Chapter 5 (Sections 168; 169; 170): Overreaching the Enemy by Trickery; Overreaching by Force; Victory of the Single King

K tr. 544, K2 tr. 470

KAZ12.5.01 daiva.tejyāyāṃ (devatā.ijyāyāṃ?) yātrāyām amitrasya bahūni pūjā.āgama.sthānāni bhaktitaḥ | 1 |

KAZ12.5.02 tatra-asya yogam ubjayet | 2 |

KAZ12.5.03 devatā.gṛha.praviṣṭasya-upari yantra.mokṣaṇena gūḍha.bhittiṃ śilāṃ vā pātayet | 3 |

KAZ12.5.04 śilā.śastra.varṣam uttama.āgārāt, kapāṭam avapātitaṃ vā, bhitti.praṇihitam eka.deśa.baddhaṃ vā parighaṃ mokṣayet | 4 |

KAZ12.5.05 devatā.deha.dhvaja.praharaṇāni vā-asya-upariṣṭāt pātayet | 5 |

KAZ12.5.06 sthāna.āsana.gamana.bhūmiṣu vā-asya go.maya.pradehena gandha.udaka.prasekena vā rasam aticārayet, puṣpa.cūrṇa.upahāreṇa vā | 6 |

KAZ12.5.07 gandha.praticchannaṃ vā-asya tīkṣṇaṃ dhūmam atinayet | 7 |

KAZ12.5.08 śūlakūpam avapātanaṃ vā śayana.āsanasya-adhastād yantra.baddha.talam enaṃ kīla.mokṣaṇena praveśayet | 8 |

254

KAZ12.5.09 pratyāsanne vā-amitre jana.padāj janam avarodha.kṣamam atinayet | 9 |

KAZ12.5.10 durgāc ca-anavarodha.kṣamam apanayet, pratyādeyam ari.viṣayaṃ vā preṣayet | 10 |

KAZ12.5.11 jana.padaṃ ca-ekasthaṃ śaila.vana.nadī.durgeṣv aṭavī.vyavahiteṣu vā putra.bhrātṛ.parigṛhītaṃ sthāpayet | 11 |

KAZ12.5.12 uparodha.hetavo daṇḍa.upanata.vṛtte vyākhyātāḥ | 12 |

KAZ12.5.13 tṛṇa.kāṣṭham ā.yojanād dāhayet | 13 |

KAZ12.5.14 udakāni ca dūṣayet, avasrāvayec ca | 14 |

KAZ12.5.15 kūpa.kūṭa.avapāta.kaṇṭakinīś ca bahir ubjayet | 15 |

KAZ12.5.16 suruṅgām amitra.sthāne bahu.mukhīṃ kṛtvā nicaya.mukhyān abhihārayet, amitraṃ vā | 16 |

KAZ12.5.17 para.prayuktāyāṃ vā suruṅgāyāṃ parikhām udaka.antikīṃ khānayet, kūpa.śālām anusālaṃ vā | 17 |

KAZ12.5.18 toya.kumbhān kāṃsya.bhāṇḍāni vā śaṅkā.sthāneṣu sthāpayet khāta.abhijñāna.artham | 18 |

KAZ12.5.19 jñāte suruṅgā.pathe pratisuruṅgāṃ kārayet | 19 |

KAZ12.5.20 madhye bhittvā dhūmam udakaṃ vā prayacchet | 20 |

KAZ12.5.21 prativihita.durgo vā mūle dāyādaṃ kṛtvā pratilomām asya diśaṃ gacchet, yato vā mitrair bandhubhir āṭavikair vā saṃsṛjyeta parasya-amitrair dūṣyair vā mahadbhiḥ, yato vā gato 'sya mitrair viyogaṃ kuryāt pārṣṇiṃ vā gṛhṇīyāt rājyaṃ vā-asya hārayet vīvadha.āsāra.prasārān vā vārayet, yato vā śaknuyād ākṣikavad apakṣepeṇa-asya prahartum, yato vā svaṃ rājyaṃ trāyeta mūlasya-upacayaṃ vā kuryāt | 21 |

KAZ12.5.22 yataḥ sandhim abhipretaṃ labheta tato vā gacchet | 22 |

KAZ12.5.23 saha.prasthāyino vā-asya preṣayeyuḥ "ayaṃ te śatrur asmākaṃ hasta.gataḥ, paṇyaṃ viprakāraṃ vā-apadiśya hiraṇyam antaḥ.sāra.balaṃ ca preṣaya yasya-enam arpayema baddhaṃ pravāsitaṃ vā" iti | 23 |

