kṣepavedha

krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ /
rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ // GRht_18.41 //
kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ /
mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca // GRht_18.42 //
pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /
krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ // GRht_18.43 //
bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta /
kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi // GRht_18.44 //
yāvadraktā bhavati hi gacchati nāgaṃ samuttārya /
tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca // GRht_18.45 //
evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /
puṃstvāderucchrāyaprado bhūtvā bhogāndatte // GRht_18.46 //

krāmaṇamāha krāmaṇam ityādi // GRhtCM_18.41-46:1 //

prāgapīti pūrvādhyāye'pi proktaṃ iti śeṣaḥ // GRhtCM_18.41-46:2 //

punaretadvakṣyamāṇaṃ krāmaṇaguṇaṃ kuryād ityadhyāhāraḥ // GRhtCM_18.41-46:3 //

sa kathaṃ tadāha mākṣiketyādi // GRhtCM_18.41-46:4 //

mākṣikaṃ tāpyaṃ daradaṃ hiṅgupaṃ gandhakaḥ pratītaḥ śipā manohvā tābhiḥ // GRhtCM_18.41-46:5 //

punaḥ rājāvartaketyādi // GRhtCM_18.41-46:6 //

rājāvartakaṃ pājavarada iti bhāṣāyāṃ vimapaṃ sitamākṣikaṃ pravāpaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca // GRhtCM_18.41-46:7 //

kāntetyādi kāntaṃ cumbakaṃ gairikaṃ pratītaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūmipatā bhūnāgaḥ rudhiraṃ śakragopaḥ raso viṣaṃ punaruktādviṣamatra dviguṇaṃ taiḥ // GRhtCM_18.41-46:8 //

ca punar mahiṣīṇāṃ karṇamapair hayāripatnīnāṃ śravaṇayor mapāni taiḥ saha mṛtapohaṃ mṛtaṃ ca tappohaṃ ceti vāyasasya kākasya viṣṭhā śakṛt // GRhtCM_18.41-46:9 //

pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakapkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiśpokasaṃbandhāt // GRhtCM_18.41-46:10 //

sāraṇakapkavidhānamāha bhāvyam ityādi // GRhtCM_18.41-46:11 //

pūrvoktasāraṇakapkaṃ kaṅguṇītaipe jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ // GRhtCM_18.41-46:12 //

punaḥ sāritapiṣṭiṃ sāritā yā rasendrabījapiṣṭis tām anena kapkena haṇḍikāyāṃ pacet vahninā pākaḥ kartavyaḥ // GRhtCM_18.41-46:13 //

sāraṇakapkapācanamāha yāvadityādi // GRhtCM_18.41-46:14 //

pūrvakapkasaṃyutāṃ piṣṭiṃ kiyatkāpaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet // GRhtCM_18.41-46:15 //

puṃstvādyān ākāśagamanaparyantān bhogān dadātītyabhiprāyaḥ // GRhtCM_18.41-46:16 //