emedation (also Pn); AC mahauṣadhi.
  41. evam etat] A; C evam eva tat.
  42. coditas] rectification (also Pn); C coditan (i.e. coditaṃ); A covitas.
  43. pratipādayāmi] A; C pratibodhayāmi.
  44. paramagambhīro 'yaṃ] A; C pararo 'yaṃ.
  45. 'yaṃ] A yan; C (and TIB) yaṃ praśnaḥ |.
  46. tathāgatād ṛte] C (also Pn); A tathāgatāddhṛte.
  47. C adds [']yaṃ.
  48. mahauṣadhī rāja.kumāraḥ] AC; Pn mahauṣadhi.rāja.kumāraḥ.
  49. sūkṣma.nipuṇa.buddhiś] A; C sūkṣma.nipuṇa.niśita.buddhiś.
  50. vipaśyini] A vipaśye; C vipaścini.
  51. 'varopita.kuśalamūlaḥ | ayaṃ] A; C 'varopita.kuśalamūlo 'yaṃ.
  52. A adds 'yaṃ.
  53. pañcajāti.śatāni] C (also Pn); A pañcajāti.śāatāni.
  54. eva] A; C evaṃ.
  55. vipṛṣṭavān] A; C pṛṣṭavān.
  56. vijñānasya dhātuḥ |] AC; Pn vijñānadhātuḥ |.
  57. bījaṃ] A; C bījaṃ tac ca.
  58. abhinirvartayati] rectification (also Pn); AC abhinivartayati.
  59. vedanāyāḥ] A; C vedanāyāṃ.
  60. vijñānam] C; A vijñāna.vijñānam.
  61. ity] A and TIB; C Ø.
  62. tadyathā] A; C tathadyathā.
  63. niṣpadyante] A; C niṣpādyante.
  64. kaṭuka.] A; C kaṭū.
  65. .madhurāmla.] C (also Pn); A madhurāṃ[b/v]la.
  66. kaṭuko raso] A; C kaṭūka.raso.
  67. madhuraḥ |] A; C madhura.rasas.
  68. antarhitānāṃ] C; A antarahitānāṃ.
  69. yasmin yasmin] C; A yasmin.
  70. tasmiṃs tasminn eva] C; A tasya tasyaiva.
  71. bījāni tasmiṃs tasminn eva guṇāḥ saṅkrāmanti] emendation; A bījāni tasya tasyaiva guṇāḥ saṅkrāmanti; C bījaṃ saṅkrāmati | tasmin tasmin rasasaṅkrāntir bhavati.
  72. imāni ca me] C; A imāni.
  73. samanubaddhāny] sic for samanubandhāny.
  74. vijñānam] A (and TIB); C vijñānasya dhātur.
  75. C inserts sparśa.samvitti.mātrakaṃ.
  76. sarvakriyāṃ] A; C sarvāṃ kriyāṃ.
  77. vijñānam] A; C vijñānadhātur.
  78. nâdṛṣṭa.satya] rectification; AC nâdṛṣṭa.satyam.
  79. asaṃsthānam anātmakaṃ] C; A asaṃsthānātmakaṃ (TIB reflects A: dbyibs med pa'i bdag nyid can).
  80. mahāvajrayāne] A; C vajrayāne.
  81. mahāyoga.tantre nâvatīrya] C mahāyoga.tantreṇāvatīrya; A mahāyoga.tantre avatīrya.
  82. TIB here inserts kun rdzob kyi bden pa mthong bar mi 'gyur ro zhes so. This passage is not found in either Skt. MS. Pn reconstructs as ataḥ saṃvṛti.satyaṃ draṣṭuṃ na pāryate.
  83. mahābodhisattvāḥ] AC; TIB suggests: bodhisattvāḥ mahāsattvāḥ; Pn mahā[.sattvāḥ] bodhisattvāḥ.
  84. bhagavataḥ] emendation (TIB and Pn); A bhagavantaḥ; C bhagavantaṃ.
  85. papracchuḥ |] A; C papracchūḥ |.
  86. parama.duravagāhaṃ] AC; Pn parama.duḥravagāhaṃ
  87. vijñāna.trayasya bhedam] AC; Pn vijñāna[trayabheda]m.
  88. sarvadharmāḥ] A; C sarvadharmā iti.
