30

Jātinirākṛti


1 T.56 IB.2.9

namaḥ samantabhadrāya2 ||


mugdhāṅgulīkisalayāṅghrisuvarṇakumbha3

vāntena kāntipayasā ghusṛṇāruṇena |

yo vandamānam abhiṣiñcati4 dharmarājye

jāgartu vo hitasukhāya sa mañjuvajraḥ5 ||

I.72 6suhṛdām anurodhena yathāmati yathāsmṛti7 |

hriyaṃ vihāya likhyante vādasthānāni kānicit8 ||

tatra tāvad ādau jātivāda eva nirākriyate |
iha9 yad yad10 vastuno bhedābhedābhyām abhidheyaṃ na bhavati |
tat tat11 sarvaṃ12 vastu na bhavati |
yathā vyomakamalam |
na ca vastuno13 bhedābhedābhyām abhidheyaṃ sāmānyam iti vyā
pakānupalabdhiḥ |
na tāvad ayam asiddho hetuḥ |
na hi vyaktibhyo bhinnam abhinnaṃ vā sāmānyaṃ śakyam abhidhātum
ubhayathāpy asāmānyasvabhāvatāprasaṅgāt14 | tathā hi yadi tā
vad vyaktibhyo 15arthāntaram eva sāmānyābhimataṃ16 vastu tadā
kathaṃ17 tat tāsāṃ sāmānyaṃ nāma | yat khalu yato 'rthāntaraṃ
na tat tasya sāmānyam | yathā gor aśvaḥ | arthāntaraṃ ca gor18
gotvam iti viruddhavyāptopalabdhiḥ19 |


nanu20 ca vyaktibhyo arthā IA.2.9 ntaraṃ ca syāt | sāmā
nyaṃ ca tāsām iti na21 virodhaṃ22 paśyāmaḥ | na caitan manta
I.73 vyam arthāntaraṃ ced arthāntarasya sāmānyaṃ 23sarvaṃ sarvasya

  1. Dieser Text gehört wie wahrscheinlich auch der folgende zur Sammlung der vādasthānas Jitāris. Er ist bereits von TUCCI 1930 und von IYENGAR 1952 ediert worden. TUCCIs Text weist mehrere Lücken auf und gibt viele von IYENGARs Manuskript abweichende Lesarten. IYENGAR hat in seiner Edition TUCCIs Edition benutzt, hat jedoch die abweichenden Lesarten nicht verzeichnet.

    Das vorliegende Manuskript kommt in seinen Lesarten TUCCIs Manuskript sehr nahe, weist aber nicht die dort vorhandene Lücke (57.27; vgl. IYENGAR 76.4-77.15) auf. Dafür bricht der Text 58.14 (TUCCI) bzw. 79.5 (IYENGAR) ab. Möglicherweise befindet sich der Schluß des Textes auch unter den unlesbaren Teilen des Manuskripts. Der erhaltene Text umfaßt die Folios IB|2|9; IA|2|9; IIB|4; IIA|4; IIB|5; IIA|5; IIB|7; IIA|7; IIB|8; IIA|8. [...]

    Für die folgende Edition wurden die Lesarten des vorliegenden Manuskripts zur Grundlage genommen, die sich in vielen Fällen mit TUCCIs Text decken. Dem letzten Teil, der im Manuskript nicht mehr erhalten ist, wurde TUCCIs Text zugrundegelegt. Das gleiche Prinzip gilt beim Gebrauch der Daṇḍas. IYENGARs Text ist an vielen Stellen ausführlicher und bringt einfachere Lesarten.

    Bühnemann 1982, pp. 17-18.
  2. mañjuśriye T

  3. °kumbhād Konjektur T

  4. abhisi° T

  5. mañjunāthaḥ T

  6. Hier beginnt I mit buddhānām anu°

  7. śrutismṛti I

  8. °sthānāna kānāna kāni MS

  9. ca iha MS

  10. fehlt I, T

  11. fehlt I, T

  12. fehlt I

  13. fehlt I

  14. °bhāvata° MS, °mānyātmatāsvabhāvapra° T

  15. MS läßt aus von arthā° bis gor aśvaḥ

  16. sāmānyam abhi° I

  17. na I

  18. fehlt I, MS

  19. °palambhaḥ T

  20. nana MS

  21. mana MS

  22. °dha MS; °dham iha T

  23. MS läßt aus sarvaṃ sarvasya sāmānyaṃ