395

Chapter IV :: citta.viveka.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 207--229

CMP04.001/ || vajraśiṣya uvāca || guru.pāda.prasādād vāyu.tattvānupūrveṇa718 mantra.tattve vāg.viveke câpagata.saṃśayaḥ719 | idānīṃ citta.viveke720 śikṣitu.kāmaḥ kathaṃ śikṣate gambhīrādhimuktikānāṃ hitārthāya721 nirdiśatu bhagavān vajraguruḥ śāstā ||

CMP04.002/ vajragurur āha ||722 sādhu sādhu mahāsattva sarva.tathāgata.sampradāya.bahirmukhānām aviṣayam atigambhīraṃ parama.duravagāhaṃ buddha.gocaraṃ paripṛcchasi | yasmāc cittasya svabhāvam amūlam apratiṣṭhitam anālayam aliṅgam avarṇam asaṃsthānam723 atīndriyaṃ tārkikāṇām aviṣayam ity uktaṃ bhagavatā sarvatra deśanā.pāṭhe | ato vajra.yānam āśritya724 buddhatva.kāmena kalyāṇa.mitram ārādhya svacitta.svabhā[A:27a]vo 'nveṣitavyaḥ |725

CMP04.003/ yathôktaṃ bhagavatā śrī.tattva.saṅgraha.tantre || pratipadyasva kula.putra sva.citta.pratyavekṣaṇa.samādhānenêti726 || śrī.vairocanābhisambodhi.tantre 'py āha || sva.cittasya yathābhūta.parijñānaṃ727 bodhir iti || piṭaka.traya.naye728 'py āha ||

  1. vāyu.tattvānupūrveṇa] AC; TIB rlung gi de kho na nyid kyi rim pas (*vāyutattvānukrameṇa?).
  2. câpagata.saṃśayaḥ] AC; Pn câpagataḥ saṃśayaḥ.
  3. cittaviveke] C; A cittavivekaṃ.
  4. hitārthāya] C (and TIB); A hitāya.
  5. vajragurur āha |] C (and TIB; also Pn); A Ø.
  6. asaṃsthānam] A; C asthānam.
  7. vajrayānam āśritya] A; C vajrayānāśritya.
  8. 'nveṣitavyaḥ |] C; A is unclear: Pn 'nveṣṭavyaḥ |.
  9. sva.citta.pratyavekṣaṇa.samādhānenêti] emendation (STTS, also Pn); AC sva.citta.pratyavekṣaṇaṃ samādhānenêti.
  10. yathābhūta.parijñānaṃ] AC; Pn yathābhūtaṃ parijñānaṃ.
  11. piṭaka.traya.naye] C (also Pn); A piṭaka.tranaye.