184

Chapter 9 (Section 116): Pacts for Securing an Ally, Money, Land and an Undertaking

K tr. 404, K2 tr. 349

KAZ07.9.01 saṃhita.prayāṇe mitra.hiraṇya.bhūmi.lābhānām uttara.uttaro lābhaḥ śreyān | 1 |

KAZ07.9.02 mitra.hiraṇye hi bhūmi.lābhād bhavataḥ, mitraṃ hiraṇya.lābhāt | 2 |

KAZ07.9.03 yo vā lābhaḥ siddhaḥ śeṣayor anyataraṃ sādhayati | 3 |

KAZ07.9.04 "tvaṃ ca-ahaṃ ca mitraṃ labhāvahe" ity evaṃ.ādidh sama.sandhiḥ | 4 |

KAZ07.9.05 "tvaṃ mitram" ity evaṃ.ādir viṣama.sandhiḥ | 5 |

KAZ07.9.06 tayor viśeṣa.lābhād atisandhiḥ | 6 |

KAZ07.9.07 sama.sandhau tu yaḥ sampannaṃ mitraṃ mitra.kṛcchre vā mitram avāpnoti so 'tisandhatte | 7 |

KAZ07.9.08 āpadd hi sauhṛda.sthairyam utpādayati | 8 |

KAZ07.9.09 mitra.kṛcchre 'pi nityam avaśyam anityaṃ vaśyaṃ vā-iti "nityam avaśyaṃ śreyaḥ, tadd hi anupakurvad api na-apakaroti" ity ācāryāḥ | 9 |

KAZ07.9.10 na-iti kauṭilyaḥ | 10 |

KAZ07.9.11 vaśyam anityaṃ śreyaḥ | 11 |

KAZ07.9.12 yāvad upakaroti tāvan mitraṃ bhavati, upakāra.lakṣaṇaṃ mitram iti | 12 |

KAZ07.9.13 vaśyayor api mahā.bhogam anityam alpa.bhogaṃ vā nityam iti "mahā.bhogam anityaṃ śreyaḥ, mahā.bhogam anityam alpa.kālena mahad.upakurvan mahānti vyaya.sthānāni pratikaroti" ity ācāryāḥ | 13 |

KAZ07.9.14 na-iti kauṭilyaḥ | 14 |

KAZ07.9.15 nityam alpa.bhogaṃ śreyaḥ | 15 |

KAZ07.9.16 mahā.bhogam anityam upakāra.bhayād apakrāmati, upakṛtya vā pratyādātum īhate | 16 |

KAZ07.9.17 nityam alpa.bhogaṃ sātatyād alpam upakurvan mahatā kālena mahad upakaroti | 17 |

KAZ07.9.18 guru.samutthaṃ mahan mitraṃ laghu.samuttham alpaṃ vā-iti "guru.samutthaṃ mahan mitraṃ pratāpa.karaṃ bhavati, yadā ca-uttiṣṭhate tadā kāryaṃ sādhayati" ity ācāryāḥ | 18 |

KAZ07.9.19 na-iti kauṭilyaḥ | 19 |

KAZ07.9.20 laghu.samuttham alpaṃ śreyaḥ | 20 |

KAZ07.9.21 lagu.samuttham alpaṃ mitraṃ kārya.kālaṃ na-atipātayati daurbalyāc ca yathā.iṣṭa.bhogyaṃ bhavati, na-itarat prakṛṣṭa.bhaumam | 21 |

KAZ07.9.22 vikṣipta.sainyam avaśya.sainyaṃ vā-iti "vikṣiptaṃ sainyaṃ śakyaṃ pratisaṃhartuṃ vaśyatvād" ity ācāryāḥ | 22 |

KAZ07.9.23 na-iti