515

॥ साकारसंग्रहसूत्रम् ॥

प्रथमः परिच्छेदः

प्रज्ञा येन खलीकृताम्बरदशामाकृष्य नः प्रेयसी
सासूयं सदसि स्थितेषु कृतिषु प्रख्यातकीर्तिष्वपि ।
क्रूरन्यायमयो निराकृतिनयो दुःशासनः साम्प्रतं
सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः2594 ॥ १ ॥
साकारेतरमध्यमासु कृतिनामुत्थाप्य नानाविधा
विक्रान्तीर्युवराजनायकनये व्यक्ते ममायं भरः ।
श्रीनागार्जुनपादसंमतिपदे भाष्यान्तिमैर्वणिते
तन्न्यूनाधिकचिन्तनाय सफले मध्यस्थबुद्धेः श्रमः ॥ २ ॥
साकारत्वं मतीनां भवशमनियमः सुन्दरं बुद्धरूपं
हेतोर्व्याप्तेश्च हानेर्न तु सदिति सदित्येव वास्तु स्ववित्तेः ।
आर्याचार्याविरोधः प्रगुणपरिचयो धर्मकायो नयौ च
मुक्तौ स्थित्योरभेदः परम इति परं शास्ति साकारसिद्धिः ॥ ३ ॥
आवेणिकाखिलगुणाभरणाभिरूप
रूपस्ववित्त्यधिगतामलधर्मधातुः ।
धातुत्रयीहितलतानिकरैककन्द
कन्दर्पकेतुरवतादकनिष्ठनिष्ठः ॥ ४ ॥
तत्साधनप्रवणशास्त्रपरम्पराया
यत्नाद्विचित्रमतिमात्रजगत्प्रसिद्ध्या ।
ध्वस्तोऽखिलस्तदपवादिषु तीर्थिकौघ
स्तन्मार्गसंगमगुणप्रथितास्त्ववार्याः ॥ ५ ॥
  1. तुल० वेणीसंहारम् ३. ४७