184

Chapter 9 (Section 116): Pacts for Securing an Ally, Money, Land and an Undertaking

K tr. 404, K2 tr. 349

KAZ07.9.01 saṃhita.prayāṇe mitra.hiraṇya.bhūmi.lābhānām uttara.uttaro lābhaḥ śreyān | 1 |

KAZ07.9.02 mitra.hiraṇye hi bhūmi.lābhād bhavataḥ, mitraṃ hiraṇya.lābhāt | 2 |

KAZ07.9.03 yo vā lābhaḥ siddhaḥ śeṣayor anyataraṃ sādhayati | 3 |

KAZ07.9.04 "tvaṃ ca-ahaṃ ca mitraṃ labhāvahe" ity evaṃ.ādidh sama.sandhiḥ | 4 |

KAZ07.9.05 "tvaṃ mitram" ity evaṃ.ādir viṣama.sandhiḥ | 5 |

KAZ07.9.06 tayor viśeṣa.lābhād atisandhiḥ | 6 |

KAZ07.9.07 sama.sandhau tu yaḥ sampannaṃ mitraṃ mitra.kṛcchre vā mitram avāpnoti so 'tisandhatte | 7 |

KAZ07.9.08 āpadd hi sauhṛda.sthairyam utpādayati | 8 |

KAZ07.9.09 mitra.kṛcchre 'pi nityam avaśyam anityaṃ vaśyaṃ vā-iti "nityam avaśyaṃ śreyaḥ, tadd hi anupakurvad api na-apakaroti" ity ācāryāḥ | 9 |

KAZ07.9.10 na-iti kauṭilyaḥ | 10 |

KAZ07.9.11 vaśyam anityaṃ śreyaḥ | 11 |

KAZ07.9.12 yāvad upakaroti tāvan mitraṃ bhavati, upakāra.lakṣaṇaṃ mitram iti | 12 |

KAZ07.9.13 vaśyayor api mahā.bhogam anityam alpa.bhogaṃ vā nityam iti "mahā.bhogam anityaṃ śreyaḥ, mahā.bhogam anityam alpa.kālena mahad.upakurvan mahānti vyaya.sthānāni pratikaroti" ity ācāryāḥ | 13 |

KAZ07.9.14 na-iti kauṭilyaḥ | 14 |

KAZ07.9.15 nityam alpa.bhogaṃ śreyaḥ | 15 |

KAZ07.9.16 mahā.bhogam anityam upakāra.bhayād apakrāmati, upakṛtya vā pratyādātum īhate | 16 |

KAZ07.9.17 nityam alpa.bhogaṃ sātatyād alpam upakurvan mahatā kālena mahad upakaroti | 17 |

KAZ07.9.18 guru.samutthaṃ mahan mitraṃ laghu.samuttham alpaṃ vā-iti "guru.samutthaṃ mahan mitraṃ pratāpa.karaṃ bhavati, yadā ca-uttiṣṭhate tadā kāryaṃ sādhayati" ity ācāryāḥ | 18 |

KAZ07.9.19 na-iti kauṭilyaḥ | 19 |

KAZ07.9.20 laghu.samuttham alpaṃ śreyaḥ | 20 |

KAZ07.9.21 lagu.samuttham alpaṃ mitraṃ kārya.kālaṃ na-atipātayati daurbalyāc ca yathā.iṣṭa.bhogyaṃ bhavati, na-itarat prakṛṣṭa.bhaumam | 21 |

KAZ07.9.22 vikṣipta.sainyam avaśya.sainyaṃ vā-iti "vikṣiptaṃ sainyaṃ śakyaṃ pratisaṃhartuṃ vaśyatvād" ity ācāryāḥ | 22 |

KAZ07.9.23 na-iti 185 kauṭilyaḥ | 23 |

KAZ07.9.24 avaśya.sainyaṃ śreyaḥ | 24 |

KAZ07.9.25 avaśyaṃ hi śakyaṃ sāma.ādibhir vaśyaṃ kartum, na-itarat kārya.vyāsaktaṃ pratisaṃhartum | 25 |

KAZ07.9.26 puruṣa.bhogaṃ hiraṇya.bhogaṃ vā mitram iti "puruṣa.bhogaṃ mitraṃ śreyaḥ, pruṣa.bhogaṃ mitraṃ pratāpa.karaṃ bhavati, yadā ca-uttiṣṭhate tadā kāryaṃ sādhayati" ity ācāryāḥ | 26 |

KAZ07.9.27 na-iti kauṭilyaḥ | 27 |

KAZ07.9.28 hiraṇya.bhogaṃ mitraṃ śreyaḥ | 28 |

KAZ07.9.29 nityo hi hiraṇyena yogaḥ kadācid daṇḍena | 29 |

KAZ07.9.30 daṇḍaś ca hiraṇyena-anye ca kāmāḥ prāpyanta iti | 30 |

KAZ07.9.31 hiraṇya.bhogaṃ bhūmi.bhogaṃ vā mitram iti "hiraṇya.bhogaṃ gatimattvāt sarva.vyaya.pratīkāra.karam" ity ācāryāḥ | 31 |

