Chapter 4 (Sections 174; 175): Laying Siege to a Fort; Storming a Fort

K tr. 564, K2 tr. 485

KAZ13.4.01 karśana.pūrvaṃ paryupāsana.karma | 1 |

263

KAZ13.4.02 jana.padaṃ yathā.niviṣṭam abhaye sthāpayet | 2 |

KAZ13.4.03 utthitam anugraha.parihārābhyāṃ niveṣayet, anyatra-apasarataḥ | 3 |

KAZ13.4.04 saṅgrāmād anyasyāṃ bhūmau niveśayet, ekasyāṃ vā vāsayet | 4 |

KAZ13.4.05 na hy ajano jana.pado rājyam ajana.padaṃ vā bhavati-iti kauṭilyaḥ | 5 |

KAZ13.4.06 viṣamasthasya muṣṭiṃ sasyaṃ vā hanyād, vīvadha.prasārau ca | 6 |

KAZ13.4.07ab prasāra.vīvadhac.chedān muṣṭi.sasya.vadhād api |
KAZ13.4.07cd vamanād gūḍha.ghātāc ca jāyate prakṛti.kṣayaḥ || 7 ||

KAZ13.4.08 "prabhūta.guṇa.vaddha.anya.kupya.yantra.śastra.āvaraṇa.viṣṭir aśmi.samagraṃ me sainyam, ṛtuś ca purastāt, apartuḥ parasya, vyādhi.durbhikṣa.nicaya.rakṣā.kṣayaḥ krīta.bala.nirvedo mitra.bala.nirvedaś ca" iti paryupāsīta | 8 |

KAZ13.4.09 kṛtvā skandha.āvārasya rakṣāṃ vīvadha.āsārayoḥ pathaś ca, parikṣipya durgaṃ khāta.sālābhyām, dūṣayitvā-udakam, avasrāvya parikhāḥ sampūrayitvā vā, suruṅgā.bala.kuṭikābhyāṃ vapra.prākārau hārayet, dāraṃ ca guḍena | 9 |

KAZ13.4.10 nimnaṃ vā pāṃsu.mālayā-ācchādayet | 10 |

KAZ13.4.11 bahula.ārakṣaṃ yantrair ghātayet | 11 |

KAZ13.4.12 niṣkirād upaniṣkṛṣya-aśvaiś ca prahareyuḥ | 12 |

KAZ13.4.13 vikrama.antareṣu ca niyoga.vikalpa.samuccayaiś ca-upāyānāṃ siddhiṃ lipseta | 13 |

KAZ13.4.14 durga.vāsinaḥ śyena.kāka.naptṛ.bhāsa.śuka.sārika.ulūka.kapotān grāhayitvā puccheṣv agni.yoga.yuktān para.durge visṛjet | 14 |

KAZ13.4.15 apakṛṣṭa.skandha.āvārād ucchrita.dhvaja.dhanva.ārakṣo vā mānuṣeṇa-agninā para.durgam ādīpayet | 15 |

KAZ13.4.16 gūḍha.purṣāś ca-antar.durga.pālakā nakula.vānara.biḍāla.śunāṃ puccheṣv agni.yogam ādhāya kāṇḍa.nicaya.rakṣā.vidhāna.veśmasu visṛjeyuḥ | 16 |

KAZ13.4.17 śuṣka.matsyānām udareṣv agnim ādhāya vallūre vā vāyasa.upahāreṇa vayobhir hārayeyuḥ | 17 |

KAZ13.4.18 sarala.deva.dāru.pūti.tṛṇa.guggulu.śrī.veṣṭakasarjarasalākṣāgulikāḥ khara.uṣṭra.ajāvīnāṃ leṇḍaṃ ca-agni.dhāraṇam | 18 |

KAZ13.4.19 priyāla.cūrṇam avalgu.jamaṣī.madhu.ucchiṣṭam aśva.khara.uṣṭra.go.leṇḍam ity eṣa kṣepyo 'gni.yogaḥ | 19 |

