337

Chapter I :: prabodhana.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 137--149

CMP01.001/ atra vajrayāne dvividha.mantra.mukha.caryācāryair mantra.parāyaṇair adhyātma.parāyaṇaiś ca2 śruti.pāraṅgataiḥ sarva.sattvānugrahārthibhiḥ sūtroktārtha.vacana.vispaṣṭī.karaṇārtham3 aneka.śṛṅgāra.lalita.pada.vākya.śloka.gāthāryābandhādi.nigūḍha.śabda.racanā.prabandhaiḥ4 sadbhāva.tantrād uddhṛtya bāla.prabodhanārthaṃ sādhanāṅgāni pradīpakāni5 kriyante |

CMP01.002/ yuktam6 etad āsīt7 kṛta.tretā.dvāpara.yugeṣu8 lokānām āyur.ārogya.sampad.dāna.śīla.caryādi.guṇa.sampannānāṃ śāstrāśraya.parāmarṣāt9 tattva.jñānābhiniviṣṭānāṃ lalita.padādi.nigūḍha.śabda.dvāreṇa10 tattvaṃ pratipāditaṃ tat te11 câdhigacchanti |

CMP01.003/ idānīṃ tu kali.yuge lokā āyur.ārogya.sampad.vihīnāḥ śaṭha.kapaṭa.duṣṭama[A:2a]da.mātsaryerṣyāśayāḥ12 prajñā.hīnā mithyā.dṛṣṭayaḥ kukarmābhi-

  1. adhyātma.parāyanaiś ca] C (and TIB); A adhyātmaparāyaṇaiḥ.
  2. sūtroktārtha.vacana.vispaṣṭīkaranārthaṃ] A; C sūtakoktārtha.vacana.vispaṣṭīkaranārthaṃ; TIB suggests *sūtra.tantra.kalpoktārtha.vacana.vispaṣṭīkaranārthaṃ.
  3. aneka.śṛṅgāra.lalita.pada.vākya.śloka.gāthāryābandhādi.nigūḍha.śabda.racanā.prabandhaiḥ] C; A .gāthāāryābaddhādi.nigūḍha.sabda.racanā.prabaddhaiḥ; Pn aneka.śṛṅgāra.lalita.pada.vākya.loka.gāthā''ryābandhādi.nigūḍha.śabda.racanā.prabaddhaiḥ.
  4. pradīpakāni] C (and TIB); not found in A or Pn.
  5. yuktam] AC; TIB suggests *ayuktam (mi rigs).
  6. C inserts yataḥ; TIB inserts *tat kasya hetoḥ (de ci'i phyir zhe na).
  7. kṛta.tretā.dvāpara.yugeṣu] C (also Pn); A kṛta.te.a.dvāpara.yugeṣu.
  8. .parāmarṣāt] A; C parāmarṣanāt; Pn regularizes to .parāmarśāt.
  9. lalita.padādi.nigūḍha.śabda.dvāreṇa] C (and TIB); A lalitapadāniguḍhaśabdadvāreṇa; Pn analyzes as lalitapadāni guḍhaśabdadvāreṇa.
  10. tat te] A (or, perhaps, tan [for taṃ] te; or tantre?); C te.
  11. .duṣṭamada.mātsaryerṣyāśayāḥ] emendation (also Pn); A .duṣṭamadamātsaryerṣyaśayāḥ |; C .duṣṭamada.māna.mātsaryerṣyāśayāḥ.