175
KAZ07.4.22ab aṃśo daṇḍa.samaḥ pūrvaḥ prayāsa.sama uttamaḥ |
KAZ07.4.22cd vilopo vā yathā.lābhaṃ prakṣepa.sama eva vā || 22 ||

Chapter 5 (Sections 108; 109; 110): Considerations about Attack on a Vulnerable King and the Enemy; Causes Leading to Decline, Greed and Disaffection among Subjects; Confederated Allies

K tr. 386, K2 tr. 334

KAZ07.5.01 tulya.sāmanta.vyasane yātavyam amitraṃ vā-ity amitram abhiyāyāt, tat.siddhau yātavyam | 1 |

KAZ07.5.02 amitra.siddhau hi yātavyaḥ sāhāyyaṃ dadyān na-amitro yātavya.siddhau | 2 |

KAZ07.5.03 guru.vyasanaṃ yātavyaṃ laghu.vyasanam amitraṃ vā-iti "guru.vyasanaṃ saukaryato yāyād" ity ācāryāḥ | 3 |

KAZ07.5.04 na-iti kauṭilyaḥ | 4 |

KAZ07.5.05 laghu.vyasanam amitraṃ yāyāt | 5 |

KAZ07.5.06 laghv api hi vyasanam abhiyuktasya kṛcchraṃ bhavati | 6 |

KAZ07.5.07 satyaṃ gurv api gurutaraṃ bhavati | 7 |

KAZ07.5.08 anabhiyuktas tu laghu.vyasanaḥ sukhena vyasanaṃ pratikṛtya-amitro yātavyam abhisaret, pārṣṇiṃ vā gṛhṇīyāt | 8 |

KAZ07.5.09 yātavya.yaugapadye guru.vyasanaṃ nyāya.vṛttiṃ laghu.vyasanam anyāya.vṛttiṃ virakta.prakṛtiṃ vā-iti virakta.prakṛtiṃ yāyāt | 9 |

KAZ07.5.10 guru.vyasanaṃ nyāya.vṛttim abhiyuktaṃ prakṛtayo 'nugṛhṇanti, laghu.vyasanam anyāya.vṛttim upekṣante, viraktā balavantam apy ucchindanti | 10 |

KAZ07.5.11 tasmād virakta.prakṛtim eva yāyāt | 11 |

KAZ07.5.12 kṣīṇa.lubdha.prakṛtim apacarita.prakṛtiṃ vā-iti kṣīṇa.lubdha.prakṛtiṃ yāyāt, kṣīṇa.lubdhā hi prakṛtayaḥ sukhena-upajāpaṃ pīḍāṃ vā-upagacchanti, na-apacaritāḥ pradhāna.avagraha.sādhyāḥ" ity ācāryāḥ | 12 |

KAZ07.5.13 na-iti kauṭilyaḥ | 13 |

KAZ07.5.14 kṣīṇa.lubdhā hi prakṛtayo bhartari snigdhā bhartṛ.hite tiṣṭhanti, upajāpaṃ vā visaṃvādayanti, anurāge sārvaguṇyam iti | 14 |

KAZ07.5.15 tasmād apacarita.prakṛtim eva yāyāt | 15 |

KAZ07.5.16 balavantam anyāya.vṛttiṃ durbalaṃ vā nyāya.vṛttim iti balavantam anyāya.vṛttiṃ yāyāt | 16 |

KAZ07.5.17 balavantam anyāya.vṛttim abhiyuktaṃ prakṛtayo na-anugṛhṇanti, niṣpātayanti, amitraṃ vā-asya bhajante | 17 |

KAZ07.5.18 durbalaṃ tu nyāya.vṛttim abhiyuktaṃ prakṛtayaḥ parigṛhṇanti, anuniṣpatanti vā | 18 |