183

४ ॥ अनुपलब्धिरहस्यम् ॥

सिद्धान्ते विप्रकीर्णस्यानुपलम्भस्य यादृशी ।
रूपनिष्ठेह तादृश्याः संग्रहः क्रियते स्फुटः ॥

प्रतिषेधे साध्येऽनुपलब्धिस्तृतीयं लिङ्गम् । तच्च यद्युपलब्धिविरहमात्रं तत् कथं
कस्यचित् प्रतिपत्तिः, प्रतिपत्तिहेतुर्वा ? तस्यापि वा कथं प्रतिपत्तिः ? तस्मादभक्ष्यादि
वत् पर्युदासवृत्त्या अन्योपलब्धिरेवानुपलब्धिः । तत्रापि यद्यन्यमात्रस्य, तदैकस्य
कस्यचिदुपलब्धौ सर्वस्य निषेधप्रसङ्गः । इष्यत एव तादात्म्यनिषेधः सर्वस्येति चेत् ?
तद्देशनिषेधोऽप्यनिवार्यः । तदयं विशेषः,

वेद्ये यत्र हि यन्मतिर्नियमतः