KAZ13.4.20 sarva.loha.cūrṇam agni.varṇaṃ vā kumbhī.sīsa.trapu.cūrṇaṃ vā pāribhadraka.palāśa.puṣpa.keśa.maṣī.taila.madhu.ucchiṣṭaka.śrī.- veṣṭaka.yukto 'gni.yogo viśvāsa.ghātī vā | 20 |

KAZ13.4.21 tena-avaliptaḥ śaṇa.trapusa.valka.veṣṭito bāṇa ity agni.yogaḥ | 21 |

264

KAZ13.4.22 na tv eva vidyamāne parākrame 'gnim avasṛjet | 22 |

KAZ13.4.23 aviśvāsyo hy agnir daiva.pīḍanaṃ ca, apratisaṅkhyāta.prāṇi.dhānya.paśu.hiraṇya.kupya.dravya.kṣaya.karaḥ | 23 |

KAZ13.4.24 kṣīṇa.nicayaṃ ca-avāptam api rājyaṃ kṣayāya-eva bhavati | 24 | iti paryupāsana.karma |

KAZ13.4.25 "sarva.ārambha.upakaraṇa.viṣṭi.sampanno 'smi, vyādhitaḥ para upadhā.viruddha.prakṛtir akṛta.durga.karma.nicayo vā, nirāsāraḥ sāsāro vā purā mitraiḥ sandhatte" ity avamarda.kālaḥ | 25 |

KAZ13.4.26 svayam agnau jāte samutthāpite vā prahavaṇe prekṣā.anīka.darśana.saṅga.saurika.kalaheṣu nitya.yuddha.śrānta.bale bahula.yuddha.pratividdha.preta.puruṣe jāgaraṇa.klānta.supta.jane durdine nadī.vege vā nīhāra.samplave vā-avamṛdnīyāt | 26 |

KAZ13.4.27 skandha.āvāram utsṛjya vā vana.gūḍhaḥ śatruṃ niṣkrāntaṃ ghātayet | 27 |

KAZ13.4.28 mitra.āsāra.mukhya.vyañjano vā samruddhena maitrīṃ kṛtvā dūtam abhityaktaṃ preṣayet - "idaṃ te chidram, ime dūṣyāḥ" "samroddhur vā chidram, ayaṃ te kṛtya.pakṣaḥ" iti | 28 |

KAZ13.4.29 taṃ pratidūtam ādāya nirgacchantaṃ vijigīṣur gṛhītvā doṣam abhivikhyāpya pravāsya apagacchet | 29 |

KAZ13.4.30 tato mitra.āsāra.vyañjano vā samruddhaṃ brūyāt "māṃ trātum upanirgaccha, mayā vā saha samroddhāraṃ jahi" iti | 30 |

KAZ13.4.31 pratipannam ubhayataḥ.sampīḍanena ghātayet, jīva.grāheṇa vā rājya.vinimayaṃ kārayet | 31 |

KAZ13.4.32 nagaraṃ vā-asya pramṛdnīyāt | 32 |

KAZ13.4.33 sāra.balaṃ vā-asya vamayitvā-abhihanyāt | 33 |

KAZ13.4.34 tena daṇḍa.upanata.āṭavikā vyākhyātāḥ | 34 |

KAZ13.4.35 daṇḍa.upanata.āṭavikayor anyataro vā samruddhasya preṣayet - "ayaṃ samroddhā vyādhitaḥ, pārṣṇi.grāheṇa-abhiyuktaḥ, chidram anyad utthitam, anyasyāṃ bhūmāv apayātu.kāmaḥ" iti | 35 |

KAZ13.4.36 pratipanne samroddhā skandha.āvāram ādīpya-apayāyāt | 36 |

KAZ13.4.37 tataḥ pūrvavad ācaret | 37 |

KAZ13.4.38 paṇya.sampātaṃ vā kṛtvā paṇyena-enaṃ rasa.viddhena-atisandadhyāt | 38 |

KAZ13.4.39 āsāra.vyañjano vā samruddhasya dūtaṃ preṣayet - "mayā bāhyam abhihatam upanirgaccha-abhihantum" iti | 39 |

