55a स तर्हि 2498त्रिविधभेद
भिन्नभावविपर्ययस्वभावः, प्रागभावोऽनुपलब्धेः, सिद्धोऽभावमात्रं वा ? आद्ये पक्षे
एतदायातम्,

अस्मिन् सतीदं भवति,

अन्यथाऽसंभवादिति व्यतिरेकोऽयमेव सः ॥ ३ ॥
न स्थितं तत्र नान्यस्माज्जातं नायातमन्यतः ।
यस्य भावे भवेत् कार्यं न चेत्तस्य न कस्यचित् ॥ ४ ॥

एतच्चानुपलब्धिपूर्वेण सिद्धमध्यक्षेणेति न किञ्चित् पश्चिमद्वयेन । तदपि हि
हेत्वभावे फलस्य तत्र स्थितिमन्यत उत्पत्तिमन्ययत्नेनान्यत्र गमनम् बाधमानमेव
व्यतिरेकसाधनम्, न पाश्चात्त्यद्वयमित्येव, तद्व्यापाराभावे शतेनाप्यभावात् । तच्चादि
मेन एकेन कृतमिति नापरस्योपयोगः ।

अथ पुनरभावमात्रमादिमोऽनुपलम्भः प्रत्येतीति मतिः,

अभावमात्रबोधेऽपि प्राच्यस्यानुपयोगिता ।
अस्यैतद्व्यापृतेः प्रागित्येवं किमवशिष्यते ॥ ५ ॥

अभावमात्रप्रतीतौ तावत् कस्य केनान्वयः ? अस्य भावेऽस्य भाव इत्यप्यन्वय
प्रतीतिर्यदृच्छोपनतेनातिप्रसज्यमानोपयोगपरिपन्थिन्येव । एतद्व्यापारात् पूर्वमभावः
अस्येति तु प्रतीतौ सैव त्रयी गतिरायातेति किं परिशिष्यते, यतोऽन्तिमद्वयं न वैफल्य
मावहेत् ?

अन्वये व्यभिचाराच्चेद् व्यतिरेकोऽनुगम्यते ।
प्रत्यक्षमात्रव्यापारेऽप्येवं किं नाभिधीयते ॥ ६ ॥

यदर्थमर्थ्येत प्राक्तनः अन्वयव्यतिरेकौ हि प्रत्येकं व्यभिचारादेव सहितौ
हेतुफलभाव उच्यते । तत एकैकस्यातद्भाविन्यपि संभवोऽबाधक एवेति समानमावयोः ।

  1. त्रिविधेति तत्रैव स्थितीत्यादिपक्षत्रयं प्रदिष्टम् । भेदशब्दो मातृकायां दुष्पठः भाटपाठथ दद्
    समर्थितः ।