323

९ ॥ योगिनिर्णयप्रकरणम् ॥

यद् यद् भाव्यते तत् तद् भावनाप्रकर्षपर्यन्ते स्फुटाभं संभवति । यथा
कामुकस्य कामिन्याकारः । भाव्यन्ते च परमपुरुषार्थिना क्षणिकत्वे नैरात्म्यादयो
वस्तुधर्मा इति । अत्रेदं चिन्त्यते भवतु भावनया मानसी स्फुटाभता, केवलं भूताभूतार्थ
साधारणत्वाद् भावनोद्भूतवै56b शद्यस्यापि संवादनियमानुपपत्तेः कुतः प्रामाण्यमिति
कथं प्रत्यक्षता योगिज्ञानस्येति ?

अथानुमानव्यवस्थापितवस्तुभावनायास्तद्व्यभिचारशङ्काविरहात् तज्जस्यापि
ज्ञानस्य कुतः शङ्कावकाश इति चेत् ? आस्तां तावदनुमानपौरुषप्रत्याशा, प्रत्यक्षेणापि
विद्युद्दहनादिकं गृहीत्वा भावनाप्रकर्षपर्यन्तजातं स्थिरतरतदाकारं च ज्ञानं भवेद् यावन्न
विपरीतभावनाभियोगपर्यन्तः । अस्तं गतश्च तद्विषय इति कथं प्रमाणोपनीतवस्तु
गोचरत्वेऽपि संवादाश्वासः ? अनस्तङ्गमेऽपि वा तावत्कालमनलस्य नावस्थानियमः ।
समुद्रादेरप्येवम् । महीरुहादीनां चाल्पाल्पकालेन वैसदृश्यं दृश्यते । महीधरादीनां च
दहनाशनिप्रभृतिभिः । भावना तु यामवस्थामभिनिविश्य भवति तदेकावस्थानियतः
स्फुटाभाव इति तद्विषयापेक्षया भ्रान्तिराकारभेदादिति न प्रामाण्यं न च प्रत्यक्षता ।
यदा च हालिक एव हव्याशनमनुमाय भावनया स्फुट्येत्, तदा न तद् योगिज्ञानं परमार्थ
विषयत्वाभावादिति प्रत्यक्षान्तरप्रसङ्गः ।

अत्रोच्यते । न हि तावदियमनन्तराशंका संभविनी । भावना हि रागशोकाद्यावे
शाद् वा स्वयमुपनमेत्, प्रयोजनानुरोधाद् वा प्रेक्षवता संचिन्त्यारभ्येत ? तत्र परमप्रयो
जनवार्ताविरहाद्दाहपाकादिमात्रमनुमितेनैव हुतभुजा तद्देशोपसर्पणात् सिद्धम्, अनुपमृष्ट
देशेऽपि भावनावैफल्यम् । पुरस्तात्तु भाविते परिस्फुरति तदर्थापेक्षया भ्रान्तिः । एवं
शोकाद्युपनतायामपि भावनायाम् । तत् कथं प्रत्यक्षान्तरप्रसङ्गसङ्गतिः ?

अस्तु वा यथा कथञ्चित् तादृगर्थभावना, शिरसि शृङ्गभावनावत् । अथाप्य
भ्रमपक्षे योगिज्ञान एवान्तर्भावः । योगो हि समाधिर्मनस एकाग्रतालक्षण इति न
दोषः । शृङ्गाकारस्फुटोभावे तु पृथ्वी कृत्स्नेत्यादिवदप्रत्यक्षतैव निरालम्बनत्वात् । यद्
वार्तिकम्,

324
तत्र प्रमाणं संवादि यत्प्राग्निर्णीतवस्तुवत् ।
तद् भावनाजं प्रत्यक्षमिष्टं शेषा उपप्लवाः ॥
2514

यत् पुनरस्तं गतेऽपि वस्तुन्याकारान्तरभाजि वा स्थिराकारतया भावना,
यस्य निरालम्बनत्वमापादितं सर्वस्य, तदपि वस्तुभावनापक्षे शोभते, न वस्तुधर्म
भावनापक्षे । वस्तुधर्माश्च क्षणिकत्वादयः संसारवैराग्यात् स्फुटीभावभाजो भावयितु
मुपक्रान्ताः । अथैकत्र प्रमाणपरिशुद्धेऽपि भावनाजनितवैशद्यस्य वस्तुनि विसंवाद
संदर्शनादन्यत्रापि क आश्वासः, प्रमाणपरिशुद्धिमन्तरेणाश्वासहेतोरप्यस्याभावात्,
तस्याश्च संवादनियतावसामर्थ्यात् ? तन्न, स्थिरास्थिरविषयत्वेन विशेषात् । अस्थिरं
हि वस्तु प्रध्वंसविकाराभ्यां ग्रस्यत इति न संवादः, 57a वस्तुधर्मास्तु
क्षणिकत्वादयो न कदाचिद्विच्छिद्यन्त इति तद्विषयः स्फुटीभावः सर्वदा सालम्बन
एव ।

नन्वेतदपि न युक्तम् । न हि क्षणिकत्वादिकं नाम किञ्चिदस्ति वस्तु, सत्त्वे वा
तदेव नित्यमासक्तमिति सर्वमयत्नशीर्णम् । अवस्तुत्वे च तदेव निरालम्बनत्वम् । तस्माद्
भवन्मतेऽपि क्षणिकत्वं नाम क्षणिका एव भावराशयोऽपरामृष्टभेदाः भेदान्तरतिरस्कारे
णोच्यन्ते । तथा च सति क्षणिकत्वभावनेत्यपि क्षणिकपदार्थसार्थभावनेत्येवार्थः । तावता
तान्येव वस्तूनि भाव्यमानानि स्फुटीभवन्तीति स एव दोषः । अथाभिन्नान्यपि क्षणिकत्वा
दीनि भिन्नानीव तावत्प्रतिभान्ति ? तथाप्यध्यवसायाद् वस्तुगतान्येव भाव्यन्त इति न
तद्दोषान्मुक्तिः, तटस्थतया भावयितुमशक्यत्वात् । तथा च त्रुट्यद्रूपमेतद् वस्तुजातमित्यय
मेवाकारो भावनायाः ।

तत्कथं वस्तुतत्त्वभावनापक्षेऽपि वस्तुसंस्पर्शपरिहारः ? परिहारे चावस्त्वन्तर
भावनैव स्यान्न धर्मभावना । सत्यम् । यद्यपि वस्तुतत्त्वभावनयापि सामान्येनाक्षिप्तं वस्तु,
तथापि न तस्य स्फुटीभावः, तत्त्वमात्रतात्पर्यपर्यवसानात् । तत्त्वभावनैव हि स्फुटीभवन्ती
संसारापसारणसरणिः । न हि कामिनीकलेवरं साक्षात्कृतं रागसंकोचमाचरति, किं
त्वनित्यदुःखादित्वमेव । अतस्तत्रैव तात्पर्यात् तदेव वैशद्यमापद्यते भावनया, न वस्तु ।
ननु तत्र तात्पर्येऽपि वस्तुधर्मः स्फुटीभवति न वस्त्विति का सङ्गतिः, भावनया द्वयोरपि
क्रोडीकरणात् ? कीदृशो वा धर्मिणमस्पृशतो धर्ममात्रस्य स्फुटीभावः ? तदेतदाकाश
चित्रणम् न खलु हालिकस्यापि प्रत्ययमातनोति ।

325

नैष दोषः, धर्मिणः स्फुटीभावमस्पृशतोऽपि धर्ममात्रस्य स्फुटीभावदर्शनात् ।
केवलं वस्तुप्रत्यासत्त्यनपेक्ष्य न स्फुटस्फुरणमिति स्यात् । स्फुटीभावोऽपि तस्य तद्विषय
सन्निधौ यत्नमनपेक्ष्य झगिति तज्ज्ञाने तत्तदाकारस्फुरणं नाम, वस्तुप्रत्त्यासत्त्यपेक्षा तु
न क्षीयते, धर्मत्वादेव, प्रियत्वादिवत् । तथा हि निम्बरसादौ तावत् प्रियत्वमभ्यस्यमानं
स्फुटीभवद्दृष्टम् । न च निम्बादेः स धर्म इति तद्भावनया निम्बाद्यपि स्वजन्मदेशस्थं
रसनाप्रसङ्गि वा स्फुटं स्फुरदस्ति यावन्न विपर्ययभावनाभियोगप्रकर्षः । न च स्फुटीभूतं
प्रियत्वमपि तटस्थमुपलभ्यते निम्बाद्यनुभवमनपेक्ष्य, किं तु यदा यदा निम्बाद्यनुभवः
तदा तदा झगिति प्रियत्वमनुभवविषयः, न प्रागिवोद्वेजकमनुभयं वेत्येष एव धर्म
स्फुटीभावार्थः ।

यथा हि कामिन्यादिवस्तुनि स्फुटीभूतेऽपि न यथा समयसिद्धस्तत्त्वस्फुटीभावः,
तथा तत्त्वभावनयापि न वस्तुस्फुटीभाव उभयोः परस्पराव्यभिचारेऽपीति कीदृशो
दोषः ? अथ न बाह्यधर्मः प्रियत्वमसाधारणत्वाद् भावनाधेयत्वाच्चेति चेत् ? कस्य
पुनरयं धर्मोऽस्तु प्रियत्वादिः प्रत्यात्मवेद्यत्वेनापह्नोतुमशक्यः ? ज्ञानस्य 57b चेत् ?
बाह्यस्य प्रियत्वमभ्यस्यमानं ज्ञानस्य स्फुटीभवतीति क एष न्यायः ? उत्कृष्टमिदं निम्बा
दिति भावनाकारोऽपि न तज्ज्ञानमुत्कृष्टमिति । अथापि ज्ञानस्यैव प्रियतया स्फुटीभावे
न जातु कश्चिदप्रियमनुभवेत् । न हि बहिरिव ज्ञानमपि कादाचित्कसन्निधानम् ।
ज्ञानस्यापि कस्यचिदेव प्रियत्वव्यक्तिरिति चेत् ? किंकृतः पुनरयं विभागः ? यद्यभ्यास
कृतः, यत्रैवाभ्यासो बाह्ये तत्रैव भवतु । तदनपेक्षायां कस्यचिदपि प्रत्यासत्तिविप्रकर्षा
भावान्मनोमात्रमधिष्ठानीभूतमिति न कश्चिद्विशेषः ।

