तत्र स्वीयाया विभागगर्भं सामान्यलक्षणमाह—

पौराचाररता साध्वी क्षमालज्जाविभूषिता ।550
मुग्धा मध्या प्रगल्भेति स्वीया शीलार्जवादियुक् ॥ १५ ॥

शीलं=सुवृत्तम् । पतिव्रताकुटिला लज्जावती पुराचारनिपुणा551 स्वीया नायिका ।

92 स्वीया त्रिधा—मुग्धा मध्या प्रगल्भेति विभज्य मुग्धादीनां लक्षणे वक्तव्ये विभागातिलङ्घनेन तासां लक्षणवचनमन्तर्नीतविभागमित्याह तत्रेति । सामान्यलक्षणमिति । मुग्धादीनां तिसृणामप्यनुगतं लक्षणमित्यर्थः । पुराचारनिपुणेति552 । पुरस्य आचारः पुराचारः । तत्र निपुणा लोकयात्रानिपुणेत्यर्थः ।

  1. A.T.A. gives this half verse paurācāra-, etc. but is omitted by N.S.P. and by Bahurūpamiśra.

  2. N.S.P. puruṣopacāranipuṇā.

  3. It is clear from this that puruṣopacāranipuṇā found in previous editions is not correct.