कीदृक् सूच्यं, कीदृग् दृश्यश्राव्यमित्याह—

नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरः ।
दृश्यस्तु मधुरोदात्तरसभावनिरन्तरः ॥ ५७ ॥

पूर्वं वस्तुनः प्रख्यातोत्पाद्यत्वादिविभागप्रदर्शनक्रमेण साङ्गाः संधय उक्ताः । पुनस्तस्यैव विभागमाहेति दर्शयति पुनर्वस्तुविभागमाहेति । सर्वस्यापीति । न केवलमाधिकारिकस्य प्रासङ्गिकात्मनोऽपीत्यर्थः । सूच्यमेवेति ।445कदाचित् तस्याङ्कप्रवेश इत्यर्थः । किंचित् सूच्यमेव । अपरम्=असूच्यम् । दृश्यं च श्राव्यं च दृश्यश्राव्यम् । एवं च वस्तु सूच्यासूच्यात्मना द्विविधम् । असूच्यं तु पुनर्द्विविधं दृश्यं श्राव्यं च । तेन फलतो वस्तुनः सूच्यं दृश्यं श्राव्यमिति त्रैविध्यं निष्पन्नमिति ।

  1. In T.MS. and M.G.T. na is missing.