214

Chapter 5 (Sections 133; 134): Calamities of the Army; Calamities of the Ally

K tr. 464, K2 tr. 401

KAZ08.5.01 bala.vyasanāni - amānitam, vimānitam, abhṛtam, vyādhitam, nava.āgatam, dūra.āyātam, pariśrāntam, parikṣīṇam, pratihatam, hata.agra.vegam, anṛtu.prāptam, abhūmi.prāptam, āśā.nirvedi, parisṛptam, kalatra.garbhi, antaḥ.śalyam, kupita.mūlam, bhinna.garbham, apasṛtam, atikṣiptam, upaniviṣṭam, samāptam, uparuddham, parikṣiptam, chinna.dhānya.puruṣa.vīvadham, sva.vikṣiptam, mitra.vikṣiptam, dūṣya.yuktam, duṣṭa.pārṣṇi.grāham, śūnya.mūlam, asvāmi.saṃhatam, bhinna.kūṭam, andham iti | 1 |

KAZ08.5.02 teṣām amānita.vimānita.aniyatayor amānitaṃ kṛta.artha.mānaṃ yudhyeta, na vimānitam antaḥ.kopam | 2 |

KAZ08.5.03 abhṛta.vyādhitayor abhṛtaṃ tadātva.kṛta.vetanaṃ yudhyeta, na vyādhitam akarmaṇyam | 3 |

KAZ08.5.04 nava.āgata.dūra.āyātayor nava.āgatam anyata upalabdha.deśam anava.miśraṃ yudhyeta, na dūra.āyatam āyata.gata.parikleśam | 4 |

KAZ08.5.05 pariśrānta.parikṣīṇayoḥ pariśrāntaṃ snāna.bhojana.svapna.labdha.viśrāmaṃ yudhyeta, na parikṣīṇam anyatra-āhave kṣīṇayugya.puruṣam | 5 |

KAZ08.5.06 pratihata.hata.agra.vegayoḥ pratihatam agra.pāta.bhagnaṃ pravīra.puruṣa.saṃhataṃ yudhyeta, na hata.agra.vegam agra.pāta.hata.vīram | 6 |

KAZ08.5.07 anṛtv.abhūmi.prāptayor anṛtu.prāptaṃ yatha.ṛtu.yugya.śastra.āvaraṇaṃ yudhyeta, na-abhūmi.prāptam avaruddha.prasāra.vyāyāmam | 7 |

KAZ08.5.08 āśā.nirvedi.parisṛptayor āśā.nirvedi labdha.abhiprāyaṃ yudhyeta, na parisṛptam apasṛta.mukhyam | 8 |

KAZ08.5.09 kalatra.garbhy.antaḥ.śalyayoḥ kalatra.garbhi unmucya kalatraṃ yudhyeta, na-antaḥ.śalyam antara.mitram | 9 |

KAZ08.5.10 kupita.mūla.bhinna.garbhayoḥ kupita.mūlaṃ praśamita.kopaṃ sāma.ādibhir yudhyeta, na bhinna.garbham anyonyasmād bhinnam | 10 |

215

KAZ08.5.11 apasṛta.atikṣiptayor apasṛtam eka.rājya.atikrāntaṃ mantra.vyāyāmābhyāṃ sattra.mitra.apāśrayaṃ yudhyeta, na-atikṣiptam aneka.rājya.atikrāntaṃ bahv.ābādhatvāt | 11 |

KAZ08.5.12 upaniviṣṭa.samāptayor upaniviṣṭaṃ pṛthag.yāna.sthānam atisandhāya-ariṃ yudhyeta, na samāptam ariṇā-eka.sthāna.yānam | 12 |

KAZ08.5.13 uparuddha.parikṣiptayor uparuddham anyato niṣkramya-uparoddhāraṃ pratiyudhyeta, na parikṣiptaṃ sarvataḥ pratiruddham | 13 |

KAZ08.5.14 chinna.dhānya.puruṣa.vīvadhayoḥ chinna.dhānyam anyato dhānyam ānīya jaṅgama.sthāvara.āhāraṃ vā yudhyeta, na chinna.puruṣa.vīvadham anabhisāram | 14 |

