garbhadrutyā rahito grāsaścīrṇo+api naikatāṃ yāti /
ekībhāvena vinā na jīryate tena sā kāryā // GRht_5.2 //

garbhadruterādhikyaṃ darśayannāha garbhetyādi // GRhtCM_5.2:1 //

cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavapaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati // GRhtCM_5.2:2 //

punarekībhāvena vinā grāso na jīryate jāraṇatvaṃ nāpnoti // GRhtCM_5.2:3 //

tena hetunā garbhadrutipūrvikā jāraṇā kāryā rasabandhe jāraṇaṃ heturiti bhāvaḥ // GRhtCM_5.2:4 //