बाह्ये तु विशिष्टजातिनिम्बादिकमभ्यासविषयीकृतमिति नातिप्रसङ्गः । ज्ञान
मपि तर्हि भावितनिम्बगोचरमेव प्रत्यासन्नमिति विशेषः । एवं तर्हीदमायातम्, यद्वस्तु
केनचिद् रूपेण भाव्यते तद्वस्तु विहाय तत्प्रत्यासन्नस्य स्फुटीभाव इति कामिनीं भाव
यतस्तत्प्रत्यासन्नस्य पित्रादेरेव स्फुटीभावप्रसङ्गो न कामिन्याः । अथ विषयस्य विष
यिणा ज्ञानेन सह विशिष्टैव काचित्प्रत्यासत्तिः ? एवमपि निम्बे प्रियतया अभ्यस्यमाने
तज्ज्ञानं प्रियतया स्फुरतीति निम्बादिकं प्राग्वदप्रियमेव भवेत् । ततो यथा सर्पादाव
प्रिये परिहाराङ्गतया तन्निश्चयः प्रिय एव न सर्पादिस्तथेदमपीति कृतं भावनया ।

अथ भावनाबलात् प्रियाकारमेव तद्विषयं ज्ञानमुपजायत इति कल्पना ? एवं
सति निम्बरसः प्रियो भाव्यत इति तद्विषयज्ञानमेव प्रियाकारं भाव्यत इत्यापन्नम् ।
326
स्फुटाभतापि तस्य तद्विषयोपनिधौ तद्ग्राहिज्ञानस्य झगिति यत्नमनपेक्ष्य प्रियाकार
स्फुरणम्, न विषयस्यैवासन्निहितस्य साक्षाद्भावः । एवं क्षोणीधरादयोऽपि क्षणिनो
भाव्यन्त इति तद्विषयज्ञानमेव क्षणिकाकारं भाव्यत इति । तस्यापि स्फुटीभावो
भूधरादिसन्निधौ तद्ग्राहकस्य क्षणिकाकारोदयो न भूधरादेरसन्निहितस्यापि स्फुटी
भावः । इयमेव धर्मभावना शब्दार्थनिष्ठेति न प्रस्तुतवस्तुक्षतिः ।

वस्तुतस्तु प्रियत्वं नाम सुखकरत्वम् । तत्र यद्विषये यस्य प्रियत्वभावना
तच्चित्तसन्तानं भावनापरिष्कृतमुपादानमुपादाय स विषयः सहकारी सुखमुत्पादयतीति
स्थितौ न सर्वं प्रियत्वम् । तत्र प्रीणकत्वं तु तस्यैव धर्मः, सर्वं च प्रतीति न दोषः ।
स चाभ्यासादेव । एवं कृपादिष्वपि मानसेषु धर्मेषु योज्यम् । दुःखिनमुद्धरामीति
दुःखिपरोद्धरणभावनायाः स्फुटीभावस्तद्विषयसन्निधौ झगिति तत् ज्ञानं तदनुरूपा
नुष्ठानप्रसवहेतुः । एवं शुचिकपालभावानायामपि नैर्घृण्यस्फुटीभावो नाम कर्परोप
सर्पणे वेदितव्यः । न तु संबन्धिनैब प्रत्यासन्नेनेतरेण वा सहस्फु58a रत्ता ।
यथोक्तं सर्वज्ञसिद्धौ,

लब्धो बोधदयादिभिस्त्वतिशयस्तद्गोचरोपस्थितौ
नैवं यत्नमपेक्षते स्वरसतः प्रत्यात्ममुन्मीलति ।

तस्मात् क्षणिकत्वधर्माभ्यासेऽपि प्रकर्षगामिनि यावदनुभवितव्यमनेन, तावत्
त्रुट्यद्रूपमस्मदादिदर्शनविलक्षणमेव । यथास्माकमत्यन्तसदृशेऽपि भिन्नदेशपटुतर
भेदानुकारि दर्शनं विकल्पश्च झगित्येव तथा स्यात्, अनुष्ठानं वा तदनुरूपम्, एवं
योगिनः क्षणभेदिनि भावद्वये दर्शनविकल्पौ । स्थैर्यादिभ्रमोद्भवरागादिकलङ्कानङ्कितं
चास्य चेत इति इयती तस्य स्फुटाभता ।

ननु परिभाषामात्रमेतत् इयत्येव तस्य प्रकर्षगतिरिति । तथादृष्टत्वादिति
नोत्तरम् । यद्यपि दृष्टमेवं तथापि तावतैव स्थितिरिति न शक्यं प्रस्तुते । कदाचिदति
रिच्यमानः प्रकर्षो विषयेणैव सह स्फुटयेदिति न पूर्वदोषशोषः । प्रियत्वादावपि च
कदाचिदन्यैव निष्ठेति चेत् ? भवत्विति भावनया अभिमतां स्थितिमुल्लङ्घ्य स्फुटी
भावशङ्का । यस्तु प्रेक्षापूर्वकारी स्वार्थं परार्थं वा भावनाभियुक्तः, तस्य तावतैव
कृतार्थत्वं जातमिति किमिति श्रमान्तरमाविशेत्, अनर्थकत्वादनर्थकरत्वाच्च ? यथा
भोज्यभैषज्यादिष्वभिमतपाकप्राप्तौ । यथा चात्र संभवत्यपि पाकान्तरेऽभिमते ताव

327
तैव पाकप्रकर्षपर्यन्तव्यवहारः, तथा प्रस्तुतेऽपीति न कश्चिद्दोषः । तदेवं यद्यपि धर्मिविषय
भावनायाः स्फुटीभावो विसंवादसंवासी स्थैर्यविपर्ययाद्विषयस्य, तथापि न यथोक्तधर्मगोच
रायास्तदाशङ्केति स्थितम् । यद्येवमनुचितः कामिनीदृष्टान्त इति न चोद्यम्, भावनाया
वैशद्यमात्रनिदर्शनस्य विवक्षितत्वात् । अत एव वार्तिकम्,

घृणावैराग्यरागवत्
2515

इत्याह ।

तत्तर्हि योगिज्ञानमिन्द्रियज्ञानाद्भिन्नमभिन्नं वा ? किं चातः ? अभेदपक्षे न योगि
ज्ञानं नाम प्रत्यक्षभेदः, इन्द्रियज्ञानेनैव संग्रहात् । न च भावनोपस्कृतसन्तानस्य तथोदयाद्
भेदव्यवस्था, रसायनादिसंस्कारापेक्षयापि प्रत्यक्षान्तरव्यवस्थाप्रसङ्गात् । भेदपक्षे च
भावनासंभवं क्षणिकत्वसाक्षात्कारिज्ञानमन्यदन्यथेति साध्वी शुद्धिः, इन्द्रियज्ञानस्यापि
तदवस्थायामस्थैर्यसाक्षात्करणे कृतं योगिज्ञानेन । न च तस्याकस्मिकः क्षणिकत्वबोधः ।
भावनोद्भतवैशद्यस्य हि तद्वोधः । न चेन्द्रियज्ञाने भावना, अपि तु मनसः । तामन्तरेणापि
साक्षात् क्रियालाभे च भावनावैयर्थ्यम् ।

किं च भिन्नकालं वा तद्द्वयमभिन्नकालं वा ? तत्राभिन्नकालत्वमनुपपन्नम् ।
इन्द्रियज्ञानोपनीतस्य हि धर्मिणः क्षणिकता साक्षात्कर्तव्या भावनाभाविनाऽनुभवेन ।
अन्यथा धर्मिणं धर्मं च स्वातन्त्र्येण 58b साक्षात्कुर्वतो धर्मिद्वारकं दूषणमनिवार्यम् ।
न च धर्मभावनाया वस्तुसाक्षात्कारव्यापारो निम्बादिवदिति निवेदितमेतत् ।
तस्मादिन्द्रियज्ञानगोचरादधिक एव तत्त्वसाक्षात्कार इति प्रथममिन्द्रियज्ञानं धर्मिग्राहि,
पश्चान्मानसं क्षणिकताग्राहीति नियतः कालभेदः । कालभेदे च प्राचीनापेक्षया पश्चिमस्य
गृहीतग्राहित्वादप्रामाण्यमेकार्थत्वे । भिन्नार्थत्वे त्विन्द्रियज्ञानगोचरादन्यत्र प्रवर्तमानं
स्वातन्त्र्येण धर्मिणमुपस्थापयतीति न च प्राच्यदोषान्मुक्तिरिति ।

अत्र ब्रूमः । प्रथमपक्षे तावन्न वस्तुदूषणम्, तादृक्पुरुषविशेषस्य साध्यस्य
सिद्धत्वात् । व्यवस्थादूषणमपि नास्ति, साध्यतयैव तादृशादशविशेषस्य लोकातिक्रान्त
रूपत्वे तत्साधनविशेषप्रतिपादनाय पृथग्जनसाधारणेन्द्रियज्ञानाद् भेदेन निर्देशात् ।
न चेन्द्रियज्ञानशब्देन कोष्ठशुद्ध्या रसायनादिजनितविशेषस्येव संग्रहमात्रेण शास्त्र
साफल्यम् । अत एवाञ्जनादिकृतविशेषापेक्षयापि न भेदनिर्देशः, लोकातिक्रान्त

328
रूपस्य विशेषस्याभावात् । प्रयोजनापेक्षया हि बहुलमेकप्रकारसंग्राह्यस्यापि प्रकारभेद
निर्देश इष्यत एव, यथा संप्रयुक्तसंस्कारस्कन्धसंगृहीतयोरपि वेदनासंज्ञयोः, विकल्प
संगृहीतस्यापि क्लिष्टमनोज्ञानस्य । तस्मान्नेन्द्रिययोगिज्ञानयोरभेदपक्षे तावद्दोषः । तदेव
धर्मिरूपापेक्षयेन्द्रियज्ञानं धर्मापेक्षया योगिज्ञानं, यथा धर्मिप्रत्यक्षमेव निषेधापेक्षया
नुपलब्धिः ।

