417

CMP05.007/ vāg.duścaritaṃ yad u[C:58b]ta saddharma.pratikṣepād eva pāruṣya.vacanaṃ tad eva duścaritaṃ vākyam | mātā.pitṛ.gurujana.prabhṛtīnāṃ999 pāruṣya.vacanaṃ guru.duścaritaṃ vākyam | kecit1000 pudgalānāṃ śraddhā.pratipatti.kuśalānāṃ1001 kathā.prasaṅgena nâsti paraloka ity udāra.vacanāl lokottara.mṛṣāvādaṃ1002 kuśala.karma.vighnaṃ1003 kurvanti | sambhinna.pralāpaṃ1004 parokṣa.vacanatāṃ1005 akuśala.karma.vākyaṃ tathā1006 [A:36b]sāmānya.vāg.duścaritam |

CMP05.008/ citta.duścaritaṃ1007 yad uta prathamaṃ styānaṃ1008 tad eva prakṛtibhiś1009 citta.prakṛti.duścaritam | caitasika.prakṛti.duścaritam1010 | avidyā.prakṛti.duścaritam ||

CMP05.009/ vajrapāṇir āha || bhāṣasva bhagavan1011 bhāṣasva sugata citta.caitasikāvidyā.duścaritāni1012 ||

CMP05.010/ bhagavān āha || śṛṇu guhyakādhipate | vighātena cittaṃ1013 viraktena cittaṃ daśa.kuśala.karma.pathe viraktaṃ1014 tad

  1. mātā.pitṛ.gurujana.prabhṛtīnāṃ] C; A mātā.pitṛ.guru.prabhṛtīnāṃ.
  2. kecit] AC; Pn kvacit.
  3. śraddhā.pratipatti.kuśalānāṃ] A; C śraddhā.pratipatti.kuśalāram tu (or śraddhā.pratipatti.kuśalāṃ tu).
  4. lokottara.mṛṣāvādaṃ] A; C lokottara.mṛṣāvāv adyāntena cittaṃ.
  5. kuśala.karma.vighnaṃ] A; C kuśala.karma.samvighnaṃ.
  6. sambhinna.pralāpaṃ] A; C sambhinna.prarokṣa.pralāpaṃ.
  7. parokṣa.vacanatāṃ] C; A damaged; Pn Ø.
  8. akuśala.karma.vākyaṃ tathā] emendation; C akuśala.karma.vākyathatāṃ; A is unclear; Pn reconstructs pāruṣyam akuśala.karma.kathā.
  9. citta.duścaritaṃ] A (and TIB); C citta.prakṛti.duścaritaṃ.
  10. prathamaṃ styānaṃ] C; A prathamaṃ tyānaṃ; Pn prathamastyānaṃ.
  11. prakṛtibhiś] C; A prakṛtiś.
  12. caitasika.prakṛti.duścaritam] C; A damaged; Pn reconstructs cittodbhūta.prakṛti.duścaritam.
  13. bhagavan] C (also Pn); A bhāgavaṃ.
  14. .caitasika.] C (also Pn); A .caittasika..
  15. vighātena cittaṃ] A (and TIB); not found in C.
  16. viraktaṃ] A (and TIB); C viraktaṃ cittaṃ.