11 91अनुकारात्मकत्वेन 92रूपकाणामभेदात् किंकृतो भेद इत्याशङ्क्याह—

93वस्तु नेता रसस्तेषां भेदको

94इतिवृत्तभेदान्नायकभेदाद्रसभेदाच्च95 रूपकाणामन्योन्यं भेद इति ।

ऐक्यप्रसङ्गे हि भेदकथनस्य प्रयोजनवत्त्वम् । तेनाह अनुकारात्मकत्वेन रूपकाणामभेदादिति । इतिवृत्तादीनामवान्तरभेदो96 रूपकभेदहेतुः । तेनाह इतिवृत्तभेदादित्यादि । इतिवृत्तस्य इतिवृत्तान्तरेभ्यो भेदात्, नायकस्य नायकान्तरेभ्यो भेदात्, रसस्य रसान्तरेभ्यो भेदादिति नेयम् । ननु विजातीयेभ्यो नृत्तेभ्यो भेदः पूर्वमेव प्रतिपादितः । तत्राह अन्योन्यमिति ।

  1. A.T.A. anukaraṇātma-, etc.

  2. N.S.P. rūpāṇām, etc.

  3. A.T.A. seems to read here vastunetṛrasās teṣāṃ rūpakāṇāṃ hi bhedakāḥ.

  4. N.S.P. vastubhedād, etc.

  5. N.S.P. rasabhedād rūpāṇām, etc.

  6. M.G.T. alone reads itivṛttanāyakarasabhedo rūpakabhedahetuḥ.