  89. tejasaḥ] C (also Pn); A tejas tejāt.
  90. sarva ete] A; C sarvete.
  91. parisphuṭam] A; C parisphūṭam.
  92. anubhavati] A; C anubhavanty.
  93. tatra] C (and TIB); A Ø.
  94. paryāyas] AC; Pn paryāyaṃ.
  95. vyakta.sañjñakam] C; A vyakta.sañjñam.
  96. paratantraṃ parikalpitaṃ] A; C paratantrakalpitaṃ.
  97. trisvabhāvam] A (and TIB); C svabhāvam.
  98. ālokopalabdham] emendation; C ālokopalabdhim; A ālolokopalabdhim; Pn ālokopalabdhir.
  99. C inserts: triśūnyam iti; A (and TIB) Ø.
  100. śūnyam atiśūnyaṃ mahāśūnyam] A (and TIB); C śūnya mahāśūnya sarvaśūnyam.
  101. caitasikam] A; C caitasikām.
  102. madhyarāga] C; A madhyamarāga.
  103. nirdiśya] A; C nirdiśyate.
  104. pratyātmavedya.svabhāvaṃ] C (also Pn); A pratyātmāavedya.svabhāvaṃ
  105. varṇa.saṃsthānādi.rahitam] C (also Pn); A varṇa.saṃsthānādi.harahitam.
  106. bhagavatā] A (and TIB); C Ø.
  107. tāvad ābhāsaḥ] AC; Pn vā(yā)vadābhāsaḥ.
  108. ālokābhāsa] A; C ābhāsaḥ.
  109. ālokopalabdham] A; C ālokopalabdhim; Pn ālokopalabdhir.
  110. gagane] C (and TIB); A Ø. TIB construes the following nirmala. with gagane, i.e. *gagane nirmale.
  111. vyāptaḥ] A; C vyāptakaḥ.
  112. iti] AC; Pn Ø.
  113. katarad idam ālokābhāsasya] C; A kataropamālokābhāsasya; Pn kataropamālokābhāsa..
  114. C inserts vā.
  115. C inserts tu.
  116. dvitīyaḥ kramo] A; C dvitīya.kramo.
  117. 'tiśūnya.lakṣaṇam] A; C 'tiśūnya.lakṣaṇaḥ.
  118. vāgdvārāśraya.bījaṃ] C; A vāgdvārāśrayaṃ bījaṃ.
  119. sūrya.maṇḍala.rūpam] C (also Pn); A sūryamaṇḍalarūpam.
  120. āśrityāvalambante] A; C āśrityālambante.
  121. vajraṃ pañcasūcikaṃ] C; A vajra.pañcasūcikaṃ.
  122. C inserts: puruṣa.sañjñā vā divā.sañjñā.
  123. kharākṛtiś] C; A kharākṛtaiś; Pn kharākṛteś.
  124. caitasikasya] A; C caitikasya.
  125. saṃvṛtirūpam] C; A saṃvṛttirūpam.
  126. tathaivākāśa.lakṣaṇaṃ] rectification; C tathaikākāśa.lakṣaṇaṃ; A tathaivākāśa.lakṣaṇa..
  127. vyāptaḥ] C; A vyāptaṃ. For sandhyāndhakāra.svabhāvo vyāptaḥ, Pn sandhyāntakāla.svabhāvāvyāptaṃ.
  128. sūkṣmaṃ nirālambakaṃ] A; C (and TIB) sūkṣmā.nirātmakaṃ.
  129. tattvaṃ] A; C stava.
  130. niścetanam] A; C niśceṣṭatayā |.
  131. asphālakaṃ] A; C āsphālaka.samādhir.
  132. vāg.bījāśraya.dvāraṃ] A; C vāg.bījāśraya.dvāraḥ.
  133. ālokopalabdhakam] A; C ālokopalabdham.
  134. avidyā.lakṣaṇam mahāśūnyam] AC; Pn avidyākṣaya.mahāśūnyam.
  135. prajñā.jñānasya] A; C prakṛti.prajñā.jñānasya.
  136. virāgaḥ | madhyamavirāgaḥ | ativirāgaḥ |] emendation; A virāgaḥ | madhyamarāgaḥ | ativirāgaḥ |; C virāgo madhyavirāgo 'tivirāgaḥ |.
