34 अथ पर्युपासनम्—

पर्युपास्तिरनुनयः

यथा रत्नावल्याम्—

राजा
प्रसीदेति ब्रूयामिदमसति265 कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः ।
न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे ॥266
इत्यनेन चित्रगतयोर्नायकयोर्दर्शनात् कुपिताया वासवदत्ताया267 अनुरागोद्धाटनान्वयेन पर्युपासनमिति ।

  1. A.T.A. reads asati doṣe, and kariṣye naivāham.

  2. २।१९
  3. N.S.P. vāsavadattāyā anunayanaṃ nāyakayor anurāgo-, etc.