सूच्यस्य प्रतिपादनप्रकारमाह—

अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् ।
विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकैः ॥ ५८ ॥

65 अस्मिन् त्रिविधेऽपि वस्तुनि सूच्यदृश्ययोः व्यवस्थामुक्त्वा श्राव्यं पश्चाद् वक्ष्यन् सूच्यस्य वस्तुनः सूचनप्रकारं प्रतिपादयति अर्थोपक्षेपकैरित्यादिना ।