भेदकपक्षेऽपि न तावत् स्थैर्येतरस्फुरणकृतोपालम्भसंभवः इन्द्रियज्ञानेनापि
वस्तु सर्वात्मना गृह्णता त्रुट्यद्रूपस्यैव ग्रहणात् । अध्यवसायोऽपि पूर्वं दुर्लभः स
संप्रति भावनाबलावलम्बिना मनसा आसादितपाटवेन घटित इति विशेषः ।
नन्विन्द्रियस्यापि तद्दशायां निरतिशयविशेषलाभाद् दूरसूक्ष्माद्यनुभवं को निवारयति
बाह्ययोगिवत्, तिरश्चामपि कुतश्चित् कर्माक्षेपान्मात्रया तथोपलब्धेः ? विद्यमानानां
च क्षणानामवश्यं वैसदृश्यमणीयोऽपि संभवि, अन्यथा सर्वात्मना सादृश्ये तत्त्व
प्रसङ्गात् । तत् तथाविधसूक्ष्मभेदावधारणधूर्येणाक्षविज्ञानेनैव साध्यसिद्धेरनर्थकं
योगिज्ञानम् ।

एतेन दुःखानात्मादिसाक्षात्कारो व्याख्यातः । पुरुषवपुषा चेन्द्रियमन्तरेण
भवितुमशक्यमिति योगिज्ञानमनुत्पादनीयमस्तु । तदप्ययुक्तम् । न हि संभावना
मात्रोपनीतं नेत्रबलमवलम्ब्य संव्यवहारिणा प्रेक्षेण प्रमाणपरायणो मार्गः परिहर्तु
शक्यः । तदभ्याससहकारिकमेव वा तथाविधेन्द्रियशक्तिसाधनमित्यपरिहार्येण योगिज्ञानेन
समानकक्षतायामपि इन्द्रियज्ञानस्य न कश्चिद् दोषः । वैयर्थ्य59a मेकस्येति चेत् ?
कतरेण पुनः स्वकारणोपनिधानधर्मणोरनयोः स्वव्यापारवैयर्थ्यभयान्निवर्तितव्यम्,
बीजादिष्विवान्त्यक्षणप्राप्तेषु ।

अप्रामाण्यमेकस्यास्त्विति चेत् ? बीजादिष्वप्येकस्याकारणत्वमस्तु । सर्वषां
समानसामर्थ्यानां कतमदेकमकारणमवस्थापयितुं शक्यमिति चेत् ? परिच्छेदबलवतो
र्ज्ञानयोरपि किमेकमप्रमाणीक्रियताम् । परस्परापेक्षया मा भूदुभयमपि प्रमाणमिति चेत् ?
बीजादिष्वपि नैकमपि कारणत्वमस्त्विति समानम् । गृहीतग्राहित्वं नाम नास्त्येव । तर्हि
दोष इति चेत्—न, कालभेदेन तस्य स्वीकारात् । गृहीतग्रहणं हि तदुच्यते, न गृह्यमाणस्य,
यथा कृतस्य करणस्वीकारेऽकारकत्वम्, न तु क्रियमाणकरणे बीजादिवदेव । तस्मादभिन्न
कालपक्षे नैष दोषः ।

329

ननु तथाप्याकारद्वयस्फुरणप्रसङ्ग इति चेत् ? सत्यम्, सत्यज्ञानाकारस्तावद्धन्त
समानदेशः, अन्यथा भ्रमत्वप्रसङ्गात् । अतस्तावाकारावप्रतिघौ कया रीत्या स्फुरत इति
को निर्णेतुं क्षमः, यदाह,

अचिन्त्या योगिनां गतिः
प्र. वा. २. ५३२

इति ? तस्माद् दृष्टान्ताभावात् किमिवानिष्टं किमिव वा न दोष इत्युभयोरपि नावसरः ।
समसमयतया तर्हीन्द्रियज्ञानानपेक्षायां स्वातन्त्र्यदोष उक्तः कथं परिहर्तव्यः ? इन्द्रियापेक्षयैव
परिहरिष्यत इति नोत्तरम् । तदा हि तदपीन्द्रियज्ञानमेव स्यात्, तद्व्यापारानुविधानात् ।
न योगिज्ञानं नाम किञ्चित् ।

तद्वरमेकमेव स्वीकृतमिति न भेदपक्षः क्षमः । नैवम्, तथा हि मा भूदिन्द्रिया
पेक्षा । वीक्षणं तु यथा स्वसामर्थ्यानुरूपां योग्यदेशावस्थितिमपेक्ष्य स्वविज्ञानजनने
प्रवर्तते तथा मनैन्द्रियमपि प्रवर्तिष्यते, अप्राप्यकारिताया उभयोः साधारणत्वात्,
अर्थवत्तायाश्च मनसोऽपि तदानीमिष्टत्वात् । पृथग्जनसन्तानस्य तु न तादृशी शक्तिः
यतो नेत्रश्रोत्रवन्मनोऽपि तादृङ्मर्यादया योग्यदेशस्थमर्थसहकारिणमासाद्य वेदनम्
उत्पादयेदिति नातिप्रसङ्गः । तद्दशायां तु श्रुतिनयनयोरिव मनसोऽपि कियद्दूरेण
विषयसन्निधिव्यवस्थेति क एवं प्रमातुं क्षमः ? केवलमेतावदुच्यते, यावत्तेन शक्यम्
अधिगन्तुं स्वाकारार्पणसहं सहकारि वस्तु तावदितरजनासाधारणत्रुट्यद्रूपतया तस्य
गोचरीभवति । तथा च सति वस्त्वाकारो वस्तुकृत एव न भावनाजनित इति न
विसंवादशङ्का ।

ननु चक्षुरादेस्तावद्दूरतरगोचरीकरणे दृष्टा शक्तिः, मनसस्तु नेन्द्रियातिक्रमेण
सर्वविषयस्येति चेत्—न, परचित्तज्ञानादीनां संभवात् । तदपि नेष्टमेकेषामिति
चेत् ? अदृष्टमात्रेण प्रतिक्षेपायोगात् । उपायाभावादिति चेत् ? उपायाभावेऽपि
नानुपलम्भमात्रादन्य उपायः । तस्माद् यद्येवं स्यात् तदा योगि59b नामिन्द्रियमनो
ज्ञानयोर्भेदपक्षेऽपि न निर्वाह इत्युपक्षेपार्थः । निर्वाहस्त्वन्यथाऽपि दर्शित एव । एवं
च सति कालभेदपक्षेऽपि न दोषः, यदि सा प्रथमं मनोज्ञानवृत्तिः, यदि
चेन्द्रियपथातिक्रमेण वृत्तिः । इन्द्रियज्ञानं तु तस्य तदपेक्षया प्रामाण्यविरहेऽपि न
व्यथयतीत्यलं विस्तरेण ।

330

तदेवं योगिज्ञाने तत्त्वभावनाधिकारादर्थाकारोऽर्थकृत एव । भावनया पुनस्तदीय
सन्ताने नेत्र इवाञ्जनविशेषेण शक्तिरतिशयवती काचिदर्पिता ययेतरजनासाधारणं
दर्शनमस्य । यथोक्तं प्राक् । यदि तर्हि विषयजन्यमेव योगिज्ञानमतीतानागतपरिज्ञानस्य
का वार्ता ? तदेतत्प्रस्तावानवगाहनस्य फलम् । उपयुक्तसर्वज्ञाधिकारेण हि वस्तुधर्मभाव
नोपक्षेपः कृतः । न सर्वसर्वज्ञपक्षापेक्षया ततोऽतीतानागतमप्रतीयमानमपि न बाधकम् ।
तावतैव दुःखनिरोधसिद्धेः, परस्मै च निष्कम्पदेशनावतारात् ।

यत् पुनः कणिकायां क्षणिकादितत्त्वभावनाद्वारेण तद्धर्मिणां समस्तवस्तूनामेव
भावनया तदाकारज्ञानोत्पादनात्साक्षात्करणमुत्थाप्य दूषणमभिधीयते योगिज्ञानस्य,
तदवधीरणीयमेव, वार्तिकभाष्यादिवादबहिर्भावात् । अन्यथारब्धैव नित्यदुःखादिभावना,
सा च सर्वसर्वज्ञत्वमेवार्पयतीति यद्यभिप्रेतं स्यात्, कथं यत्नेनोत्थाप्य तत्परिहारो
वार्तिके,

नास्माभिः शक्यते ज्ञातुमिति सन्तोष इष्यते
2516

इत्यादिना भाष्ये च ? यदि पुनस्तदवस्थाप्राप्तौ निरावरणान्तःकरणस्य कारुण्यातिशयात्
सर्वाकारपरार्थप्रार्थनपरतया सकलगोचरचारिणि चेतसि चिरविरूढोत्साहस्य तादृगुपाय
विशेषाधिगमो भविष्यति, यमनुतिष्ठतः प्रतिपरमाणु सर्ववस्तुविषयं यथादेशकालं प्रत्यव
स्थानुकारि स्फुटतरं ज्ञानमुदीयात् । तदा न तावद्वस्तुव्यभिचारकृतं विसंवादित्वम्, नापि
निरालम्बनत्वम्, वस्तूनामेव प्रतिभासनात् ।

अथोत्पत्तिसारूप्याभ्यामालम्बनव्यवस्था,

भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।
हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥
प्र. वा. २. २४७.

इति वचनात्, ततः सारूप्यमेकमकिञ्चित्करमिति कथमनालम्बनत्वपरिहारः ?