  137. madhyamaśokaḥ] A; C madhyaśokaḥ.
  138. vikalpaṃ] A; C vikalpaḥ.
  139. madhyamabhītaṃ] A; C madhyabhītaṃ.
  140. madhyamatṛṣṇā] A; C madhyatṛṣṇā.
  141. niḥśubhaṃ] A; C niśubhaṃ.
  142. vettṛ] emendation (PK); AC vitṛ; Pn vida.
  143. vettṛ | vid.dhāraṇāpadam | pratyavekṣaṇaṃ |] emendation; A vitṛvit | dhāraṇāpadam | pratyavekṣaṇaṃ |; C vidaviddhāraṇā | padaṃ pratyavekṣaṇa |. Pn vida, vit, dhāraṇāpadam, pratyavekṣaṇam.
  144. snehaḥ] C (also Pn); A sneha.
  145. madhyamasnehaḥ] C (also Pn); A madhayamasneha.
  146. atisnehaḥ] C (also Pn); A atisnehaṃ.
  147. cakitam] AC; PK saṃśayaḥ; Pn sāścaryam.
  148. rāgaḥ] emendation; A rāgaṃ; C rāgo madhyarāgo 'tirāgaḥ.
  149. madhyamatuṣṭaṃ] A; C madhyatuṣṭaṃ.
  150. hlādaḥ] A; C āhlādaḥ.
  151. āliṅganam | cumbanam | cūṣaṇaṃ |] C (also Pn); A āliṅganacūṣaṇaṃ | with cumbanaṃ written in along the upper margin.
  152. vīryam | mānaḥ |] C; A vīryammānaḥ |
  153. utsāhaḥ] C (and PK); A utsāhaṃ.
  154. uttamasāhasaṃ] A; C atisāhasaṃ.
  155. vilāsaḥ] C (and PK); A vilāsaṃ.
  156. niścayaḥ] C (and PK); A nisrayaṃ; Pn niścayaṃ.
  157. sauryam] AC; Pn śauryam.
  158. ālokopalabdha.jñānasya] A ālokopalajñānasya; C ālokopalabdhasya.
  159. bhrāntiḥ] C (also Pn); A bhrāntīḥ.
  160. sapta.kṣaṇāḥ] A; C sapta.kṣaṇāḥ prakṛtayaḥ; TIB reads something similar: rang bzhin gyi mtshan nyid (*prakṛti.lakṣaṇaṃ?).
  161. etāḥ] C (also Pn); A etā.
  162. prakṛtayo] C (also Pn); A prakṛtiayo.
  163. sākṣāc ca bhidyamānāḥ] A (and TIB: phye bar gyur); C sākṣād vidyamānāḥ.
  164. niśam.aniśam] AC; Pn aharniśam.
  165. strī.puruṣayor abheda.bhinnaṃ] C; A strīpuruṣayonibhedabhinnaṃ.
  166. pracarati] rectification (also Pn); AC pracaranti.
  167. svapareṣāṃ] A; C svapareṣaṃ.
  168. nirdiśatu] C (also Pn); A nirdiśantu.
  169. yad yad indriyair] A; C yad yad yadīndriyair.
  170. aśīti.khyātaṃ trakāras trāṇanārthata] A aśīti.khyātas trakāras trāṇanārthata; C aśīti.khyātaṃ ekāras trāṇanārtha.
  171. This verse seems to be a creative variant on that found in GSUT (Bhattacharyya, p. 156, l. 14–15; Bagchi, p. 126, l. 14–15; and Matsunaga, p. 118, v. 70), of which Matsunaga's edition gives by far the best text (emended, as it is): pratītyotpadyate yad yad indriyair viṣayair manaḥ | tan mano man iti khyātaṃ trakāraṃ trāṇanārthataḥ ||.
  172. etā] C (also Pn); A etāḥ.
  173. aśīti.vidha.prakṛtayo] A; C aśīti.vidhayaḥ prakṛtayo; Pn aśīti.bimba.prajṛtayo.
  174. dvāṣaṣṭi.dṛṣṭi.prakṛtayo] A; C dvāṣaṣṭi.prakṛtayo; TIB may preserve a better reading, to wit *dvāṣaṣṭi.dṛṣṭy.ādayo (lta ba drug cu rtsa gnyis la sogs pa).
