232

KAZ09.7.68 putra.bhrātṛ.bandhuṣu sāma.dānābhyāṃ siddhir anurūpā, paura.jānapada.daṇḍa.mukhyeṣu dāna.bhedābhyām, sāmanta.āṭavikeṣu bheda.daṇḍābhyām | 68 |

KAZ09.7.69 eṣā-anulomā, viparyaye pratilomā | 69 |

KAZ09.7.70 mitra.amitreṣu vyāmiśrā siddhiḥ | 70 |

KAZ09.7.71 paraspara.sādhakā hy upāyāḥ | 71 |

KAZ09.7.72 śatroḥ śaṅkita.amātyeṣu sāntvaṃ prayuktaṃ śeṣa.prayogaṃ nivartayati, dūṣya.amātyeṣu dānam, saṅghāteṣu bhedaḥ, śaktimatsu daṇḍa iti | 72 |

KAZ09.7.73 guru.lāghava.yogāc ca-āpadāṃ niyoga.vikalpa.samuccayā bhavanti | 73 |

KAZ09.7.74 "anena-eva-upāyena na-anyena" iti niyogaḥ | 74 |

KAZ09.7.75 "anena vā-anyena vā" iti vikalpaḥ | 75 |

KAZ09.7.76 "anena-anyena ca" iti samuccayaḥ | 76 |

KAZ09.7.77 teṣām eka.yogāś catvāras tri.yogāś ca, dvi.yogāḥ ṣaṭ, ekaś catur.yogaḥ | 77 |

KAZ09.7.78 iti pañca.daśa.upāyāḥ | 78 |

KAZ09.7.79 tāvantaḥ pratilomāḥ | 79 |

KAZ09.7.80 teṣām ekena-upāyena siddhir eka.siddhiḥ, dvābhyāṃ dvi.siddhiḥ, tribhis tri.siddhiḥ, caturbhiś catuḥ.siddhir iti | 80 |

KAZ09.7.81 dharma.mūlatvāt kāma.phalatvāc ca-arthasya dharma.artha.kāma.anubandhā yā-arthasya siddhiḥ sā sarva.artha.siddhiḥ | 81 | iti siddhayah |

KAZ09.7.82 daivād agnir udakaṃ vyādhiḥ pramāro vidravo durbhikṣam āsurī sṛṣṭir ity āpadaḥ | 82 |

KAZ09.7.83 tāsāṃ daivata.brāhmaṇa.rpaṇipātataḥ siddhiḥ | 83 |

KAZ09.7.84ab ativṛṣṭir avṛṣṭir vā sṛṣṭir vā yā-āsurī bhavet |
KAZ09.7.84cd tasyām ātharvaṇaṃ karma siddha.ārambhāś ca siddhayaḥ || 84 ||