160
KAZ05.4.15ab parāt saṅkrāmayed ghoraṃ na ca ghoraṃ pare vadet |
KAZ05.4.15cd titikṣeta-ātmanaś caiva kṣamāvān pṛthivī.samaḥ || 15 ||
KAZ05.4.16ab ātma.rakṣā hi satataṃ pūrvaṃ kāryā vijānatā |
KAZ05.4.16cd agnāv iva hi samproktā vṛttī rājā-upajīvinām || 16 ||
KAZ05.4.17ab eka.deśaṃ dahed agniḥ śarīraṃ vā paraṃ gataḥ |
KAZ05.4.17cd sa-putra.dāraṃ rājā tu ghātayed ardhayeta vā || 17 ||

Chapter 5 (Section 93): Proper Behaviour of a Courtier

K tr. 356, K2 tr. 307

KAZ05.5.01 niyuktaḥ karmasu vyaya.viśuddham udayaṃ darśayet | 1 |

KAZ05.5.02 ābhyantaraṃ bāhyaṃ guhyaṃ prakāśyam ātyayikam upekṣitavyaṃ vā kāryaṃ "idam evam" iti viśeṣayec ca | 2 |

KAZ05.5.03 mṛgayā.dyūta.madya.strīṣu prasaktaṃ na-enam anuvarteta praśaṃsābhiḥ | 3 |

KAZ05.5.04 āsannaś ca-asya vyasana.upaghāte prayateta, para.upajāpa.atisandhāna.upadhibhyaś ca rakṣet | 4 |

KAZ05.5.05 iṅgita.ākārau ca-asya lakṣayet | 5 |

KAZ05.5.06 kāma.dveṣa.harṣa.dainya.vyavasāya.bhaya.dvandva.viparyāsam iṅgita.ākārābhyāṃ hi mantra.saṃvaraṇa.artham ācarati prājñaḥ | 6 |

KAZ05.5.07 darśane prasīdati, vākyaṃ pratigṛhṇāti, āsanaṃ dadāti, vivikto darśayate, śaṅkā.sthāne na-atiśaṅkate, kathāyāṃ ramate, parijñāpyeṣv avekṣate, pathyam uktaṃ sahate, smayamāno niyuṅkte, hastena spṛśati, ślāghye na-upahasati, parokṣaṃ guṇaṃ bravīti, bhakṣyeṣu smarati, saha vihāraṃ yāti, vyasane 'bhyupapadyate, tad.bhaktīn pūjayati, guhyam ācaṣṭe, mānaṃ vardhayati, arthaṃ karoti, anarthaṃ pratihanti - iti tuṣṭa.jñānam | 7 |

KAZ05.5.08 etad eva viparītam atuṣṭasya, bhūyaś ca vakṣyāmaḥ | 8 |

KAZ05.5.09 sandarśane kopaḥ, vākyasya-aśravaṇa.pratiṣedhau, āsana.cakṣuṣor adānam, varṇa.svara.bhedaḥ, eka.akṣi.bhrukuṭy.oṣṭha.nirbhogaḥ, sveda.śvāsa.smitānām asthāna.utpattiḥ, para.mantraṇam, akasmād.vrajanam, vardhanam anyasya, bhūmi.gātra.vilekhanam, anyasya-upatodanam, vidyā.varṇa.deśa.kutsā, sama.doṣa.nindā, pratidoṣa.nindā, pratiloma.stavaḥ, sukṛta.anavekṣaṇam, duṣkṛta.anukīrtanam, pṛṣṭha.avadhānam, atityāgaḥ, mithyā.abhibhāṣaṇam, rāja.darśināṃ ca tad.vṛtta.anyatvam | 9 |