Chapter 12 (Section 116): Pacts for Securing an Ally, Money, Land and an Undertaking (cont.)

K tr. 415, K2 tr. 359

KAZ07.12.01 "tvaṃ ca-ahaṃ ca durgaṃ kārayāvahe" iti karma.sandhiḥ | 1 |

KAZ07.12.02 tayor yo daiva.kṛtam aviṣahyam alpa.vyaya.ārambhaṃ durgaṃ kārayati so 'tisandhatte | 2 |

KAZ07.12.03 tatra-api sthala.nadī.parvata.durgāṇām uttara.uttaraṃ śreyaḥ | 3 |

KAZ07.12.04 setu.bandhayor apy āhārya.udakāt saha.udakaḥ śreyān | 4 |

KAZ07.12.05 saha.udakayor api prabhūta.vāpa.sthānaḥ śreyān | 5 |

KAZ07.12.06 dravya.vanayor api yo mahat.sāravad.dravya.aṭavīkaṃ viṣaya.ante nadī.mātṛkaṃ dravya.vanaṃ chedayati so 'tisandhatte | 6 |

KAZ07.12.07 nadī.mātṛkaṃ hi sv.ājīvam apāśrayaś ca-āpadi bhavati | 7 |

KAZ07.12.08 hasti.vanayor api yo bahu.śūra.mṛgaṃ durbala.prativeśaṃ.ananta.avakleśi viṣaya.ante hasti.vanaṃ badhnāti so 'tisandhatte | 8 |

KAZ07.12.09 tatra-api "bahu.kuṇṭha.alpa.śūrayoḥ alpa.śūraṃ śreyaḥ, śūreṣu hi yuddham, alpāḥ śūrā bahūn aśūrān bhañjanti, te bhagnāḥ sva.sainya.avaghātino bhavanti" ity ācāryāḥ | 9 |

KAZ07.12.10 na-iti kauṭilyaḥ | 10 |

KAZ07.12.11 kuṇṭhā bahavaḥ śreyāṃsaḥ, skandha.viniyogād anekaṃ karma kurvāṇāḥ sveṣām apāśrayo yuddhe, pareṣāṃ durdharṣā vibhīṣaṇāś ca | 11 |

KAZ07.12.12 bahuṣu hi kuṇṭheṣu vinaya.karmaṇā śakyaṃ śauryam ādhātum, na tv eva-alpeṣu śūreṣu bahutvam iti | 12 |

KAZ07.12.13 khanyor api yaḥ prabhūta.sārām adurga.mārgām alpa.vyaya.ārambhāṃ khaniṃ khānayati, so 'tisandhatte | 13 |

KAZ07.12.14 tatra-api mahā.sāram alpam alpa.sāraṃ vā prabhūtam iti "mahā.sāram alpaṃ śreyaḥ, vajra.maṇi.muktā.pravāla.hema.rūpya.dhātur hi prabhūtam alpa.sāram atyargheṇa grasate" ity ācāryāḥ | 14 |

KAZ07.12.15 na-iti kauṭilyaḥ | 15 |

KAZ07.12.16 cirād alpo mahā.sārasya kretā vidyate, prabhūtaḥ sātatyād alpa.sārasya | 16 |

KAZ07.12.17 etena vaṇik.patho vyākhyātaḥ | 17 |

KAZ07.12.18 tatra-api "vāri.sthala.pathayor vāri.pathaḥ śreyān, alpa.vyaya.vyāyāmaḥ prabhūta.paṇya.udayaś ca" ity ācāryāḥ | 18 |

KAZ07.12.19 na-iti kauṭilyaḥ | 19 |

KAZ07.12.20 samruddha.gatir asārvakālikaḥ prakṛṣṭa.bhaya.yonir niṣpratīkāraś ca vāri.pathaḥ, viparītaḥ sthala.pathaḥ | 20 |

191

KAZ07.12.21 vāri.pathe tu kūla.samyāna.pathayoḥ kūla.pathaḥ paṇya.pattana.bāhulyāt-śreyān, nadī.patho vā, sātatyād viṣahya.ābādhatvāc ca | 21 |

KAZ07.12.22 sthala.pathe 'pi "haimavato dakṣiṇā.pathāt-śreyān, hasty.aśva.gandha.danta.ajina.rūpya.suvarṇa.paṇyāḥ sāravattarāḥ" ity ācāryāḥ" | 22 |

KAZ07.12.23 na-iti kauṭilyaḥ | 23 |

KAZ07.12.24 kambala.ajina.aśva.paṇya.varjāḥ śaṅkha.vajra.maṇi.muktā.suvarṇa.paṇyāś ca prabhūtatarā dakṣiṇā.pathe | 24 |

KAZ07.12.25 dakṣiṇā.pathe 'pi bahu.khaniḥ sāra.paṇyaḥ prasiddha.gatir alpa.vyaya.vyāyāmo vā vaṇik.pathaḥ śreyān, prabhūta.viṣayo vā phalgu.puṇyaḥ | 25 |

KAZ07.12.26 tena pūrvaḥ paścimaś ca vaṇik.patho vyākhyātaḥ | 26 |

KAZ07.12.27 tatra-api cakra.pāda.pathayoś cakra.patho vipula.ārambhatvāt-śreyān, deśa.kāla.sambhāvano vā khara.uṣṭra.pathaḥ | 27 |

KAZ07.12.28 ābhyām aṃsa.patho vyākhyātaḥ | 28 |

KAZ07.12.29 para.karma.udayo netuḥ kṣayo vṛddhir viparyaye | 29 |

KAZ07.12.30 tulye karma.pathe sthānaṃ jñeyaṃ svaṃ vijigīṣuṇā | 30 |

KAZ07.12.31 alpa.āgama.ativyayatā kṣayo vṛddhir viparyaye | 31 |

KAZ07.12.32 samāya.vyayatā sthānaṃ karmasu jñeyam ātmanaḥ | 32 |

KAZ07.12.33 tasmād alpa.vyaya.ārambhaṃ durga.ādiṣu mahā.udayam | 33 |

KAZ07.12.34 karma labdhvā viśiṣṭaḥ syād ity uktāḥ karma.sandhayaḥ | 34 |