558

चतुर्थः परिच्छेदः

मा भूदन्योऽस्तु साकार एव साध्येतरस्थितिः ।
एकानेकविवेकेन त्वालीक्यं केन वार्यते ॥ १ ॥
एकानेकविवेकोऽस्तु न त्वालीक्यं प्रकाशिनः ।
बाधा हि रूपेऽवसिते नाध्यक्षविषये क्वचित् ॥ २ ॥
रूपमात्रस्य निर्भासो द्विचन्द्रेऽपि न बाध्यते ।
बाधा स्पर्शादिनो रूपस्यापि तत्सहचारिणः ॥ ३ ॥
एवं