Chapter 2 (Section 100): Conduct when Seeking Shelter

K tr. 376, K2 tr. 325

KAZ07.2.01 sandhi.vigrahayos tulyāyāṃ vṛddhau sandhim upeyāt | 1 |

KAZ07.2.02 vigrahe hi kṣaya.vyaya.pravāsa.pratyavāyā bhavanti | 2 |

KAZ07.2.03 tena-āsana.yānayor āsanaṃ vyākhyātam | 3 |

KAZ07.2.04 dvaidhī.bhāva.saṃśrayayor dvaidhī.bhāvaṃ gacchet | 4 |

KAZ07.2.05 dvaidhī.bhūto hi sva.karma.pradhāna ātmana eva-upakaroti, saṃśritas tu parasya-upakaroti, na-ātmanaḥ | 5 |

KAZ07.2.06 yad.balaḥ sāmantas tad.viśiṣṭa.balam āśrayet | 6 |

KAZ07.2.07 tad.viśiṣṭa.bala.abhāve tam eva-āśritaḥ kośa.daṇḍa.bhūmīnām anyatamena-asya-upakartum adṛṣṭaḥ prayateta | 7 |

KAZ07.2.08 mahā.doṣo hi viśiṣṭa.bala.samāgamo rājñām, anyatra-ari.vigṛhītāt | 8 |

KAZ07.2.09 aśakye daṇḍa.upanatavad varteta | 9 |

KAZ07.2.10 yadā ca-asya prāṇa.haraṃ vyādhim antaḥ.kopaṃ śatru.vṛddhiṃ mitra.vyasanam upasthitaṃ vā tan.nimittām ātmanaś ca vṛddhiṃ paśyet tadā sambhāvya.vyādhi.dharma.kārya.apadeśena-apayāyāt | 10 |

KAZ07.2.11 sva.viṣayastho vā na-upagacchet | 11 |

KAZ07.2.12 āsanno vā-asya cchidreṣu praharet | 12 |

KAZ07.2.13 balīyasor vā madhya.gatas trāṇa.samartham āśrayeta, yasya vā-antardhiḥ syāt, ubhau vā | 13 |

KAZ07.2.14 kapāla.saṃśrayas tiṣṭhet, mūla.haram itarasya-itaram apadiśan | 14 |

KAZ07.2.15 bhedam ubhayor vā paraspara.apadeśaṃ prayuñjīta, bhinnayor upāṃśu.daṇḍam | 15 |

KAZ07.2.16 pārśvastho vā balasthayor āsanna.bhayāt pratikurvīta | 16 |

KAZ07.2.17 durga.apāśrayo vā dvaidhī.bhūtas tiṣṭhet | 17 |

KAZ07.2.18 sandhi.vigraha.krama.hetubhir vā ceṣṭeta | 18 |

KAZ07.2.19 dūṣya.amitra.āṭavikān ubhayor upagṛhṇīyāt | 19 |

KAZ07.2.20 etayor anyataraṃ gacchaṃs tair eva-anyatarasya vyasane praharet | 20 |

KAZ07.2.21 dvābhyām upahato vā maṇḍala.apāśrayas tiṣṭhet, madhyamam udāsīnaṃ vā saṃśrayeta | 21 |

KAZ07.2.22 tena saha-ekam upagṛhya-itaram ucchindyād, ubhau vā | 22 |

171

KAZ07.2.23 dvābhyām ucchinno vā madhyama.udāsīnayos tat.pakṣīyāṇāṃ vā rājñāṃ nyāya.vṛttim āśrayeta | 23 |

KAZ07.2.24 tulyānāṃ vā yasya prakṛtayaḥ sukhyeyur enam, yatrastho vā śaknuyād ātmānam uddhartum, yatra vā pūrva.puruṣa.ucitā gatir āsannaḥ sambandho vā, mitrāṇi bhūyāṃsy atiśaktimanti vā bhaveyuḥ | 24 |

KAZ07.2.25ab priyo yasya bhaved yo vā priyo 'sya kataras tayoḥ |
KAZ07.2.25cd priyo yasya sa taṃ gacched ity āśraya.gatiḥ parā || 25 ||