322

तत्र कलसभस्मादिभ्यो जन्मन्येवापेक्षितपरेभ्यः, अत एवार्थान्तरापेक्षप्रबन्ध
वैधुर्येभ्यः, अतीत एव हेतुसन्निधेः कालः शक्यनिश्चयो, न तु वर्तमान इति न प्रवृत्त्यादि
सङ्करः । उत्तरेभ्यश्च धूमालोकादिभ्यो दशाविशेषापेक्षानपेक्षप्रबन्धवैधुर्येभ्य उपादान
विकलतया प्रवाहविच्छित्तयेऽनपेक्षितपरेभ्यो वर्तमान एवेति न दोषः । एतदपेक्षया
त्वाचार्यधर्मोत्तरस्य पश्चिमद्वयस्य श्रयणयत्नः फलेदपि । न तु पञ्चकनियमः तदापि
परभागभाक् । प्रत्यक्षपूर्वकेऽनुपलम्भेऽन्यापेक्षाऽभावादिति प्रथममेव श्रेयः ॥

2511एकादशश्लोकीसंगृहीता त्रिविधप्रत्यक्षानुपलम्भपूर्विका कार्यकारणभावसिद्धिः
महापण्डितज्ञानश्रीमित्रपादस्य कृतिः2512 समाप्ता2513
  1. मातृकायां ग्रन्थभागे यथाप्रदर्शितं द्वादश श्लोकाः ।

  2. मखस्·प·छन्·पो·ज्ञा·श्री·मि·त्र·
    हि·शल्·स्ञ·नस्·क्यिस्·मजद्·प·
    इति भोटपाठानुसारेणैव कल्पितः कोष्ठकनिहितभागः ।

  3. भोट
    पाठ एवानन्तरोक्तमधिकं विवरणं लभ्यते । बर्ग्य·गर·ग्यि·मखन्·पो·पण्डि·त·कु·मा·क्ल·शु
    दङ् । लो·चा·ब·दगे·स्लोङ्·शा·क्य·होद्·ग्यिस्·बस्ग्युर् । स्लद्·क्यि·बल्·युल्·ग्यि·
    पण्डि·त·अ·न·न्त·श्री·दङ्·।·लो·चा·ब·दे·ञिद्·क्यि·गतुग्स्·शिङ्·गतन्·ल·फब्·
    पो ॥
    भारतीयोपाध्यायकुमारक्लशुन ? कलशेन भोटभाषानुवादकेन भिक्षुशाक्यप्रभेण चानू
    दिता । ततश्च नेपालपण्डितानन्तश्रिया तेनैव च भोटभाषानुवादकेन स्पृष्ट्वा पाठो निर्णीत इति
    भावः ॥