तत्र—

पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते ।
प्रविश्य तद्वदपरः 694 काव्यार्थं स्थापयेन्नटः ॥ २ ॥

136 पूर्वं रज्यतेऽस्मिन्निति पूर्वरङ्गः 695उत्थापनादिप्रयोगः । नाट्यशालायां तात्स्थ्यात् । प्रथमं प्रयोगे तद् उत्थापनादौ पूर्वरङ्गत्वम् । तं विधाय विनिर्गते प्रथमं सूत्रधारे तद्वदेव वैष्णवस्थानकादिना प्रविश्यान्यो नटः काव्यार्थं स्थापयेत् । स च काव्यार्थस्थापनात् सूचनात् स्थापकः ।

पूर्वरङ्गशब्दार्थमाह पूर्वं रज्यतेऽस्मिन्निति। अभिनयात् पूर्वं सामाजिकैरुत्थापनादिप्रयोगे हि 696रज्यत इति । तर्हि नाट्यशालायां कथं पूर्वरङ्गशब्दप्रयोगः । तत्राह तात्स्थ्यादिति697 । तत्स्थः खलूत्थापनादिप्रयोगः । तेनेदं तात्स्थ्यमादाय नाट्यशालापि तथोच्यत इति । वैष्णवस्थानकादिना698विष्णुसंबन्धवेषप्रभृतिना ।

  1. This is the reading in A.T.A. and in B.M.’s. N.S.P. reads kāvyam āsthāpayennaṭaḥ. See Abhinavabhāratī on 162. Abhinavagupta seems to have a different view about sūtradhāra and sthāpaka,as he takes only the appearance to be different, and not the person.

  2. Up to nāṭyaśālāyāṃ tātsthyāt is clear in A.T.A. The next line is not very clear. N.S.P. reads here pūrvaraṅgo nāṭyaśālā. tatsthaprathamaprayogavyutthāpanādau pūrvaraṅgatā. A.T.A. reading seems to be confirmed by Bh. Nṛ.

  3. Only T.M.S. reads prayoge ’bhirajyata iti. See >Nāṭyaśāstra (G.O.S.) V. 22, etc. and Abhinavabhāratī on page 216.

  4. N.S.P. does not give it. But according to Bh.Nṛ. it seems it has to be.

  5. See also Abhinavabhāratī under X. 53.