KAZ08.5.15 sva.vikṣipta.mitra.vikṣiptayoḥ sva.vikṣiptaṃ sva.bhūmau vikṣiptaṃ sainyam āpadi śakyam āvāhayitum, na mitra.vikṣiptaṃ viprakṛṣṭa.deśa.kālatvāt | 15 |

KAZ08.5.16 dūṣya.yukta.duṣṭa.pārṣṇi.grāhayor dūṣya.yuktam āpta.puruṣa.adhiṣṭhitam asaṃhataṃ yudhyeta, na duṣṭa.pārṣṇi.grāhaṃ pṛṣṭha.abhighāta.trastam | 16 |

KAZ08.5.17 śūnya.mūla.asvāmi.saṃhatayoḥ śūnya.mūlaṃ kṛta.paura.jānapada.ārakṣaṃ sarva.sandohena yudhyeta, na-asvāmi.saṃhataṃ rāja.senā.pati.hīnam | 17 |

KAZ08.5.18 bhinna.kūṭa.andhayor bhinna.kūṭam anya.adhiṣṭhitaṃ yudhyeta, na-andham adeśikaṃ | iti | 18 |

KAZ08.5.19ab doṣa.śuddhir bala.āvāpaḥ sattra.sthāna.atisaṃhitam |
KAZ08.5.19cd sandhiś ca-uttara.pakṣasya bala.vyasana.sādhanam || 19 ||
KAZ08.5.20ab rakṣet sva.daṇḍaṃ vyasane śatrubhyo nityam utthitaḥ |
KAZ08.5.20cd prahared daṇḍa.randhreṣu śatrūṇāṃ nityam utthitaḥ || 20 ||
KAZ08.5.21ab yato nimittaṃ vyasanaṃ prakṛtīnām avāpnuyāt |
KAZ08.5.21cd prāg eva pratikurvīta tan nimittam atandritaḥ || 21 ||
KAZ08.5.22ab abhiyātaṃ svayaṃ mitraṃ sambhūya-anya.vaśena vā |
KAZ08.5.22cd parityaktam aśaktyā vā lobhena praṇayena vā || 22 ||
KAZ08.5.23ab vikrītam abhiyuñjāne saṅgrāme vā-apavartinā |
KAZ08.5.23cd dvaidhī.bhāvena vā-amitraṃ yāsyatā vā-anyam anyataḥ || 23 ||
KAZ08.5.24ab pṛthag vā saha.yāne vā viśvāsena-atisaṃhitam |
KAZ08.5.24cd bhaya.avamāna.ālasyair vā vyasanān na pramokṣitam || 24 ||
216
KAZ08.5.25ab avaruddhaṃ sva.bhūmibhyaḥ samīpād vā bhayād gatam |
KAZ08.5.25cd ācchedanād adānād vā dattvā vā-apy avamānitam || 25 ||
KAZ08.5.26ab atyāhāritam arthaṃ vā svayaṃ para.mukhena vā |
KAZ08.5.26cd atibhāre niyuktaṃ vā bhaṅktvā param upasthitam || 26 ||
KAZ08.5.27ab upekṣitam aśaktyā vā prārthayitvā virodhitam |
KAZ08.5.27cd kṛcchreṇa sādhyate mitraṃ siddhaṃ ca-āśu virajyati || 27 ||
KAZ08.5.28ab kṛta.prayāsaṃ mānyaṃ vā mohān mitram amānitam |
KAZ08.5.28cd mānitaṃ vā na sadṛśaṃ śaktito vā nivāritam || 28 ||
KAZ08.5.29ab mitra.upaghāta.trastaṃ vā śaṅkitaṃ vā-ari.saṃhitāt |
KAZ08.5.29cd dūṣyair vā bhedituṃ mitraṃ sādhyaṃ siddhaṃ ca tiṣṭhati || 29 ||
KAZ08.5.30ab tasmān na-utpādayed enān doṣān mitra.upaghātakān |
KAZ08.5.30cd utpannān vā praśamayed guṇair doṣa.upaghātibhiḥ || 30 ||