123a नयानुगोऽय
मध्वेति साकृतिनये निहितः प्रवादः ।
वादस्थिताविव विवादिमतक्रमेण
लेखाविधेस्तु स नयोऽजनि विप्रकीर्णः ॥ ७ ॥
समासतस्तेन करिष्यतेऽयं
तदर्थसंग्राहकसूत्रकोशः ।
परार्थचर्या हि भवेन्नवेयं
स्वार्थस्तु तत्त्वाभ्यसनादवार्यः ॥ ८ ॥
प्रकाशो नाम न स्वप्नेऽप्यनाकारोऽनुभूयते ।
ततोऽदृश्यमतस्याक्षं बाधकं न तु साधकम् ॥ ९ ॥
जडत्वेन गुणादीनामदृष्टिः सविशेषणा ।
बाधनेऽपेक्षते तावन्न विलम्बः स्वसंविदः ॥ १० ॥
बोधात्मनि सिते भासमाने सिद्धाथ बोधधीः ।
प्रतीयमानेऽजां वेत्यगवि गोत्वगतिर्न किम् ॥ ११ ॥
किं च प्रदेशो भिन्नश्चेदबाध्यो भेदनिश्चयः ।
अभेदे तु प्रदेशस्य स्वरूपाभेद एव सः ॥ १२ ॥
न वातातपयोरस्ति प्रतिघात्यणुपुञ्जयोः ।
देशाविभेदो बुद्धिस्तु तथान्वेति स्थवीयसी ॥ १३ ॥
प्रतिघातात्ययान्तेन देशाभेदोऽस्तु वा सितेः ।
अवयव्यणुरूपत्वविकल्पे सैव दूषणा ॥ १४ ॥
अभेदभासने यथा क्षणयोर्बाधकाद् भिदा ॥ १५ ॥