नायिकाया यथा श्रीवाक्पतिराजदेवस्य—

प्रणयकुपितां दृष्ट्वा देवीं ससंभ्रमविस्मित- स्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत् ।
नमितशिरसो गङ्गालोके तया चरणाहता- ववतु भवतस्त्र्यक्षस्यैतद् विलक्षमवस्थितम् ॥

उभयोः प्रणयमानो यथा— 1105

पणअकुविआण दोण्ह वि अलिअपसुत्ताण माणहंताणं ।
णिच्चलणिरुद्धणीसासदिण्णअण्णाण को मल्लो ॥1106

पणअकुविआण ।

प्रणयकुपितयोर्द्वयोरप्यलीकसुप्तयोर्मानवतोः ।
निश्चलनिरुद्धनिःश्वासदत्तकर्णयोः कः समर्थः ॥

  1. A.T.A. reads the last two words of the verse as komalo maṇṇu (komalo manyuḥ). Bh.Nṛ. gives the chāyā (of mallo) assamarthaḥ, whereas the N.S.P. gives it as mallaḥ.

  2. गाथा॰ १ । २७