amarasundarīguṭikā

kāntābhrasattvahematāraṃ cārkaḥ samāṃśataḥ saṃkhyā /
baddhaṃ sūtasamāṃśaṃ dhmātaṃ golaṃ kṛtaṃ khoṭam // GRht_19.65 //
bāhye rasena liptaṃ vadanagataṃ śastravārakaṃ rogān /
hanti hi śarīrasaṃsthān nāmnāmarasundarī guṭikā // GRht_19.66 //

amarasundarīguṭikāvidhānaṃ guṇāṃścāha kāntetyādi // GRhtCM_19.65-66:1 //

kāntaṃ cumbakaṃ abhraṃ yugmam // GRhtCM_19.65-66:2 //

abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā // GRhtCM_19.65-66:3 //

punaḥ sūtasamāṃśaṃ pāradena tupyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ // GRhtCM_19.65-66:4 //

kiṃkṛtaṃ sat bāhye baddhagopopari rasena māraṇāyām uktadraveṇa piptaṃ sat dhmātaṃ kuryāt // GRhtCM_19.65-66:5 //

itthaṃ kṛtaṃ khoṭaṃ piṣṭistambhaḥ gopākāraṃ bhavati // GRhtCM_19.65-66:6 //

tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na pagati // GRhtCM_19.65-66:7 //

guṭir iyaṃ nāmnā abhidhānena amarasundarīguṭikā jñeyā // GRhtCM_19.65-66:8 //

iyaṃ śarīrasthā mukhe anyasthape vā sthitā satī śarīrasthān rogān hanti vināśayati // GRhtCM_19.65-66:9 //

anuktamapi mānaṃ pañcaniṣkapramāṇaṃ jñeyamityarthaḥ // GRhtCM_19.65-66:10 //

ityamarasundarī guṭikā // GRhtCM_19.65-66:11 //

hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvapāḥ // GRhtCM_19.65-66:12 //

cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmapaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /

iti granthāntare // GRhtCM_19.65-66:13 //