Chapter 4 (Sections 130; 131; 132): Afflictions; Hindrances; Stoppages of Payment to the Treasury

K tr. 459, K2 tr. 397

KAZ08.4.01 daiva.pīḍanaṃ - agnir udakaṃ vyādhir durbhikṣaṃ maraka iti | 1 |

KAZ08.4.02 "agny.udakayor agni.pīḍanam apratikāryaṃ sarva.dāhi ca, śakya.apagamanaṃ tārya.ābādham udaka.pīḍanam" ity ācāryāḥ | 2 |

KAZ08.4.03 na-it kauṭilyaḥ | 3 |

KAZ08.4.04 agnir grāmam ardha.grāmaṃ vā dahati, udaka.vegas tu grāma.śata.pravāhī-iti | 4 |

KAZ08.4.05 "vyādhi.durbhikṣayor vyādhiḥ preta.vyādhita.upasṛṣṭa.paricāraka.vyāyāma.uparodhena karmāṇy upahanti, durbhikṣaṃ punar akarma.upaghāti hiraṇya.paśu.kara.dāyi ca" ity ācāryāḥ | 5 |

KAZ08.4.06 na-iti kauṭilyaḥ | 6 |

KAZ08.4.07 eka.deśa.pīḍano vyādhiḥ śakya.pratīkāraś ca, sarva.deśa.pīḍanaṃ durbhikṣaṃ prāṇinām ajīvanāya-iti | 7 |

KAZ08.4.08 tena marako vyākhyātaḥ | 8 |

KAZ08.4.09 "kṣudraka.mukhya.kṣayayoḥ kṣudraka.kṣayaḥ karmaṇām ayoga.kṣemaṃ karoti, mukhya.kṣayaḥ karma.anuṣṭhāna.uparodha.dharmā" ity ācāryāḥ | 9 |

KAZ08.4.10 na-iti kauṭilyaḥ | 10 |

KAZ08.4.11 śakyaḥ kṣudraka.kṣayaḥ pratisandhātuṃ 212 bāhulyāt kṣudrakāṇām, na mukhya.kṣayaḥ | 11 |

KAZ08.4.12 sahasreṣu hi mukhyo bhavaty eko na vā sattva.prajñā.ādhikyāt tad.āśrayatvāt kṣudrakāṇām iti | 12 |

KAZ08.4.13 "sva.cakra.para.cakrayoḥ sva.cakram atimātrābhyāṃ daṇḍa.karābhyāṃ pīḍayaty aśakyaṃ ca vārayitum, para.cakraṃ tu śakyaṃ praiyoddhum upasāreṇa sandhinā vā mokṣayitum" ity ācāryāḥ | 13 |

KAZ08.4.14 na-iti kauṭilyaḥ | 14 |

KAZ08.4.15 sva.cakra.pīḍanaṃ prakṛti.puruṣa.mukhya.upagraha.vighātābhyāṃ śakyate vārayitum eka.deśaṃ vā pīḍayati, sarva.deśa.pīḍanaṃ tu para.cakraṃ vilopa.ghāta.dāha.vidhvaṃsana.apavāhanaiḥ pīḍayati-iti | 15 |

KAZ08.4.16 "prakṛti.rāja.vivādayoḥ prakṛiti.vivādaḥ prakṛtīnāṃ bhedakaḥ para.abhiyogān āvahati, rāja.vivādas tu prakṛtīnāṃ dvi.guṇa.bhakta.vetana.parihāra.karo bhavati" ity ācāryāḥ | 16 |

KAZ08.4.17 na-iti kauṭilyaḥ | 17 |

KAZ08.4.18 śakyaḥ prakṛti.vivādaḥ prakṛti.mukhya.upagraheṇa kalaha.sthāna.apanayanena vā vārayitum | 18 |

KAZ08.4.19 vivadamānās tu prakṛtayaḥ paraspara.saṅgharṣeṇa-upakurvanti | 19 |

KAZ08.4.20 rāja.vivādas tu pīḍana.ucchedanāya prakṛtīnāṃ dvi.guṇa.vyāyāma.sādhya iti | 20 |

KAZ08.4.21 "deśa.rāja.vihārayor deśa.vihāras traikālyena karma.phala.upaghātaṃ karoti, rāja.vihāras tu kāru.śilpi.kuśīlava.vāg.jīvana.rūpa.ājīvā.vaidehaka.upakāraṃ karoti" ity ācāryāḥ | 21 |

KAZ08.4.22 na-iti kauṭilyaḥ | 22 |

KAZ08.4.23 deśa.vihāraḥ karma.śramam avadhā.artham alpaṃ bhakṣayati bhakṣayitvā ca bhūyaḥ karmasu yogaṃ gacchati, rāja.vihāras tu svayaṃ vallabhaiś ca svayaṃ.grāha.praṇaya.paṇya.agāra.kārya.upagrahaiḥ pīḍayati-iti | 23 |

KAZ08.4.24 "subhagā.kumārayoḥ kumāraḥ svayaṃ vallabhaiś ca svayaṃ.grāha.praṇaya.paṇya.agāra.kārya.upagrahaiḥ pīḍayati, subhagā vilāsa.upabhogena" ity ācāryāḥ | 24 |

KAZ08.4.25 na-iti kauṭilyaḥ | 25 |

KAZ08.4.26 śakyaḥ kumāro mantri.purohitābhyāṃ vārayitum, na subhagā bāliśyād anarthya.jana.samyogāc ca-iti | 26 |

