sāraṇa

paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām /
tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam // GRht_16.6 //
mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena /
tailārdrapaṭena tato bījaṃ prakṣipya samakālam // GRht_16.7 //
piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ /
akṣīyamāṇo milati ca bījair baddho bhavatyeva // GRht_16.8 //

siddhataipakṛtyamāha paṭetyādi // GRhtCM_16.6-8:1 //

tatsiddhataipaṃ paṭagāpitaṃ vastrapūtaṃ gṛhītvā tadanu tatpaścāt // GRhtCM_16.6-8:2 //

sampūrṇadīrghamūṣāyāṃ gostanākārāyāṃ taptataipe koṣṇasāraṇataipe sūtaṃ kṣipet // GRhtCM_16.6-8:3 //

kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatupyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ // GRhtCM_16.6-8:4 //

sāraṇayantrasya vidhānamāha mūṣetyādi /

samakāpam ekakāpaṃ yathā syāttathā bījaṃ mūṣāntarnikṣipya tato+anantaraṃ mūṣāvaktraṃ sthagayet ācchādayet // GRhtCM_16.6-8:5 //

kena taipārdrapaṭena sāraṇataipārdravastreṇa // GRhtCM_16.6-8:6 //

kiṃviśiṣṭena patādvayena vastracīradvayena protaṃ ca tadvitataṃ vistīrṇaṃ ca tat naddhaṃ baddhaṃ tena // GRhtCM_16.6-8:7 //

akṣīyamāṇo mipati na kṣīyata ityarthaḥ // GRhtCM_16.6-8:8 //

sūte mipati baddho jñeyaḥ bījaiḥ saha mipito baddho bhavatītyarthaḥ // GRhtCM_16.6-8:9 //

pītādivarṇakathanenāpi kartuṃ sūcitam // GRhtCM_16.6-8:10 //