तदयुक्तम्, तत् खलु लक्षणं पृथग्जनापेक्षया बहिरर्थं प्रति समसमयभाविना
नुपकार्येण ज्ञानेन ग्रहणनिषेधपरम्, तथा प्रस्तावात् । तत्त्वतस्तु यदेव यत्र प्रतिभासते
तदेव तस्यालम्बनमुच्यते । यथेन्द्रियप्रत्यक्षे बाह्यमन्यत्र स्वाकारः, प्रतिभासवशात्
331
प्रत्यक्षस्य ग्रहणाग्रहणे इति हि प्रथमपरिच्छेदवृत्तिः । तत्र बाह्यस्य प्रतिभासो नाम
तदाकारोत्पत्तिमात्रम् । तथा हि बहिर्विच्छिन्नाकारोदयसंवेदनमात्रादिदं दृष्टमिति
भवति । न खलु तत्संकल्पकाले उत्पत्तिरपरापेक्ष्यते, 60a तस्याः पश्चान्निश्चेयत्वात्
फलप्राप्त्या वा अभ्यासेन वा । स च तदाकारोदय इन्द्रियप्रत्यक्षेऽर्थाद् भ्रमे विप्लवात् ।
विकल्पे वासनातः । तत्रार्थजन्ये संवादोऽन्यत्र विपर्ययो बहिरपेक्षया, स्वरूपे सर्वत्र
संवादनियमात् । ततोऽभिप्रेतसंवादे वेदने तदुत्पत्तिमन्तरेण न संवादो नापि ताद्रूप्यमिति
तत्र तदुत्पत्तिप्रार्थना । अतएव तदाकारतैव प्रामाण्यम्, सारूप्यतदुत्पत्ती च संवेद्यलक्षण
मित्युभयमविरोधि ।

यत्र तु भावनाविशेषबलादेव देवताधिपत्यात् सत्यस्वप्नवदर्थाकारमर्थयाथात्म्य
नान्तरोयकं ज्ञानम्, तत्र न किञ्चित् तदुत्पत्त्या । यद् वार्तिकम्—

रूपादेश्चेतसश्चैवम् अविशुद्धधियं प्रति ।
ग्राह्यग्राहकचिन्तेयमचिन्त्या योगिनां गतिः ॥
प्र. वा. २. ५३२.

इति । तस्माद् बाह्ये पृथग्जनस्य सारूप्योत्पत्तिभ्यां वेद्यस्थितिः योगिनः सारूप्यमात्रे
णापि । स्वरूपे योग्यतामात्रेणैवेति न्यायः । 2517भाविभूतयोस्तर्हि यदि स्वरूपस्फुरणं
वर्तमानतैव स्यात् ।

अथ स्वरूपमसन्निहितं ज्ञानमेव तदाकारमिति निरालम्बनं नियमेन, तदपि
नास्ति । यस्मादसन्निहितेऽप्यर्थे भावनाबलाच्चेत् तद्देशकालानुकारि विज्ञानं कथमना
लम्बनम् ? स्फुरणरीतिविशेषेण तु कालभेदविकल्पोदयात् तदनुरूपानुष्ठाने नियतत्वात्
तत्प्राप्तेः । यद्भाष्यम्,

यथा स दृष्टः शरदादिकालयुक्तस्तथा तस्य न बाधितत्वम् ।
प्र. वा. भा. २. ६१५

इति । यद्वा संचित्यैव कालभेदभागिवस्तुरूपप्रतीतये समाधिसमापत्तेर्व्युत्थाने काल
भेदाध्यवसायः । यथोक्तम्,
यद् यदिच्छति वै बोद्धुम्2518

इत्यादि । क्रमेण त्वनाभोगमपि ज्ञानमविरोधि । ज्ञानमात्रस्य तत्त्वतः स्फुरणाच्च न
332
वर्तमानताप्रसङ्गः, यथा निराकारवादे वस्तुस्वरूपस्यैव स्फुरणादिति । यद्यपि च
वर्तमानेऽपि ज्ञानाकारस्यैव स्फुरणं तथापि वर्तमानतयैवाध्यवसायस्तत्र । एवं
दूरासन्नादिभेदेऽपि वेदितव्यम् । तत्र यथाध्यवसायप्राप्तौ नियमेन संवादात् प्रामाण्यम्
अन्यदा विपर्ययः यथा स्वप्नकामिन्यादौ । प्रतिभास्वर्गसाधनाग्निष्टोमादिविकल्पे च
भाविनः स्पष्टरूपस्य प्रतिभासाभावादेव न चिन्ता । न च तत्र प्रेक्षव्यावहारिकस्य
प्राप्तिनियमनिश्चयोऽस्ति ।

प्रस्तुतेऽपि को निश्चय इति चेत् ? कस्य पुनरत्र निश्चयश्चिन्त्यते, तस्य तदन्यस्य
वा ? यदि तस्य, तदा यथाभ्यासात् परितो निरस्तविभ्रमाशङ्के साधनज्ञाने पृथग्जनस्य
तथा योगिनोऽप्यत्यन्ताभ्यासाद् भाविभूतादिप्रतिभासः केन वार्यते ? अथान्यस्य,
तदेदमायातम् । यावदन्यस्य न प्रामाण्यबोधस्तावन्न प्रमाणम् । यावच्च न प्रमाणं
तावन्नान्यस्य प्रामाण्यबोधोऽभ्रान्त इति न किञ्चित्प्रमाणं स्यात् । तन्नाभिवेशपारवश्येन
किञ्चित् । तस्मादुपायविशेष60b सचिवभावनाभेदस्याहत्यास्फुरणात् तादृक्सिद्धावेव
संशयो, न तु सिद्धेऽपि निरालम्बनत्वादिदोषैरुपद्रवः शक्यः ।

यच्च विकल्पेन बाह्यस्याग्रहणेऽप्यध्यवसेयतया स्फुटीभावमाशंक्य, यदनुमानेन
गृह्यते यच्चाध्यवसोयते ते द्वेऽन्यनिवृत्ती न वस्तुनी, स्वलक्षणावगाहित्वेऽभिलापसंसर्गयोग्य
प्रतिभासानुपपत्तेरित्याह, तदप्यसंबद्धम् । तथा हि, यथा तथा वा बौद्धसिद्धान्तगन्धेन
व्यवहारः, कामिन्याकारविकल्पभावनवत् क्षणिकाकारस्यापि पर्यन्ते विशदोपादेयक्षण
प्रसवस्तु दुर्निवारः । यदि पुनरीदृगपोहस्थितिः क्षणिकविकल्पैकतल्पशायिनी न कामिन्यादि
विकल्पमन्वेतीत्युपपादयिष्यसि तथैव ग्रहीष्यामः । न चाध्यवसेयमवस्तुनिवृत्तिमात्रं वा ।
धर्मोत्तरेऽपि हि मते स्वलक्षणमध्यवसेयमिति स्थितिः ।

ननु वह्निः प्रतीतो मयेत्यध्यवसायाकारः । तत्र च स्वलक्षणस्फुरणमिति
साहसम्, विकल्पाध्यवसाययोरेकार्थत्वात् । सत्यम्, न तु तत्र स्फुरतीति तावता
स्वलक्षणमध्यवसितमुच्यते । अस्फुरणे तर्ह्यबोधात् कथमवसायः ? स्फुरणेऽपि प्रति
भास एवासौ, कथमध्यवसायः ? न च प्रतिभासाध्यवसायावप्येकार्थौ । प्रतिभासो
हि साक्षात् स्फुरणमस्फुरणेऽपि प्रवृत्तिविषयीकरणमेकव्यावृत्युल्लेखसामर्थ्यादध्यवसायो
भाष्यमतः । अतो यदनुरूपमनुष्ठानं तदध्यवसेयम्, प्रतिभासमानरूपाननुप्रविष्टमेव ।
तच्च क्वचिदारोपितमात्रम् । क्वचिद्वस्तुरूपम् । प्रकृतं तु प्रमाणव्यापारस्वीकाराद् वस्तु
रूपमेवेति कथमुच्यते निवृत्तिमात्रमवस्तु वाध्यवसेयमित्यास्तां तावदनारब्धनिर्बन्धः ।
333
प्रतिभासोऽपि विकल्पे व्यावृत्ताकारस्य, न व्यावृत्तिमात्रस्य यद्यनुभवानुसारः । सर्वदा
यद् वा तद् वा राक्षसादि प्रतिभासेत । भावनया पुनरध्यवसिताकारेण परिणतिः
अबाध्या तत्रारोपितमात्रेऽध्यवसेये निरालम्बनत्वम् । सति तु तदेवालम्बनं यथानन्तर
मुक्तम् ॥

यत्त्वाह, अर्थस्यालम्बनप्रत्ययत्वं विज्ञानं प्रतीन्द्रियापेक्षत्वेन व्याप्तम् । तच्चा
स्मात् स्वविरुद्धोपलब्ध्या निवर्तमानमालम्बनप्रत्ययत्वमप्यर्थस्य निवर्तयतीति, तत्रा
लम्बनप्रत्ययत्वेन्द्रियापेक्षत्वयोर्व्याप्यकभावमप्रसाध्य प्रमाणेन व्यापकविरुद्धोप
लब्धिं स्फुटयतीति महद्वैदग्ध्यम् । तथा दर्शनादिति चेत् ? दर्शनादर्शनमेव तर्हि
प्रमाणीकृत्य स्थीयताम्, किमेवंविधप्रमाणोपन्यासव्यसनेन ? तस्मादिन्द्रियमन
पेक्ष्यापि यद्यालम्बनभावं भावः स्वीकुर्यात् न बाधकमुत्पश्यामः । अथात्रोक्तमेव न
खल्विन्धनविशेषो धूमहेतुरिति विनापि दहनं सहस्रेणापि संस्कारैर्धूममाधत्ते । तदा
धाने वा समस्तकार्यहेत्वनुमानोच्छेदप्रसङ्गः । तस्मात् ज्ञानमपीन्द्रियसापेक्षादर्थाद्
उत्पत्तिधर्मकम् ।

