Chapter 3 (Sections 101; 102): Policies for the Equal, the Weaker and the Stronger Kings; Peace-Treaties by the Weaker King

K tr. 378, K2 tr. 327

KAZ07.3.01 vijigīṣuḥ śakty.apekṣaḥ ṣāḍguṇyam upayuñjīta | 1 |

KAZ07.3.02 sama.jyāyobhyāṃ sandhīyeta, hīnena vigṛhṇīyāt | 2 |

KAZ07.3.03 vigṛhīto hi jyāyasā hastinā pāda.yuddham iva-abhyupaiti | 3 |

KAZ07.3.04 samena ca-āmaṃ pātram āmena-ahatam iva-ubhayataḥ kṣayaṃ karoti | 4 |

KAZ07.3.05 kumbhena-iva-aśmā hīnena-eka.anta.siddhim avāpnoti | 5 |

KAZ07.3.06 jyāyāṃś cen na sandhim icched daṇḍa.upanata.vṛttam ābalīyasaṃ vā yogam ātiṣṭhet | 6 |

KAZ07.3.07 samaś cen na sandhim icched yāvan.mātram apakuryāt tāvan.mātram asya pratyapakuryāt | 7 |

KAZ07.3.08 tejo hi sandhāna.kāraṇam | 8 |

KAZ07.3.09 na-ataptaṃ lohaṃ lohena sandhatta iti | 9 |

KAZ07.3.10 hīnaś cet sarvatra-anupraṇatas tiṣṭhet sandhim upeyāt | 10 |

KAZ07.3.11 āraṇyo 'gnir iva hi duḥkha.amarṣajaṃ tejo vikramayati | 11 |

KAZ07.3.12 maṇḍalasya ca-anugrāhyo bhavati | 12 |

KAZ07.3.13 saṃhitaś cet "para.prakṛtayo lubdha.kṣīṇa.apacaritāḥ pratyādāna.bhayād vā na-upagacchanti" iti paśyedd hīno 'pi vigṛhṇīyāt | 13 |

KAZ07.3.14 vigṛhītaś cet "para.prakṛtayo lubdha.kṣīṇa.apacaritā vigraha.udvignā vā māṃ na-upagacchanti" iti paśyej jyāyān api sandhīyeta, vigraha.udvegaṃ vā śamayet | 14 |

KAZ07.3.15 vyasana.yaugapadye 'pi "guru.vyasano 'smi, laghu.vyasanaḥ paraḥ sukhena pratikṛtya vyasanam ātmano 'bhiyuñjyād" iti paśyej jyāyān api sandhīyeta | 15 |

172

KAZ07.3.16 sandhi.vigrahayoś cet para.karśanam ātma.upacayaṃ vā na-abhipaśyej jyāyān apy āsīta | 16 |

KAZ07.3.17 para.vyasanam apratikāryaṃ cet paśyedd hīno 'py abhiyāyāt | 17 |

KAZ07.3.18 apratikārya.āsanna.vyasano vā jyāyān api saṃśrayeta | 18 |

KAZ07.3.19 sandhinā-ekato vigraheṇa-ekataś cet kārya.siddhiṃ paśyej jyāyān api dvaidhī.bhūtas tiṣṭhet | 19 |

KAZ07.3.20 evaṃ samasya ṣāḍguṇya.upayogaḥ | 20 |

KAZ07.3.21 tatra tu prativiśeṣaḥ | 21 |

KAZ07.3.22ab pravṛtta.cakreṇa-ākrānto rājñā balavatā-abalaḥ |
KAZ07.3.22cd sandhinā-upanamet tūrṇaṃ kośa.daṇḍa.ātma.bhūmibhiḥ || 22 ||
KAZ07.3.23ab svayaṃ saṅkhyāta.daṇḍena daṇḍasya vibhavena vā |
KAZ07.3.23cd upasthātavyam ity eṣa sandhir ātma.āmiṣo mataḥ || 23 ||
KAZ07.3.24ab senā.pati.kumārābhyām upasthātavyam ity ayam |
KAZ07.3.24cd puruṣa.antara.sandhiḥ syān na-ātmanā-ity ātma.rakṣaṇaḥ || 24 ||
KAZ07.3.25ab ekena-anyatra yātavyaṃ svayaṃ daṇḍena vā-ity ayam |
KAZ07.3.25cd adṛṣṭa.puruṣaḥ sandhir daṇḍa.mukhya.ātma.rakṣaṇaḥ || 25 ||
KAZ07.3.26ab mukhya.strī.bandhanaṃ kuryāt pūrvayoḥ paścime tv arim |
KAZ07.3.26cd sādhayed gūḍham ity ete daṇḍa.upanata.sandhayaḥ || 26 ||
KAZ07.3.27ab kośa.dānena śeṣāṇāṃ prakṛtīnāṃ vimokṣaṇam |
KAZ07.3.27cd parikrayo bhavet sandhiḥ sa eva ca yathā.sukham || 27 ||
KAZ07.3.28ab skandha.upaneyo bahudhā jñeyaḥ sandhir upagrahaḥ |
KAZ07.3.28cd niruddho deśa.kālābhyām atyayaḥ syād upagrahaḥ || 28 ||
KAZ07.3.29ab viṣahya.dānād āyatyāṃ kṣamaḥ strī.bandhanād api |
KAZ07.3.29cd suvarṇa.sandhir viśvāsād ekī.bhāva.gato bhavet || 29 ||
KAZ07.3.30ab viparītaḥ kapālaḥ syād atyādāna.abhibhāṣitaḥ |
KAZ07.3.30cd pūrvayoḥ praṇayet kupyaṃ hasty.aśvaṃ vā gara.anvitam || 30 ||
KAZ07.3.31ab tṛtīye praṇayed arthaṃ kathayan karmaṇāṃ kṣayam |
KAZ07.3.31cd tiṣṭhec caturtha ity ete kośa.upanata.sandhayaḥ || 31 ||
KAZ07.3.32ab bhūmy.eka.deśa.tyāgena śeṣa.prakṛti.rakṣaṇam |
KAZ07.3.32cd ādiṣṭa.sandhis tatra-iṣṭo gūḍha.stena.upaghātinaḥ || 32 ||
173
KAZ07.3.33ab bhūmīnām ātta.sārāṇāṃ mūla.varjaṃ praṇāmanam |
KAZ07.3.33cd ucchinna.sandhis tatra-iṣṭaḥ para.vyasana.kāṅkṣiṇaḥ || 33 ||
KAZ07.3.34ab phala.dānena bhūmīnāṃ mokṣaṇaṃ syād avakrayaḥ |
KAZ07.3.34cd phala.atimukto bhūmibhyaḥ sandhiḥ sa paridūṣaṇaḥ || 34 ||
KAZ07.3.35ab kuryād avekṣaṇaṃ pūrvau paścimau tv ābalīyasam |
KAZ07.3.35cd ādāya phalam ity ete deśa.upanata.sandhayaḥ || 35 ||
KAZ07.3.36ab sva.kāryāṇāṃ vaśena-ete deśe kāle ca bhāṣitāḥ |
KAZ07.3.36cd ābalīyasikāḥ kāryās trividhā hīna.sandhayaḥ || 36 ||