54b शब्दाप्रवर्तनावधिक एव । प्रवृत्तौ तु कः साध्यं
रुणद्धीत्युक्तम् । न त्वेवं वस्तुनि साधने । तथा हि,

अविनाभावविषयान्न विनाभावसंभवः ।
विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा ॥
2486

वाशब्दो यथार्थे ।

तद्भावादर्थसिद्धौ तु सर्वं सर्वस्य सिध्यति ॥

न तु प्रतिबद्धवस्तुवृत्तितः साध्यसिद्धावभिमतायां शब्दादिवत् सर्वसिद्धिः
उल्लण्ठमात्रफला, किं तु तत्त्वत एव व्यापकस्य सर्वसिद्धिरिति भावः । तदेवं दृष्टान्त
दृष्टमात्रस्य व्याप्तिवचने वचनसाम्यमात्रपरतन्त्रा सिद्धिरसिद्धिरेवापततीति तात्त्विक
सिद्धिनिबन्धनवस्तुसाधनान्वेषिणा सर्वोपसंहारिण्येव व्याप्तिरुपपादयितव्या । सा च
द्विधापि न सन्निवेशादिभ्यो बुद्धिमतोऽनुमानं मानभाजनीकरोति । तन्मात्रसिद्धावपि
वा नाभिमता विशेषसिद्धिः, यतः श्रेयोऽर्थिभिरत्यर्थमभिधीयमानमीश्वराभिधानस्य
कोविदैराद्रियेतेति संक्षेपतः प्रकरणार्थः । तस्मात् स्थितमेतत्, तादृशि प्रमाणसंमते
अनित्येऽप्यप्रमाणतेति ॥

तृतीयः खण्डः
॥ ईश्वरवादाधिकारे वार्तिकसप्तश्लोकीव्याख्यानं समाप्तम् ॥
समाप्तश्चायमीश्वरवादः