इन्द्रियव्यापारविरहे च समस्ता61a परकारणसन्निधावसन्निधीयमानसत्ताकं
तत्प्रतिबद्धं सिद्धमिति कथमिन्द्रियानपेक्ष्यस्यार्थस्य स्वविज्ञानं प्रत्यालम्बनभाव
इति चेत् ? एतदपि परचित्तज्ञानसंभवेन प्रतिव्यूढम् । इष्टाश्च परचित्तवेदिनश्चार्वाक
मीमांसकव्यतिरिक्तैः । चार्वाकादेरपि सन्देहान्नापरा गतिः । सन्देहे च विपक्षादेकान्त
व्यावृत्तेरयोगः । ननु ज्ञानकार्यस्येन्द्रियापेक्षानियमादेव नान्यत्र सन्देहो दहनापेक्ष
धूमवत् । यद्येवं रूपज्ञानस्य वीक्षणापेक्षणे यादृशी सामग्री सा न संचरणविशेषस्य
चरणापेक्षणे कलयापि हीयते, तत् कथं न धूमदृष्टान्तश्चरणविरहिणामुरगादीनां
गमननिषेधाय प्रभुरभूत् ? कथं वा करादिव्यापारसङ्गि सावेगमन्त्रोद्गारपरम्परा
साध्यमेकेषां विषशमनादिकार्यं समाधिमात्रादन्यस्य ? न चैवं धूमोऽपि क्वचिदिन्धने
दहनानपेक्षोदयो दृष्टो यतोऽत्रापि तथा शङ्क्येत ।

तस्माद् बहिर्भुवो भावा यथा हेतुफलभावेनोपलम्भभाजः ते तथैव नियत
वृत्तयः । चित्तसन्तानस्य तु विचित्रकर्माभिसंस्कारसामर्थ्याद् विचित्र एव विवर्तः ।
अतस्तदाश्रयकार्यमेकत्र यावदपेक्षं तावदपेक्षमन्यत्रापीति न नियन्तुं शक्यम् । तत्
कथं परचित्तवेदनादेरभाव एव ? यदि च धूमवदनलमनपेक्ष्य नेन्द्रियं बुद्धिः, तदा
स्वविषयेऽप्युत्कर्षघोषणावीक्षणादीनां दीनैव स्यात् । तथा हि यावद्देशं दहनेन्धनादि

334
धूमादिसाधनमुपलब्धं न तावद्देशातिक्रमे समर्थम् । एवं यावद्देशेऽस्माकं विषये
न्द्रियादिवेदनमुत्पादितवत् कथं तदतिक्रमे गृध्रादीनामुत्पादयेत् ? उत्पादने वा नेन्धन
दहनादिकक्षां क्षमते चित्तसन्तानाश्रया सामग्री । नापि धूमकक्षां बुद्धिः ।

अतः सहकारिणोऽतिव्यवधानवद्वैकल्येऽपि किं न कुतश्चित् विशेषात्
संभाव्यते ? जातिकृतोऽसौ विभागः, न चित्तसन्तानाश्रयादिति चेत्—न, जातिरपि
हि विचित्रकर्माधिपत्यादेव विचित्रस्वरूपोपसंहारस्वभावा, कर्म च न चित्तादन्यदिति
न चित्ताश्रयत्वपरिहारः । अथेन्द्रियस्य प्राप्यकारितया सर्वैव विज्ञानजननसामग्री
साधारणदेशेत्युच्यते । तथापि कस्मात् पुनस्तावद् दूरदेशस्थितिमति क्वचिल्लोचन
रुढांशश्लेषः क्वचिदर्वागेव विश्राम इति किमत्र वक्तव्यं कर्माधिपत्यादन्यत्र ? तस्मात्
तदाश्रयस्य चित्तसन्तानस्य चित्रैव शक्तिः ।

न हि बहिरपि शक्यमेवम् । अन्यथा सदृशप्रदेशस्थायिनोः प्रदीपयोरल्पकस्य
कस्यचिद् दूरसारिणी किरणसंहतिरितरस्य पुनरर्वाचीनचारिणी स्यात् । अथ मन्त्र
प्रभावादेवमपि स्यात्, सरीसृपदृशा च मान्द्यमादधातीति चेत् ? स तर्हि चित्त
सन्ततेरेव प्रभावः । मन्त्रेऽपि पुरुषमाहात्म्यकृत एव । यथा वार्तिके निर्णीतम्,
अपौरुषेयत्वेऽपि मन्त्राणां न पुरुषनिरपेक्षाणां 61b शक्तिः । ततश्च पुरुष एव
मन्त्राद्युपायेन बाह्यवस्तुशक्तिव्यवस्थां दुस्थयतीति आयातमिति प्रस्तुते किमसंभावनम् ?
यथा च लोचनापेक्षः पदार्थस्यालम्बनभावो दृष्ट इति तन्नियत इष्टः, तथालोकापेक्षोऽपि
दृष्ट इति न संतमसे पश्येयुरुलूकादयः । तथा दृष्टत्वान्न दोष इति चेत् ? तथा
दृष्टत्वादेव हतोऽसि । तथा हि नेत्रालोकयोः समानेऽप्यपेक्षासाधनन्याये चित्तस्या
चिन्त्यशक्तितया अन्यतरोल्लङ्घनदर्शनमन्यदपि शङ्कया कलङ्कयति । न त्वदर्शने शक्य
मेवम् । अथ तादृशि ज्ञानत्वसामान्यवन्त्यपि कार्याणीतरजातिभेदभाञ्जीति नानपेक्ष्य
साधनसामग्रीभेदमुदियुरित्युच्यते ।

केन पुनः प्रकृतज्ञानस्याप्यलौकिकस्य पृथग्जनज्ञानेन सहैकजातितायां प्र
तारितोऽसि ? असत्त्वादेव तर्हि तस्य न जातिभेद इति चेत् ? असत्त्वमिति जातिभेदा
भावादेवेन्द्रियापेक्षया नियमसंभवादितीतरेतराश्रयः । तस्मात् साधारणकर्मनिर्जा
तानामस्मदादीनामनुभवभेदं प्रतीन्द्रियापेक्षत्वमालम्बनत्वस्य व्यापकमपि न स्व
निवृत्त्या अनुभवमात्रं प्रति निवर्तकं भवितुमर्हति, विशेषोद्देशेनैव व्याप्तिसिद्धेः ।
अथानुभवमात्रमेकीकृत्य व्याप्तिरिष्यते ? तदा विपर्ययाधकाभावात् व्याप्तिरेव न
335
सिध्यति हेतुफलनियमाश्रयस्तु ध्वस्तो धूमादिसाधारण्यानुपपत्तेर्विचित्रकर्माभिसं
स्कारादचिन्त्यशक्तिस्वान्तसन्तानसंभाविनोऽनुभवमात्रस्य । विशेषाश्रये च न सर्वोप
संहारवती व्याप्तिरिति स एव दोषो विशेषवत्त्वं नाम ।

यदप्ययमाह2519, भावनायाश्चाभूतार्थाया अर्थानपेक्षाया एव विशदज्ञानजनन
सामर्थ्यमुपलब्धं कामातुरादिवर्तिन्या इति भूतार्थापि तन्निरपेक्षैव समर्थेति नार्थस्य
आलम्बनप्रत्थयत्वं शक्यावगममिति । तत्रापि केयमर्थनिरपेक्षता ? किमर्थाविषयत्वं
साक्षादर्थाप्रतिभासो वा, यद् वा अर्थाहेतुत्वमथार्थव्यभिचार इति पक्षाः । प्रथमपक्षे
भूतार्थत्वमविषयत्वं चेति व्याहतम्, तत्प्र भवानुमानस्येव तस्याप्यध्यवसायापेक्षया
तद्विषयत्वात् । प्रतिभासापेक्षया तु मा भूत् तद्विषयत्वं तस्यास्तज्जनितज्ञानस्यैव तदिष्टे
रिति न द्वितीयोऽपि पक्षः । तृतीयोऽसंभवी, स्वप्रभवानुमानद्वारेण तस्यापि भूतार्थ
कार्यत्वात् । अतएव व्यभिचारोऽपि सिद्ध इति न चतुर्थः । अतस्तज्जविशदज्ञानस्य
संवादनियमादर्थस्य कथमालम्बनत्वमशक्यावगमम् ? तस्मात् प्राचीनरीत्यैव चोद्यं
चारु, परिहारश्चोक्त एव ।

यच्चानेन 2520पुरस्तात्तना एवास्य विषयक्षणा ग्राह्या युज्यन्ते न पूर्वतरा इत्यादिना
भूतानागतबोधिनिषेधाय प्रयत्तं, तत् प्रागेव प्रत्यादिष्टम् । प्रकृतसर्वज्ञपक्षे तु यावन्तो
ज्ञानमुपजनयन्तः स्वज्ञानगोचरतामनुभवन्ति 62a तावन्तः क्षणिकदुःखानात्मा
कारेणैवेत्येतावतैव साध्यसिद्धिः । प्रतीतातीतेषु स्मरणं भाविनि संभावनेवेति ।
यद्यतीते स्मरणमेव, तत् कथं समुदयाकाराणां स्फुटीभाव इति चेत् ? पञ्चस्कन्धा
एवोत्तरापेक्षया समुदयः । तत्रायमेव समुदयाकारस्फुटी भावो यदभिमुखीभूतेषु परा
पेक्षया झगिति तदनुरूपविकल्पानुष्ठानादिप्रसवहेतुः स्फुरणरीतिः काचित्, यया पृथग्
जनाद्विभागभागी भवति पूर्ववत् । अतीतेषु च तथैव पटुतरस्मरणोदयः । परानपेक्ष
स्वरूपमात्रेण तु क्षणिकाद्याकारैर्दुःखसत्यप्रतीतिः । ननु विकल्पा नामसहसंभवस्वभाव
त्वाद् यदा दुःखाकाराणामवसायः, तदा न समुदयाकाराणाम्, पश्चाच्च निर्विषयः
अवसाय इति चेत् ? सत्यमेतदेकैकसत्यस्यापि नाकारचतुष्टयविकल्पनमेककालम् ।
न च काचिदेवं क्षतिः । ग्रहणरीतिविशेष एव हि स्फुटीभूतसकलाकारः साक्षात्कारणम् ।
यतो बीजविकल्पावकीर्णाभिमतविकल्पक्रमाविर्भावः । यथा हि नीलचलविकचादि
विशेषणमुत्पलं पश्यतो जनस्य न विकल्पक्रमेण तद्विषयसकलाकारसाक्षात्क्रिया

336
व्याघातः, तथा प्रस्तुतेऽप्युन्नेयः । अपरस्पराश्च क्षणास्तवैवापरापरैरनुभवैः साक्षा
त् यन्ते । विकल्पाश्च यथाभिमतं प्रवर्तन्ते गृहीतानुसन्धानरूपाः । अनुभवेनैव च
सार्वज्ञस्थितिरिति वेदितव्यम् । एवं निरोधधर्ममार्गसत्ययोरपि स्वसंवेदनेन वेदने
सकलमूह्यम् ॥