KAZ13.4.40 pratipannaṃ pūrvavad ācaret | 40 |

KAZ13.4.41 mitraṃ bandhuṃ vā-apadiśya yoga.puruṣāḥ śāsana.mudrā.hastāḥ praviśya durgaṃ grāhayeyuḥ | 41 |

KAZ13.4.42 āsāra.vyañjñano vā samruddhasya preṣayet - "amuṣmin deśe kāle ca skandha.āvāram abhihaniṣyāmi, yuṣmābhir api yoddhavyam" iti | 42 |

KAZ13.4.43 pratipannaṃ yathā.uktam abhyāghāta.saṅkulaṃ darśayitvā rātrau durgān niṣkrāntaṃ ghātayet | 43 |

265

KAZ13.4.44 yad vā mitram āvāhayed āṭavvikaṃ vā, tam utsāhayet "vikramya samruddhe bhūmim asya pratipadyasva" iti | 44 |

KAZ13.4.45 vikrāntaṃ prakṛtibhir dūṣya.mukhya.upagraheṇa vā ghātayet, svayaṃ vā rasena "mitra.ghātako 'yam" ity avāpta.arthaḥ | 45 |

KAZ13.4.46 vikramitu.kāmaṃ vā mitra.vyañjanaḥ parasya-abhiśaṃset | 46 |

KAZ13.4.47 āpta.bhāva.upagataḥ pravīra.puruṣānasya-upaghātayet | 47 |

KAZ13.4.48 sandhiṃ vā kṛtvā jana.padam enaṃ niveśayet | 48 |

KAZ13.4.49 niviṣṭam asya jana.padam avijñāto hanyāt | 49 |

KAZ13.4.50 apakārayitvā dūṣya.āṭavikeṣu vā bala.eka.deśam atinīya durgam avaskandena hārayet | 50 |

KAZ13.4.51 dūṣya.amitra.āṭavika.dveṣya.pratyapasṛtāś ca kṛta.artha.māna.sañjñā.cihnāḥ para.durgam avaskandeyuḥ | 51 |

KAZ13.4.52 para.durgam avaskandya skandha.āvāraṃ vā patita.parān.mukha.abhipannam ukta.keśa.śastra.bhaya.virūpebhyaś ca-abhayam ayudhyamānebhyaś ca dadyuḥ | 52 |

KAZ13.4.53 para.durgam avāpya viśuddha.śatru.pakṣaṃ kṛta.upāṃśu.daṇḍa.pratīkāram antar.bahiś ca praviśet | 53 |

KAZ13.4.54 evaṃ vijigīṣur amitra.bhūmiṃ labdhvā madhyamaṃ lipseta, tat.siddhāv udāsīnam | 54 |

KAZ13.4.55 eṣa prathamo mārgaḥ pṛthivīṃ jetum | 55 |

KAZ13.4.56 madhyama.udāsīnayor abhāve guṇa.atiśayena-ari.prakṛtīḥ sādhayet, tata uttarāḥ prakṛtīḥ | 56 |

KAZ13.4.57 eṣa dvitīyo mārgaḥ | 57 |

KAZ13.4.58 maṇḍalasya-abhāve śatruṇā mitraṃ mitreṇa vā śatrum ubhayataḥ.sampīḍanena sādhayet | 58 |

KAZ13.4.59 eṣa.tṛtīyo mārgaḥ | 59 |

KAZ13.4.60 śakyam ekaṃ vā sāmantaṃ sādhayet, tena dvi.guṇo dvitīyam, tri.guṇas tṛtīyam | 60 |

KAZ13.4.61 eṣa caturtho mārgaḥ pṛthivīṃ jetum | 61 |

KAZ13.4.62 jitvā ca pṛthivīṃ vibhakta.varṇa.āśramāṃ sva.dharmeṇa bhuñjīta | 62 |

KAZ13.4.63ab upajāpo 'pasarpaś ca vāmanaṃ paryupāsanam |
KAZ13.4.63cd avamardaś ca pañca-ete durga.lambhasya hetavaḥ || 63 ||