  175. śūnya.mātram] A; C śūnyatā.mātram.
  176. sūryāloka.nibham] A; C sūryāloka.sannibham
  177. sandhyāndhakāra.sannibhaṃ] C, A andhakāra.sannibhaṃ.
  178. vyāptaṃ] A; C vyāpakaṃ.
  179. uktam] A; C uktam bhagavatā.
  180. svakāye] A; C svakāyo.
  181. kā niścintā] A; C ko nicintā.
  182. nirdiśatu] C (also Pn); A nirdiśantu.
  183. tathyaṃ] C; A tatthyaṃ; Pn tatra.
  184. sābhāsaṃ tena vāyu.dhātu.sahitaṃ] AC; Pn sābhāsa.vāyu.dhātu.sahitaṃ.
  185. anumānena gamyata] A; C anumāna.gamya.
  186. anidarśana] A; C anirdarśanaḥ |; Pn anidarśan[opadānād].
  187. nidarśanaṃ] C; A darśanaṃ.
  188. .nirghoṣaḥ |] A; C .nirghoṣa..
  189. kara.caraṇa.nayana.] A; C kara.caraṇa.nayano.
  190. varṇādhikyenopalakṣyate] emendation; A varṇādhikyenopalakṣate; C varṇādhikyenopalabhyate.
  191. vā] A; C Ø.
  192. na rūpeṇopalakṣyate] emendation; A na rūpeṇopalakṣate; C nirūpeṇopalabhyate.
  193. sūkṣma.dhātu.vijñānābhāsayor] C (and TIB); A sūkṣma.dhātur vijñānābhāsayor.
  194. C inserts vijñānadhātus.
  195. ālokālokābhāsau] C; A ālokālokabhāsau.
  196. gataṃ] C and PK (also Pn); A gataḥ.
  197. niḥsṛtyendriya.mārgebhyo] A and PK; C niḥśrityendriya.mārgebhyo.
  198. vāyur vāhanatāṃ] C and PK (also Pn); A vāyuvāhanatāṃ.
  199. tat.prakṛtīḥ] A and PK; C tat.pratītya; Pn tatprakṛtiḥ.
  200. asta.vyastāḥ] A and PK; C (also Pn) (and some PK MSS) asta.vyastā.
  201. pravartayet] C and PK; A pravartate.
  202. imam] A; C idam.
  203. prajvalantam] C (and TIB); A jvalantam.
  204. jhaṭiti.jñāna.sambhūtam iti] C; A jñāna.sambhūtaṃ.
  205. .muhūrta.] A; C .muhūrtā..
  206. khadyotakaḥ] C; A khadyotakaṃ.
  207. tadākāram] A tadākāratham; C tadākākāram.
  208. prajvalantam] A; C jvalantam.
  209. ca] A; C Ø.
  210. jyotiriṅgiṇaḥ] A; C jyotiriṅgaṇaḥ.
  211. .muhūrta.] A; C .muhūrtā.. Pn (after TIB) .muhūrta.nimiṣa.tāla.mātrābhāso.
  212. .mātrābhāso bhavati] A; C .mātrāvabhāsaś calati. TIB concurs with C.
  213. .muhūrta.nimiṣa.mātra.] A; C .muhūrtā.nimeṣa.mātrā.. Again, Pn (after TIB) adds .tāla. after .nimiṣa..
  214. niścintā] A; C nicintā.
  215. parasparānyonyānugatā] A; C paramparānyonyānugatāḥ.
  216. aharniśaṃ] A; C āaharniśaṃ.
  217. .prabhedādhigato] C; A .bhedādhigato.
  218. .saṃspanditāni] A; C .vispanditāni. For entire compound, MS A reads: sarva.sattvadādhigato mahāyogī atītānāgata.pratyutpannāni sarva.sattva.citta.carita.saṃspanditāni.
  219. niruddhā] C; A niruddha.
  220. vipariṇatāḥ] A; C viparaṇatāḥ.
  221. sarvās tās tathāgataḥ prajānāti] rectification (also Pn); A sarvāsattvās tās tathāgataḥ prajānāti; C sarve tathāgatāḥ prajānanti.
  222. tāś] A; C Ø.