यच्च सर्ववस्तुनो मिथः कथञ्चित् साक्षात् पारम्पर्येण च संबन्धद्वारकं कतिपय
दर्शने सर्वदर्शनस्य दूषणं तदनभ्युपगमेनैव गतम् । संबन्धद्वारकस्तु विशेषणतया
समस्तवस्तुविषयः सङ्कल्पो यदि तदवस्थायां जन्मपरम्परास्मरणसंभवे भवेत्, न
दोषमुत्पश्यामः । यथाभ्यासवतो हुताशादिदर्शने झगित्येव एधस्य कार्यं हेतुश्च
पावकस्यायमिति विकल्पः, तथा विकल्पगृहीतानां भावनाप्रकर्षे वैशद्यमप्यस्तु । न तु
संबन्धमात्रेणैकदर्शनादन्यदर्शनं सङ्गिरामहे । मा भूद् वा वैशद्यमपि सर्वविषय
विकल्पमात्रेणैव संवादिना सार्वज्ञ्यकार्यपर्याप्तेस्तदवस्थस्य । अथवा 2521स्वालम्बन
प्रत्ययमात्रगोचरमेवाविकल्पकं समस्तवस्तुविशिष्टालम्बनाध्यवसायहेतुः । तेनावसाया
नुगतव्यापारमविकल्पमपि समस्तवस्तुविषयं भवति । यदाह,

व्यवस्यन्तीक्षणादेव सर्वाकारान् महाधियः ॥
2522

एतत्त्वाशङ्क्य यदाह कतिपयवस्त्ववलम्बनस्यानुभवस्य कुतस्त्य एष महिमा
यतः समस्तवस्त्ववसायः ? रागाद्यावरणविगमादिति चेत् ? तर्हि यथावद् वस्तूनि
62b पश्येत्, न तु पुनरस्मादशेषवस्तुव्यवसायनिर्माणकौशलमस्य युज्यते । तत्त्वा
वरकता हि सुलभा मलानां न पुनर्विजल्पनिर्माणप्रतिबन्धतेति ।

अत्र पर्यनुयोगः, किं तावद् वस्तुनि दृश्यमाने विकल्पप्रतिबन्ध एव न दृष्ट उत
क्लेशकृतो वेति ? तच्च द्वयं नास्ति । न ह्यनुभववत् सर्वाकारकल्पनं क्वचित् । न च
तद्विकल्पवैकल्यं क्लेशानन्तरेण । यदा हि प्रिये वस्तुनि दृष्टे दोषवत्यपि दोषा
विकल्पनं, तदा व्यक्तं रागो हेतुः । यदा पुनरप्रिये गुणवत्यपि गुणाविकल्पनं,
तदा द्वेषः । अनभ्यासे तु सर्वसद्रूपाविकल्पनं मोहकृतमेव । न च कम्बलादिवदा
वरणम्, किं तु सन्तानवैगुण्याधानेन । ततो यथा यथा मोहादिपराजयः तथा तथा
यत्नेन वैगुण्यव्यावृत्त्या तावत्सु आकारेषु यदा धियो व्यवसायभाजः पर्यन्ते सर्वा
कारेषु सर्ववस्तुषु यदि स्युर्न कश्चिद्विरोधः । बुद्धिपाटवपरम्परया दृष्टेषु स्मृतेष्वपि
337
स्मरणसंभवादीक्षमाणेषु च गाढतरस्मरणसंस्काराधानादनाद्यनन्तत्वाज्जन्मनः, एकप्र
कारनिश्चयस्य च तज्जातीयाशेषनिश्चयस्वभावत्वान्न सर्वविषयसङ्कल्पानुदयकृतो दोषः ।

यच्चेदमूचे, 2523अप्रमाणं च तन्नितान्तविशदाभत्वे सति भावनाजनितत्वात् ।
यन्नितान्तविशदाभत्वे सति भावनाजं विज्ञानं तदप्रमाणम्, यथा अनुमितभावित
विषयविशदं ज्ञानमिति । तत्र वह्नेरनुमाय भावनैव नास्तीति दर्शितत्वात् दृष्टान्ता
भावः ।

यच्चानेन2524 काव्यायितम्, अस्ति चेह शिशिरभरसंभृतजडिममन्थरतरकाय
काण्डस्यानुमितवह्निभावनाभियोग इति । तत्र यदि जाड्यातुरतया स्वयं चित्तावेशाद्
भावनोपनतिः, तदा क्वानुमानवार्ता ? अनुमानं हि प्रवृत्तिपाटवभृता प्रार्थ्यते । तद
वस्थस्य तथा अशक्तौ च किं भावनया ? स्फुटीभाव एव वा पुरस्तादस्तु क्वानुमानाव
काशः ? न हि कामुको यावन्न कामिनीमनुमिमीते, तावन्न भावनायामभियुज्यत
इत्यस्ति संभवः । तस्मात् जाड्यातुरस्य भावनाजनितवैशद्यमग्निज्ञानमात्रमस्तु
दृष्टान्तः । तदपि कामिनीदृष्टान्तेन स्वकाव्यालंकृतेन गतम् । न चैकस्य भावनाभुवो
ज्ञानस्य विसंवादादप्रामाण्येऽप्रामाण्यमन्यस्य संवादिनोऽपीति न्यायः, इन्द्रियोदय
स्यापि सर्वस्य केशादिविप्लववदप्रामाण्यप्रसङ्गात् ।

यच्च भावनाप्रकर्षलक्षणस्य कारणस्य साम्येन फलयोरपि दृष्टान्तदार्ष्टान्तिकयोः
साम्यनियमाय प्रपञ्चितम्, तत्रापि किं न चक्षुरेव द्विचन्द्रैकचन्द्रदर्शनयोः समानं
कारणमुत्पश्यसि ? तिमिरोपघातानुपघातकृतो विशेषश्चक्षुषोरिति चेत् ? भावनयोरपि
भूताभूतविषयत्वेन किं न भेदः ? चक्षुषि तिमिरकृतो विकार एव कश्चिद् भेदकः,
भावनाया तद्वैशद्ये वा कश्चित् स्वरूपभेदोऽभेदेऽपि विषयस्येति चेत्—न, संवादेतर
कारणत्वेन शक्ति63a भेदस्यैव बलीयसः संभवे किमपरेण ? सविषेतरयोरिव
अन्नयो रूपरसदृष्टीनामभेदेन हेतुहेत्वाभासभाविन्योरिव वा साध्यबुद्ध्योस्तत्कृतप्र
वृत्त्योश्च किं च लोचनेऽपि न विकार इत्येव दोषः अञ्जनजनितेऽपि विकारी दोष
व्यवस्थाप्रसङ्गात् । किं तु भ्रान्तिहेतुतयेति शक्तिकृत एव तत्रापि भेदः । तदेवं भावना
प्रकर्षेण स्फुटाभत्वमेव साध्यते न प्रामाण्यम्, यतो दृष्टान्तासिद्ध्यादिदोषावकाशः ।
प्रामाण्यं तु भूतार्थत्वेन संवादात् प्रत्यक्षत्वं च कल्पनापोढाभ्रान्तत्वेनेति तावतैवास्या
शेषोऽप्यविद्यादुष्टनयः प्रतिहतो वेदितव्यः ॥

338

न्यायप्रकीर्णककारस्याप्यभूतविषयतोपलम्भस्तावत् क्षणभङ्गादिसाधनादेव प्रति
व्यूढः । यच्चानुमानस्य विकल्पतां प्रस्तुत्याह, 2525तत्र यावद्विकल्पैरुपदर्शितं तत् सर्वमसत्,
शब्दसंसृष्टत्वात् । तस्मिश्च भाव्यमाने असत्ये तावकस्य विकल्पस्य भावनयोपहिते
विशदभावे शब्दसंसृष्टग्राह्यत्वनिमित्तं विकल्पकत्वं व्यावर्तते । तद्व्यावृत्तौ च ग्राह्य
सर्वशब्दसंसृष्टं निवर्तते । अतो निर्विकल्पकमपि योगिज्ञानं निर्विषयं प्रसक्तमिति ।

तत्र किमिदं निर्विषयत्वं नाम ? ग्राह्याकारभ्रंशादनाकारता वा, यद् वान्या
कारता, अथ तदाकारत्वेऽपि तद्वस्तुरूपासंसर्गितेति ? प्रथमपक्षस्तावदसंभवी, ज्ञानस्य
निराकारत्वानुपपत्तेः, कामिन्यादौ भावनया तदाकारस्यैव वैशद्यदर्शनात् । अतएव न
द्वितीयोऽपि पक्षः । यदयमेवाह शोकातुरस्यापि निरुद्धेन्द्रियव्यापारस्य तनयभावनया
पित्रादिप्रतिभासप्रसङ्गादिति । केवलं न चास्मिन् संसृष्टे भाव्यमाने स्फुटमन्यद्रूपं
भवतीति प्रस्तुत्याकुलः प्रलाप एषः । अनेन हि भावनया सर्वथा स्फुटीभाव एव
निषिद्धः, विकल्पमन्तरेण भावनानुपपत्तेः । विकल्पस्य च शब्दसंसर्गमन्तरेणेति क्व
स्फ्टीभावः ? तनयभावनायां च पित्रादिप्रतिभासप्रसङ्गवादिना तनयप्रतिभासोऽनु
ज्ञात एव । अन्यथा तनयाभावनयापि तनयप्रतिभासप्रसङ्गादित्यभिदधीत । न
चानिष्टिमात्रं दृष्टापलापाय प्रभवति ।

तथा च कणिकाकार एव कामिन्याकारवैशद्यं कामुकस्य वचनचेष्टाविशेष
काव्यरचनया2526 द्रढयति स्म । स्वयं चायं भावनयोपहिते विशदभावे इत्यादिवचनं
केनाकारेण चरितार्थीकुर्यात् ? तस्मादन्यभावनया नान्यस्फुटीभाव इत्यध्यवसेया
पेक्षया अन्यत्वव्यवस्थापनं साधु । न विकल्परूपस्य गोचराभिमतस्य च परस्परम्,
तयोरेकताध्यासात् । स्पष्टीभावोऽपि हि बहिरभिमतस्य पर्यन्ते विकल्पोपादेयक्षण
स्यैव स्फुटस्योदयः । तावतैव स विषयस्तेन साक्षात्कृत इति व्यवहारः । केवलं सति
वस्तुनि तदाकारज्ञानं संवादि, विसंवादि त्वसतीति चिन्तितप्रायम् ।