KAZ12.5.24 pratipanne hiraṇyaṃ sāra.balaṃ ca-ādadīta | 24 |

KAZ12.5.25 anta.pālo vā durga.sampradāne bala.eka.deśam atinīya viśvastaṃ ghātayet | 25 |

KAZ12.5.26 jana.padam ekasthaṃ vā ghātayitum amitra.anīkam āvāhayet | 26 |

KAZ12.5.27 tad avaruddha.deśam atinīya viśvastaṃ ghātayet | 27 |

KAZ12.5.28 mitra.vyañjano vā bāhyasya preṣayet "kṣīṇam asmin durge dhānyaṃ snehāḥ kṣāro lavaṇaṃ vā, tad amuṣmin deśe kāle ca pravekṣyati, tad upagṛhāṇa" iti | 28 |

KAZ12.5.29 tato rasa.viddhaṃ dhānyaṃ snehaṃ kṣāraṃ lavaṇaṃ vā dūṣya.amitra.āṭavikāḥ praveśayeyuḥ, anye vā-abhityaktāḥ | 29 |

KAZ12.5.30 tena sarva.bhāṇḍa.vīvadha.grahaṇaṃ vyākhyātam | 30 |

255

KAZ12.5.31 sandhiṃ vā kṛtvā hiraṇya.eka.deśam asmai dadyāt, vilambamānaḥ śeṣam | 31 |

KAZ12.5.32 tato rakṣā.vidhānāny avasrāvayet | 32 |

KAZ12.5.33 agni.rasa.śastrair vā praharet | 33 |

KAZ12.5.34 hiraṇya.pratigrāhiṇo vā-asya vallabhān anugṛhṇīyāt | 34 |

KAZ12.5.35 parikṣīṇo vā-asmai durgaṃ dattvā nirgacchet | 35 |

KAZ12.5.36 suruṅgayā kukṣi.pradareṇa vā prākāra.bhedena nirgacchet | 36 |

KAZ12.5.37 rātrāv avaskandaṃ dattvā siddhas tiṣṭhet, asiddhaḥ pārśvena-apagacchet | 37 |

KAZ12.5.38 pāṣaṇḍac.chadmanā manda.parivāro nirgacchet | 38 |

KAZ12.5.39 preta.vyañjano vā gūḍhair nihriyeta | 39 |

KAZ12.5.40 strī.veṣa.dhārī vā pretam anugacchet | 40 |

KAZ12.5.41 daivata.upahāra.śrāddha.prahavaṇeṣu vā rasa.viddham anna.pānam avasṛjya | 41 |

KAZ12.5.42 kṛta.upajāpo dūṣya.vyañjanair niṣpatya gūḍha.sainyo 'bhihanyāt | 42 |

KAZ12.5.43 evaṃ gṛhīta.durgo vā prāśya.prāśaṃ caityam upasthāpya daivata.pratimāc.chidraṃ praviśya-āsīta, gūḍha.bhittiṃ vā, daivata.pratimā.yuktaṃ vā bhūmi.gṛham | 43 |

KAZ12.5.44 vismṛte suruṅgayā rātrau rāja.āvāsam anupraviśya suptam amitraṃ hanyāt | 44 |

KAZ12.5.45 yantra.viśleṣaṇaṃ vā viśleṣya-adhastād avapātayet | 45 |

KAZ12.5.46 rasa.agni.yogena-avaliptaṃ gṛhaṃ jatu.gṛhaṃ vā-adhiśayānam amitram ādīpayet | 46 |

KAZ12.5.47 pramada.vana.vihārāṇām anyatame vā vihāra.sthāne pramattaṃ bhūmi.gṛha.suruṅgā.gūḍha.bhitti.praviṣṭās tīkṣṇā hanyuḥ, gūḍha.praṇihitā vā rasena | 47 |

KAZ12.5.48 svapato vā niruddhe deśe gūḍhāḥ striyaḥ sarpa.rasa.agni.dhūmān upari muñceyuḥ | 48 |

KAZ12.5.49 pratyutpanne vā kāraṇe yad yad upapadyeta tat tad amitre 'ntaḥ.pura.gate gūḍha.sañcāraḥ prayuñjīta | 49 |

KAZ12.5.50 tato gūḍham eva-apagacchet, svajana.sañjñāṃ ca prarūpayet | 50 |

KAZ12.5.51ab dvāhsthān varṣadharāṃś ca-anyān nigūḍha.upahitān pare |
KAZ12.5.51cd tūrya.sañjñābhir āhūya dviṣat.śeṣāṇi ghātayet || 51 ||