KAZ07.9.32 na-iti kauṭilyaḥ | 32 |

KAZ07.9.33 mitra.hiraṇye hi bhūmi.lābhād bhavata ity uktaṃ purastād | 33 |

KAZ07.9.34 tasmād bhūmi.bhogaṃ mitraṃ śreya iti | 34 |

KAZ07.9.35 tulye puruṣa.bhoge vikramaḥ kleśa.sahatvam anurāgaḥ sarva.bala.lābho vā mitra.kulād viśeṣaḥ | 35 |

KAZ07.9.36 tulye hiraṇya.bhoge prārthita.arthatā prābhūtyam alpa.prayasatā sātatyaṃ ca viśeṣaḥ | 36 |

KAZ07.9.37 tatra-etad bhavati | 37 |

KAZ07.9.38ab nityaṃ vaśyaṃ laghu.utthānaṃ pitṛ.paitāmahaṃ mahat |
KAZ07.9.38cd advaidhyaṃ ca-iti sampannaṃ mitraṃ ṣaḍ.guṇam ucyate || 38 ||
KAZ07.9.39ab ṛte yad arthaṃ praṇayād rakṣyate yac ca rakṣati |
KAZ07.9.39cd pūrva.upacita.sambandhaṃ tan mitraṃ nityam ucyate || 39 ||
KAZ07.9.40ab sarva.citra.mahā.bhogaṃ trividhaṃ vaśyam ucyate |
KAZ07.9.40cd ekato.bhogy ubhayataḥ sarvato.bhogi ca-aparam || 40 ||
KAZ07.9.41ab ādātṛ vā dātr.api vā jīvaty ariṣu hiṃsayā |
KAZ07.9.41cd mitraṃ nityam avaśyaṃ tad.durga.aṭavy.apasāri ca || 41 ||
KAZ07.9.42ab anyato vigṛhītaṃ yal laghu.vyasanam eva vā |
KAZ07.9.42cd sandhatte ca-upakārāya tan mitraṃ vaśyam adhruvam || 42 ||
KAZ07.9.43ab eka.arthena-atha sambaddham upakārya.vikāri ca |
KAZ07.9.43cd mitra.bhāvi bhavaty etan mitram advaidhyam āpadi || 43 ||
KAZ07.9.44ab mitra.bhāvād dhruvaṃ mitraṃ śatru.sādhāraṇāc calam |
KAZ07.9.44cd na kasyacid udāsīnaṃ dvayor ubhaya.bhāvi tat || 44 ||
KAZ07.9.45ab vijigīṣor amitraṃ yan mitram antardhitāṃ gatam |
KAZ07.9.45cd upakāre 'niviṣṭaṃ vā-aśaktaṃ vā-anupakāri tat || 45 ||
KAZ07.9.46ab priyaṃ parasya vā rakṣyaṃ pūjyaṃ sambaddham eva vā |
KAZ07.9.46cd anugṛhṇāti yan mitraṃ śatru.sādhāraṇaṃ hi tat || 46 ||
186
KAZ07.9.47ab prakṛṣṭa.bhaumaṃ santuṣṭaṃ balavac ca-ālasaṃ ca yat |
KAZ07.9.47cd udāsīnaṃ bhavaty etad vyasanād avamānitam || 47 ||
KAZ07.9.48ab arer netuś ca yad vṛddhiṃ daurbalyād anuvartate |
KAZ07.9.48cd ubhayasya-apy avidviṣṭaṃ vidyād ubhaya.bhāvi tat || 48 ||
KAZ07.9.49ab kāraṇa.akāraṇa.dhvastaṃ kāraṇa.akāraṇa.āgatam |
KAZ07.9.49cd yo mitraṃ samupekṣeta sa mṛtyum upagūhati || 49 ||

KAZ07.9.50 kṣipram alpo lābhaś cirān mahān iti vā "kṣipram alpo lābhaḥ kārya.deśa.kāla.saṃvādakaḥ śreyān" ity ācāryāḥ | 50 |

KAZ07.9.51 na-iti kauṭilyaḥ | 51 |

KAZ07.9.52 cirād avinipātī bīja.sadharmā mahāml lābhaḥ śreyān, viparyaye pūrvaḥ | 52 |

KAZ07.9.53ab evaṃ dṛṣṭvā dhruve lābhe lābha.aṃśe ca guṇa.udayam |
KAZ07.9.53cd sva.artha.siddhi.paro yāyāt saṃhitaḥ sāmavāyikaiḥ || 53 ||