63b अत एव तृतीयोऽपि विकल्पः प्रत्युक्तः । संवादसाक्षात्क्रियाभ्यामन्यस्य
ज्ञानेन वस्तुरूपसंस्पर्शस्य निर्वक्तुमशक्तेः । अपि च तनयभावनायामित्यत्र कस्तनय
भावनार्थः ? तनयस्य पुनः पुनश्चेतसि निवेशनमिति चेत् ? चेतसि निवेशनार्थोऽपि
तदाकारविकल्पनमेव । एवं तर्हि यदयं प्रलपति क्षणिकत्वे भाव्ये समारोपिते वास्तवं
339
क्षणिकत्वमेव योगिज्ञानप्रतिभासीति चेत्—न, सत्त्वासत्त्वयोरेकत्वाभावात्मके हि
भेदे सत्यसत्यभावनेऽपि यदि सत्यप्रतिभासः, स तर्हि सत्यतनयाभ्यासेऽपि शब्द
साम्यादभेदिनस्तनयसंज्ञकस्य कस्यचिदपरस्य स्वरूपप्रतिभासप्रसङ्गः । तस्मादभूत
विषयादभ्यासान्निर्विकल्पकमपि संवादान्न प्रमाणमिति, तदपि ध्वस्तम्, समारोपित
भावनाया एवाभावात् ।

यथा हि, तनयस्तनय इति विकल्पाभ्यासस्तथा यदि समारोपितं क्षणिकत्वं
समारोपितं क्षणिकत्वमिति विकल्पः, तदा समारोपितक्षणिकभावना भवेत्, न चैवम् ।
किं तु क्षणिकाः संस्कारा इति । ततः सत्थतनयवद् वास्तवमेव क्षणिकत्वं भाव्यते ।
सत्यतनयभावनाया वा अन्य आकारो वक्तव्यः । क्षणिकविकल्पेन क्षणिकस्वलक्षणास्पर्शात्
कथं तद्विकल्पो भावना वेति तनयविकल्पेऽपि समानम् । अध्यवसेयापेक्षया तद्विकल्पत्व
व्यवस्था च समानैव । न हि तनयविकल्पेऽप्यारोपिताद् अन्यस्य प्रतिभासः । तदयं
तनयभावनायामारोपितशब्दसंसृष्टप्रतिभासेऽपि सत्यतनयस्फुटीभावमिच्छन् प्रस्तुतं
प्रतिक्षिपतीति किमन्यन्मोहमहाग्रहग्रासीभावात् ।

एतच्च विकल्पस्फुरदारोपितापेक्षया बाह्यत्वमात्रेण सत्यभावनासाम्यमुक्तम् ।
बाह्यापेक्षया तु शोकातुरस्य तनयभावनमभूतभावनैव । अत एव तदभूतं पुरः स्फुरत्
तनयाकारं तदा तादृक्तनयाभावादप्रमाणम् । क्षणिकभावना तु सदा तत्प्रकृतित्वाद्
धर्माणां भूतविषयैवेति, तज्जनितवैशद्यमविसंवादात् प्रमाणम् । अथ विकल्पस्यावस्तु
विषयतया तनये तनयभावनेऽपि भिन्नमेव वैशद्यमापद्यते नास्मन्मत इति हृदिस्थम् ।
तदपि हृदय एव जीर्यतु । योगिनिर्णयो हि प्रारब्ध एषः, तस्य चोभयथापि न
क्षतिः । अपोहस्यापि प्रमाणेन परिशुद्धावध्यवसेयस्यैव वैशद्यं दृष्टमिति किमत्र क्रिय
ताम् ? अनुमाने वस्तुनिर्भासाभावात् कथं तदपेक्षया प्रमाणपरिशुद्धिरिति चेत् ?
प्रस्तावान्तरमेतत् ।

यच्चेदम्2527, अपि च भाव्यस्य वस्तुनः पुनः पुनश्चेतसि निवेशनमभ्यासः । स च
ब्रह्मचर्येण तपसा सादरदीर्घकालनिरन्तरमासेवितो दृढभूमिरस्फुटाकारस्य विकल्पस्य
स्फुटाभत्वजनन इष्टः । स च क्षणिकनैरात्म्यवादिना द्रढयितुमशक्यः । तथा हि,
भाव्यग्राही 64a यादृशो विकल्प उत्पन्नस्तादृश एव निरन्वयं निरुध्यते । तस्मिंश्च
निरुद्धे पुनरुत्पद्यमानः प्रत्ययस्तादृश एवापूर्व उत्पद्यते । तदनेन पर्यायेण कल्पसहस्रे
340
अप्यपूर्वोत्पत्तेरविशेषान्न तज्जन्यः संस्कारोऽभ्यास उत्पद्यते । एतेन विशिष्टविज्ञानो
त्पादोऽभ्यासो व्याख्यातः । निरन्वयनिरुद्धं हि पूर्वविज्ञानं कथमुत्तरोत्तरावस्थान्तरं
विशिष्टं जनयेत् ? सर्वथा क्रमभाविभिः प्रत्ययैरवस्थितमेव रूपं शक्यं संस्कर्तुमिति ।

तदेतदसंगतम् । 2528न हि यादृश एव भाव्यग्राही प्रत्ययः प्रथमो निरन्वयनिरुद्धः,
तादृश एवापर उत्पद्यत इति नियमनिश्चयकारणं किञ्चिदस्ति चण्डदेवतास्पर्शादन्यत् ।
क्षणिकत्वादिति चेत् ? ननु क्षणिकत्वं स्थायितया विरुध्यते, न विसदृशोत्पादेन । तद्धि
प्राचीनं निरन्वयनिरोधि यथा सदृशं क्षणान्तरमारभते, तथा यदि सामग्रीभेदलेशतो
विशेषलेशनिवेशिक्षणान्तरमुत्पादयति तदा का क्षतिः ? न हि भवत इव भावस्यापि
क्षणिकतायां प्रद्वेषः । अस्ति चेहापि लेशेन सामग्रीभेदः । तथा हि क्षणिकाः सर्वसंस्कारा
इत्यनुवादमात्रापेक्षया संसारदुःखक्षयार्थितया भावनायामभिप्रयुज्यमानस्य विशिष्ट एव
संकल्पः, सोऽपि विशिष्टमणुमात्रयातिरिक्तं जनयति यावत्तरतमादिक्रमेणान्तिमात्
फललाभः, बीजादिवत् । यदि तु व्यासङ्गादयो मध्यमध्यासीरन् मन्दतादितारतम्यमेव
स्यात् । यद् भाष्यम्,

संस्कारस्य बलीयस्त्वे व्याक्षेपस्य निवर्तनम् ।
व्याक्षेपस्य बलीयस्त्वे संस्कारः स्यात् पराङ्मुखः ॥
प्र. वा. भा. २. ५००

इति । निरन्वयविनाशे तर्हि प्राचीनविशेषासंक्रमणाद् द्वितीयस्य कुतो विशेषलाभः ? एवं
तर्हि सामग्र्यन्तरेऽपि तादृशा विशेषेण भवितव्यम्, अस्य तत्रासंक्रमणात् । तस्मादसन्नपि
स विशेषः कारणबलादुदपादि यथा, तथायमपि । समानस्तर्हि तेनायमिति चेत्—न,
हेतुविशेषात् फलविशेषस्य दुर्निवारत्वात् ।

तथा हि प्रथमो विशेषस्तादृग्विशेषविनाकृतादुत्पन्नः । अयं तु तादृशविशेष
सचिवादिति कथं समानः स्यात् ? अन्वयस्तु विचारासह एव । यो हि हेतुतः संक्रान्तो
भागस्तत्र नापरस्य हेतोर्व्यापारः, य एव व्यापारः स पूर्वमसन्नेव । एवं यदङ्गस्य
निरोधो न तस्य स्थितिः, स्थितिमतश्च न निरोधः । तत्कथं सान्वये निरोधजन्मनी ?
तेन सहवृत्तेरिति चेत् ? आकाशेनापि सान्वयत्वकल्पनाप्रसङ्गात् । उभयकालानुवृत्ति
मात्रजन्यस्य सहार्थस्याभावात् । तच्च कलसकपालयोर्निधनसंभवकालेऽन्तरालस्य न
341
वार्यते । शेषं तु प्रक्रियामात्रघोषणं प्रमाणपरिपन्थीति किं तेन ? हरिपदवदवस्थिते
त्वात्मन्युत्कर्षापकर्षायोग इति बहुशश्चर्वितमास्तां तावत् ।

यच्चाह, 2529किं च चित्तमेकाग्रमवस्थापयितुं विक्षेपत्यागार्थमभ्यासोऽनुष्ठीयते,
न च 64b क्षणिकवादिनां विक्षिप्तं चित्तमस्ति, प्रत्यर्थ नियततया सर्वस्यैकाग्र
त्वादिति । तदप्यसंबद्धम् । अनुभवसिद्धं हि चेतसः कस्यचित् तत्त्वसंमुखीकरणम्,
कस्यचिद् विपर्ययः, कार्यादिमात्रपरामर्शोऽपरस्येति । 2530तत्र नैरात्म्यादितत्त्वपराङ्मुखं
सर्वमेव चित्तं विक्षिप्तमुच्यते । उक्तक्रमेण तु तत्त्वेकनिष्ठं समाहितमित्येतावता किं न
पर्याप्तम् ? यदवश्यमेकस्यैव विचित्रगोचरचारित्वमन्वेषितव्यम् । अथ च तत्त्व
साक्षात्क्रियाकालात् प्रागहमित्येकाकारावग्रहसंभवाद् व्यावहारिकं तदप्यस्ति, यतो
ममैव दोषक्षयो भावीति मार्गाभ्यासप्रवृत्तिरव्याहृता भवति । प्राप्यसंकल्पो हि सर्वत्र
प्रवर्तकः । स चेदस्ति वस्तुतथाभावव्यतिरेकेऽपि कः प्रवृत्तिं निवर्तयति ? येन हि
तर्हि तथानुमानेन निश्चितं क्षणिकतादि तस्य प्रवृत्तिरिति चेत् ? निश्चयस्य सात्मीभावा
भावादनाद्यविद्यावासनावशीकृतेन चेतसा निश्चयानुचितस्यैव व्यवहारस्य प्रवर्तनात् ।
अतएव दर्शनमार्गेऽपि लब्धे भावनामार्गापेक्षणमुक्तं वार्तिकेऽन्वेषणीयम् । तस्मात्
तत्फललाभादर्वागभ्यासोऽविद्ययेव संपाद्यते । अभ्यासाच्च सिद्धः सर्वज्ञ इति ॥

