स तु—

प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः ॥ ३० ॥
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ।

रङ्गप्रवेशेन साक्षान्निर्दिश्यमाननायकव्यापारो बिन्दुपक्षेपार्थपरिमितोऽनेकप्रयोजनसंविधानरसाधिकरण उत्सङ्ग इवाङ्कः ।

स त्वङ्क एवं कर्तव्य इत्याह स त्विति । नानाप्रकाराथसंविधानरसाश्रय इति । नानाप्रकारमर्थसंविधानं रसश्च यदाश्रयः तादृशोऽङ्कः इत्यर्थः । गौणतामङ्कशब्दस्य दर्शयति उत्सङ्ग इवाङ्क इति ।