KAZ08.4.27 "śreṇī.mukhyayoḥ śreṇī bāhulyād anavagrahā steya.sāhasābhyāṃ pīḍayati, mukhyaḥ kārya.anugraha.vighātābhyām" ity ācāryāḥ | 27 |

KAZ08.4.28 na-iti kauṭilyaḥ | 28 |

KAZ08.4.29 suvyāvartyā śreṇī samāna.śīla.vyasanatvāt, śreṇī.mukhya.eka.deśa.upagraheṇa vā | 29 |

KAZ08.4.30 stambha.yukto mukhyaḥ para.prāṇa.dravya.upaghātābhyāṃ pīḍayati-iti | 30 |

KAZ08.4.31 "samnidhātṛ.samāhartroḥ samnidhātā kṛta.vidūṣaṇa.atyayābhyāṃ pīḍayati, samāhartā karaṇa.adhiṣṭhitaḥ pradiṣṭa.phala.upabhogī bhavati" ity ācāryāḥ | 31 |

KAZ08.4.32 na-iti kauṭilyaḥ | 32 |

KAZ08.4.33 samnidhātā kṛta.avastham anyaiḥ kośa.praveśyaṃ pratigṛhṇāti, samāhartā tu pūrvam artham ātmanaḥ kṛtvā paścād rāja.arthaṃ karoti praṇāśayati vā, para.sva.ādāne ca sva.pratyayaś carati-iti | 33 |

213

KAZ08.4.34 "anta.pāla.vaidehakayor anta.pālaś cora.prasarga.deya.atyādānābhyāṃ vaṇik.pathaṃ pīḍayati, vaidehakās tu paṇya..pratipaṇya.anugrahaiḥ prasādhayanti" ity ācāryāḥ | 34 |

KAZ08.4.35 na-iti kauṭilyaḥ | 35 |

KAZ08.4.36 anta.pālaḥ paṇya.sampāta.anugraheṇa vartayati, vaidehakās tu sambhūya paṇyānām utkarṣa.apakarṣaṃ kurvāṇāḥ paṇe paṇa.śataṃ kumbhe kumbha.śatam ity ājīvanti | 36 |

KAZ08.4.37 abhijāta.uparuddhā bhūmiḥ paśu.vraja.uparuddhā vā-iti "abhijāta.uparuddhā bhūmiḥ mahā.phalā-apy āyudhīya.upakāriṇī na kṣamā mokṣayituṃ vyasana.ābādha.bhayāt, paśu.vraja.uparuddhā tu kṛṣi.yogyā kṣamā mokṣayitum | 37 |

KAZ08.4.38 vivītaṃ hi kṣetreṇa bādhyate" ity ācāryāḥ | 38 |

KAZ08.4.39 na-iti kauṭilyaḥ | 39 |

KAZ08.4.40 abhijāta.uparuddhā bhūmir atyanta.mahā.upakārā-api kṣamā mokṣayituṃ vyasana.ābādha.bhayāt, paśu.vraja.uparuddhā tu kośa.vāhana.upakāriṇī na kṣamā mokṣayitum, anyatra sasya.vāpa.uparodhād iti | 40 |

KAZ08.4.41 "pratirodhaka.āṭavikayoḥ pratirodhakā rātri.sattra.carāḥ śarīra.ākramiṇo nityāḥ śata.sahasra.ahapāriṇaḥ pradhāna.kopakāś ca vyavahitāḥ pratyantara.araṇya.carāś ca-āṭavikāḥ prakāśā dṛsyāś caranti, eka.deśa.ghātakāś ca" ity ācāryāḥ | 41 |

KAZ08.4.42 na-iti kauṭilyaḥ | 42 |

KAZ08.4.43 pratirodhakāḥ pramattasya-aparahanti, alpāḥ kuṇṭhāḥ sukhā jñātuṃ grahītuṃ ca, sva.deśasthāḥ prabhūtā vikrāntāś ca-āṭavikāḥ prakāśa.yodino 'pahartāro hantāraś ca deśānāṃ rāja.sadharmāṇa iti | 43 |

KAZ08.4.44 mṛga.hasti.vanayoḥ mṛgāḥ prabhūtāḥ prabhūta.māṃsa.carma.upakāriṇo manda.grāsa.avakleśinaḥ suniyamyāś ca | 44 |

KAZ08.4.45 viparītā hastino gṛhyamāṇā duṣṭāś ca deśa.vināśāya-iti | 45 |

KAZ08.4.46 sva.para.sthānīya.upakārayoḥ sva.sthānīya.upakāro dhānya.paśu.hiraṇya.kupya.upakāro jānapadānām āpady ātma.dhāraṇaḥ | 46 |

KAZ08.4.47 viparītaḥ para.sthānīya.upakāraḥ | 47 |

KAZ08.4.48 iti pīḍanāni - ābhyantaro mukhya.stambho bāhyo mitra.aṭavī.stambhaḥ | 48 | iti stambha.vargah |

KAZ08.4.49 tābhyāṃ pīḍanair yathā.uktaiś ca pīḍitaḥ, sakto mukhyeṣu, parihāra.upahataḥ, prakīrṇo, mithyā.saṃhṛtaḥ, sāmanta.aṭavī.hṛta iti kośa.saṅga.vargaḥ | 49 |

KAZ08.4.50ab pīḍanānām anutpattāv utpannānāṃ ca vāraṇe |
KAZ08.4.50cd yateta deśa.vṛddhy.arthaṃ nāśe ca stambha.saṅgayoḥ || 50 ||