529

द्वितीयः परिच्छेदः

नाप्यागमाद् गमयितुं शक्यं चित्तमनाकृति ।
न प्रत्यक्षप्रतिक्षिप्ते प्रमाणान्तरसंगतिः ॥ १ ॥
न च प्रवचनेऽप्यस्य बोधकं मुख्यमक्षरम् ।
लोकः स्वाभिनिवेशं तु तत्रैव प्रतिबिम्बयेत् ॥ २ ॥
वासनालुठितं चित्तमर्थाभासमिति श्रुतौ ।
लुठतिः श्लेषणार्थोऽयं नोपघातार्थलोठितः ॥ ३ ॥
विनार्थमर्थाभासा धीः कथमित्यत्र कथ्यते ।
वासनायोगत इति समनन्तरशक्तितः ॥ ४ ॥
व्यतिरेकीव निर्देशो न च भेदस्य