2531न्यायभूषणस्य च योगाचारपक्षापेक्षया दूषणमप्रस्तुतम्, बहिरर्थमभ्युपगम्यैव
साधनप्रक्रमात् । तत्रापि सर्वसर्वज्ञपक्षोपक्षिप्तो बाधस्तदनभ्युपगमादेव निरस्तः ।
न चासौ बाध एव, संशयमात्रसाधनत्वात् । तथा हि, यत्तावदतीतानागतविषयत्व
निषेधार्थमुक्तम्, न ह्यसतः कश्चिदाकारोऽस्तीति, सत्यमिदानीमेवमेतत् । ततस्तज्जन्य
ज्ञानेनाग्रहणमपि सत्यम् । सत्यस्वप्नादिवदन्यथापि तु संभावना न शक्यनिषेधेति
दर्शितम् । न च यथेदानीं न कश्चिदाकारस्तथा कालान्तरेऽपि भूतभाविनोः । तथा
सति भूतभावित्वमपि न स्यात्, करिकेसरवत् । अभ्रमाविसंवादौ च प्रागेव
चिन्तितौ ॥

यत्पुनराह, 2532न चाविसंवादित्वमपि त्वन्मते युक्तम्, यतः प्राप्यार्थदर्शकत्वं वा
प्रवृत्तिविषयोपदर्शकत्वं वावभातार्थक्रियानिष्पत्तिर्वा भवतामविसंवादित्वमभिप्रेतम् ।
न चैतदतीताद्यर्थज्ञानस्य संभवति, वर्तमानार्थज्ञानस्यापि क्षणिकत्वपक्षे नोपपद्यत
342
एवेति । तदपीर्ष्यापारवश्यमात्रम्, उपपत्तिविधुरत्वाद् । यदि तावद् भाविभूतयोः
कालव्यवधानेन तथोच्यते, तदा देशव्यवधानेऽपि एष प्रसङ्ग इति प्रवृत्तियोग्यदेशेऽपि
प्रदर्शकमप्रमाणं स्यात् । तदस्ति तावदिति चेत् ? अन्यदपि, भावि भूतं वा तत्काले
नास्तीति चेत् ? तद्देशे वर्तमानमपि नास्तीति समानम् । अर्थक्रियापि यथा तद्देश
सन्निधौ तथा तत्कालसन्निधाविति न कश्चिद् विशेषः । वर्तमानस्य क्षणिकत्वेऽपि
एकत्वारोपसामर्थ्यान्न व्यावहारिकं प्रति प्रमाणतायाः क्षतिः, तदभिप्रायात् संवादस्य
व्यवस्थितत्वादिति ॥

यच्च कौमारिलैः 65a सर्वसर्वविदि कारणानुपलब्धिमुपक्रम्य तस्य कारणम्
इन्द्रियज्ञानं वा मानसं वा भावनाबलजं वा, भावनाबलजमपि चाक्षुषं मानसं वेति
विकल्प्य दूषणमारब्धम्, तत् संभावनादौर्बल्याविष्करणमात्रं नाभावनिश्चयफलम्,
यथेन्द्रियापेक्षालम्बनत्वचिन्तायां चर्चितम् । न च कारणानुपलब्धेरनिश्चयः फलम्,
तत एव धर्माधर्मविषयेऽपि भावनाबलजस्य बलमपलपितुमशक्यम् । ततः काशिका
कारस्यापि 2533योगिनां धर्माधर्मयोरपरोक्षप्रतिभासं ज्ञानं नास्ति, इन्द्रियसन्निकर्षा
भावादस्मदादिवदित्यनुमानमनैकान्तिकम्, विपक्षव्यावृत्तेरेकान्तेन प्रतिपत्तुमशक्य
त्वात् । किं च धर्माधर्मज्ञानमिति कर्मफलसंबन्धमात्रपरिज्ञानमेतत् । तच्च जाति
स्मरत्वसंभवे दुर्निवारम् । ततः परिज्ञानसंभवात् भावनापरिनिष्पत्तौ इदं सुवर्णाद्येवं
प्रयुज्यमानमेतत्साधनमिति झगिति विकल्पोत्पादनपटीयः प्रत्यक्षमुदयमासादयेदिति
किमनुपपन्नम् ? केवलं जातिस्मृतौ प्रतिपत्तव्यम् । तत्र चादर्शनमात्रमप्रमाणमिति न
सर्वथा निषेधाभिधानं साधु । यथा हि सन्निपातादिभिरभ्यस्तविस्मरणसंभवेऽपि
स्मरणमपि केषाञ्चिद् दृष्टम्, तथा गर्भावासपीडयापि कस्यचित् प्रज्ञातैक्ष्ण्यात्
पुण्योदयात् पीडामान्द्याच्च समनन्तरजातिस्मरणमपि भवत् सर्वथा निषेद्धुमशक्यम्
अचार्वाकेण ।

संभवे चास्यानेकजन्मान्तरगोचरीकरणस्यापि संभवात् क्रमेण सर्वविषय
संकल्पसंभवाविरोधाद् विषयानवगमकृतो भावनानुदयदोषः परिहृतः, आगमाच्च
लोकसन्निवेशं यथावत् परिगृह्य भावनासंभवात् । यद्यपि नागमः प्रमाणम्, तथापि
गम्भीरप्रमाणान्तरसंवादसंदर्शिनः श्रद्धावतः किं न संभवेत् ? तत्प्रमेयस्यावैतथ्ये च
सिद्धं साध्यम् । समुदायविकल्पाभ्यामेवावयवस्यापि स्फुटीभावो दृष्ट एव । क्रमेण
सूक्ष्माद्यभिव्यक्तिश्चेति ।

343

एतेन तदपि निरस्तं यदभ्यस्तैकशास्त्रस्यान्यत्राशक्तिरुभया वा बहु बहुधाप्रति
रूपते परमपुरुषार्था पदादिभिः2534 । न ह्यत्र विमतिः । इदं पुनरस्ति, प्रथमशास्त्राभ्यासे
प्रयासो यावान् न तावान् विजातीयाभिधेयेऽप्यन्यत्र । एवं पाटवप्रकर्षपरम्परायाम्
अश्रुतेऽपि कस्यचित् तथा प्रकर्षो यथा नान्यस्य श्रुतेऽपि । ततो जन्मान्तरस्मृतिसंभवे
भूयोऽभ्यासादनभ्यस्तेष्वपि वस्तुरूपेषूहापोहसंभवान्न निःक्लेशावस्थः परार्थसमर्थतया
तावतैव स्थास्यति । यद् वा सर्वसंकल्पसंभवाद् भावनाभियुक्ता व्यक्तीकरिष्यन्ति
सर्व स्वेच्छातो योगिनः । अत एव सर्वावगतिपक्षे भावनानर्थक्योद्भावनमप्यनर्थकम्,
निष्पन्नावश्यकार्य65b चतुरार्यसत्यभावनस्य सर्वविषयानुमानसंभवे स्वेच्छायाः
प्रतिपादनात् ।

अथ सर्ववस्तुसाक्षात्कारेऽन्यदेव सुखं परार्थसाधनं वेति पश्येन्न भावनया
परिखेदः कश्चित्तदवस्थस्य सुकरश्च सर्वस्फुटीभावः संभवतीति महोदधिनापि नाधिकं
किञ्चिदुक्तम् । उक्तं च तावतैव प्रत्युक्तम् । तस्माद् यथा यथा चिन्त्यते संशयमात्र
फलः सर्वविदि दूषणोपन्यासो नैकान्तेन बाधे विकल्पः । प्रकृतसर्वज्ञस्य तु साधन
मेकान्तेनैव । तत्रापि न देशकालपुरुषनियम इति चेत्—न, तदपेक्षायां साधनस्य
अप्रयुक्तत्वात् । सर्वथापवादिनं प्रति हि साधनमेतत् । तच्च देशाद्यनियमेऽपि कृतार्थम् ।
तथा चैवंविधमुद्भेदितमस्माभिः सर्वज्ञसिद्धाविति ॥

॥ योगिनिर्णयो नाम प्रकरणं समाप्तम् ॥
  1. प्र. वा. २. २८६
  2. तुल० रत्न० निब० पृः १९

  3. त. स. ३६२८ ?

  4. वाचस्पतिर्न्यायकणिकायाम्, पृः १४६; तुल० रत्न० निब० पृः १०.

  5. न्या० क० पृः १४९;
    तुल० रत्न० निब० पृः १०-११

  6. न्या० क० पृः १५०; तुल० रत्न० निब० पृः ११

  7. प्र. वा. २. १०७
  8. न्या० क०, पृः १५२; तुल० रत्न० निव० पृः १२.

  9. न्या० क० पृः १५२; तुल० रत्न० निब० पृः १३

  10. तुल० रत्न० निब० पृः १३

  11. न्या० क० पृः १४८; तुल० रत्न निब० पृः ९-१०

  12. तुल० रत्न० निब० पृः १३-४,

  13. तुल० रत्न० निब० पृः १९.

  14. तुल० रत्न० निब पृः १४.

  15. तुल० सैव, पृः १९,

  16. तुल० सैव०, पृः १९,

  17. तुल०
    सैवु, पृः १४

  18. श्लो० वा० काशिका, प्रथमसंपुटे पृः २१८

  19. वाक्येऽत्र पाठाशुद्धिः ।