अथाधिबलम्—

अधिबलमभिसंधिः

यथा रत्नावल्याम्—

काञ्चनमाला

311भट्टिणि, इअं सा चित्तसालिआ । ता वसंतअस्स सण्णं करेमि ।

छोटिकां ददाति
312
इत्यादिना वासवदत्ताकाञ्चनमालाभ्यां सागरिकासुसंगतावेषाभ्यां राजविदूषकयोरतिसंधानादधिबलमिति313 ।

  1. ‘भर्त्रि, इयं सा चित्रशालिका । तद्वसन्तकस्य संज्ञां करोमि ।’ इति च्छाया.

  2. पृ॰ ११२
  3. N.S.P. -yor abhisaṃdhīyamānatvād.