अथ युक्तिः—

संप्रधारणमर्थानां युक्तिः

यथा रत्नावल्याम्—

मया पि चैनां देवीहस्ते सबहुमानं निक्षिपता युक्तमेवानुष्ठितम् । कथितं च मया यथा बाभ्रव्यः कञ्चुकी सिंहलेश्वरामात्येन वसुभूतिना सह कथंकथमपि समुद्रादुत्तीर्य कोशलोच्छित्तये गतेन162 रुमण्वता घटितः ।163

इत्यनेन सागरिकाया अन्तः पुरस्थाया वत्सराजस्य सुखेन दर्शनादिप्रयोजनावधारणाद् बाभ्रव्यसिंहलेश्वरामात्ययोश्च164 नायकसमागमहेतुत्वेनावधारणाद् युक्तिरिति ।

  1. N.S.P. gatasya rumaṇvato.

  2. पृ॰ १२
  3. N.S.P. -amātyayoḥ … hetuprayojanatvena.