  223. hetūnāṃ] rectification (also Pn); A hetunāṃ; C dhātūnāṃ.
  224. vigamāt] A; C vigatāt.
  225. sanidarśanāḥ] C sannidarśanāḥ; A sanirdeśa; Pn sanirddeśāḥ.
  226. kuśalā vā akuśalā vā] A; C kuśalākuśalā vā.
  227. vyākṛtā avyākṛtā vā] A; C vyākṛtāvyākṛtā vā.
  228. ye 'py] C yepy; A apy.
  229. sarvās tathāgataḥ] rectification (also Pn); A sarvās tathāgatāḥ; C sarvā tathāgataḥ.
  230. vyākṛtaṃ vā avyākṛtaṃ vā] C vyākṛtam vā avyākṛtam vā; A vyākṛtā avyākṛtā vā. Pn vyākṛtā(taṃ) avyākṛtā(taṃ) vā.
  231. sākāraṃ soddeśaṃ sanidarśanaṃ] A; C sākāram vā soddeśam vā sanidarśanam vā.
  232. sarvasattvānām] A; C sattvānām.
  233. Pn inserts sanirdarśāḥ sahetukās tathāgataḥ prajānāti | ye ca.
  234. caitasikā] A; C caitisikā.
  235. sarvāṃs] AC; Pn sattvāṃs.
  236. cittadhārāś caitasikā dharmās tān api sarvāṃs tathāgataḥ prajānāti] A; C cittadhārāś caitisikā dharmāḥ | tān api sarvān tathāgataḥ prajānāti. This phrase runs over a page break in MS A, of which the former page seems to be broken at the bottom, losing roughly one quarter to one third of a line.
  237. sākāraṃ soddeśaṃ sanidarśanam] A; C sākāram vā soddeśam vā sanidarśanam vā.
  238. kulaputra] C; A kulaputras.
  239. C adds praṇidhi. to the beginning of this compound.
  240. svacitta.pratyavekṣaṇa.samādhānenêti] emendation (STTS); A (also Pn) svacitta.pratyavekṣaṇaṃ samādhāneneti; C svacittaṃ pratyavekṣaṇa.samādhāneneti.
  241. yathābhūta.parijñānam] A; C (corrected): yathābhūtābhāsatraya.parijñānam; C (uncorrected): yathābhūtābhāsānusāreṇa svacittasya yathābhūtābhāsatraya.parijñānam.
  242. anadhigamya] emendation (TIB); AC adhigamya.
  243. anādisaṃsāre] A; C anādisaṃsāreṣu vikalpa..
  244. mahantaṃ] rectification (also Pn); AC mahāntaṃ.
  245. anubhūya] C (also Pn); A anubhūyaḥ.
  246. paramārtha.maṇḍala.krameṇa] C (also Pn); A paramārtha.maṇḍāla.krameṇa.
  247. kalevaraṃ] AC kaḍevaraṃ.
  248. vāyudhātu.saṅgṛhīto] A (and TIB); C vāyu.saṅgṛhīto.
  249. vedanā.samprayuktas] A; C vedanā.saṃyuktaḥ |.
  250. dharmadhātu.niṣpattitaḥ] A (sic for niṣpatitaḥ); C (and TIB) dharmadhātu.nisyanditaḥ.
  251. pañcaṣaḍ.varṣopamaḥ śiśuḥ] C (also Pn); A pañcaṣaḍ.varṣopama.siśuḥ.
  252. anivāryaḥ] C (and TIB); A abhedyaḥ.
  253. karmarddhi.vegavān] A; C karmaddhivegavān |.
  254. sva.vikalpodbhūta.śubhāśubha.karmaṇā] C (also Pn); A sva.vikalpodbhūta.śubhāśubhaḥ karmaṇā.
  255. sañcoditaḥ san] C sañcoditaḥ | san; A sañcodite sati.
  256. ghaṭīyantra.nyāyena] A; C ghaṭīyantra.nyāye.
  257. sāṃsārika.duḥkhaṃ] A; C sāṃsārikaṃ duḥkhaṃ.
  258. cittaviveka.melāvana.saṃśaya.paricchedaś] rectification; A cittaviveka.saṃśaya.melāvaṇa.paricchedaś; C cittaviveka.śaṃsayo melāvaṇa.paricchedaś.