268

Book 14: Concerning Secret Practices

K tr. 573-592, K2 tr. 494-511

Chapter 1 (Section 177): Secret Practices for the Destruction of Enemy Troops

K tr. 573, K2 tr. 494

KAZ14.1.01 cāturvarṇya.rakṣā.artham aupaniṣadikam adharmiṣṭheṣu prayuñjīta | 1 |

KAZ14.1.02 kāla.kūṭa.ādir viṣa.vargaḥ śraddheya.deśa.veṣa.śilpa.bhāṣā.abhijana.apadeśaiḥ kubja.vāmana.kirāta.mūka.badhira.jaḍa.andhac.chadmabhir mleccha.jātīyair abhipretaiḥ strībhiḥ pumbhiś ca para.śarīra.upabhogeṣv avadhātavyaḥ | 2 |

KAZ14.1.03 rāja.krīḍā.bhāṇḍa.nidhāna.dravya.upabbhogeṣu gūḍhāḥ śastra.nidhānaṃ kuryuḥ, sattra.ājīvinaś ca rātri.cāriṇo 'gni.jīvinaś ca-agni.nidhānam | 3 |

KAZ14.1.04 citra.bheka.kauṇḍinyaka.kṛkaṇa.pañca.kuṣṭha.śata.padī.cūrṇam ucci.diṇga.kambalī.śata.kanda(kardama?).idhma.kṛkalāsa.cūrṇaṃ gṛha.golika.andha.ahi.kakra.kaṇṭaka.pūti.kīṭa.gomārikā.cūrṇaṃ bhallātaka.avalgu.jara.samyuktaṃ sadyaḥ.prāṇa.haram, eteṣāṃ vā dhūmaḥ | 4 |

KAZ14.1.05ab kīṭo vā-anyatamas taptaḥ kṛṣṇa.sarpa.priyaṅgubhiḥ |
KAZ14.1.05cd śoṣayed eṣa samyogaḥ sadyaḥ.prāṇa.haro mataḥ || 5 ||

KAZ14.1.06 dhāma.argava.yātu.dhāna.mūlaṃ bhallātaka.puṣpa.cūrṇa.yuktam ārdhamāsikaḥ | 6 |

KAZ14.1.07 vyāghātaka.mūlaṃ bhallātaka.puṣpa.cūrṇa.yuktaṃ kīṭa.yogo māsikaḥ | 7 |

KAZ14.1.08 kalā.mātraṃ puruṣāṇām, dvi.guṇaṃ khara.aśvānām, catur.guṇaṃ hasty.uṣṭrāṇām | 8 |

KAZ14.1.09 śata.kardama.uccidiṅga.kara.vīra.kaṭu.tumbī.matsya.dhūmo madana.kodrava.palālena hasti.karṇa.palāśa.palālena vā pravāta.anuvāte praṇīto yāvac carati tāvan mārayati | 9 |

KAZ14.1.10 pūki.kīṭa.mastya.kaṭu.tumbī.śata.kardama.idhma.indra.gopa.cūrṇaṃ pūti.kīṭa.kṣudra.ārālā.hema.vidārī.cūrṇaṃ vā basta.śṛṅga.khura.cūrṇa.yuktam andhī.karo dhūmaḥ | 10 |

KAZ14.1.11 pūti.karañja.pattra.hari.tāla.manaḥ.śilā.guñja.ārakta.kārpāsa.- palāla.anya.āsphoṭa.kāca.go.śakṛd.rasa.piṣṭam andhī.karo dhūmaḥ | 11 |

KAZ14.1.12 sarpa.nirmokaṃ go.aśva.purīṣam andha.ahika.śiraś ca-andhī.karo dhūmaḥ | 12 |

269

KAZ14.1.13 pārāvata.plavaka.kravya.adānāṃ hasti.nara.varāhāṇāṃ ca mūtra.purīṣaṃ kāsīsa.hiṅgu.yava.tuṣa.kaṇa.taṇḍulāḥ kārpāsa.kuṭaja.kośa.atakīnāṃ ca bījāni go.mūtrikā.bhāṇḍī.mūlaṃ nimba.śigru.phaṇirja.kākṣīva.pīluka.bhaṅgaḥ sarpa.śapharī.carma hasti.nakha.śṛṅga.cūrṇam ity eṣa dhūmo madana.kodrava.palālena hasti.karṇa.palāśa.palālena vā praṇītaḥ pratyekaśo yāvac carati tāvan mārayati | 13 |

KAZ14.1.14 kālī.kuṣṭha.naḍa.śatāvalī.mūlaṃ sarpa.pracalāka.kṛkaṇa.pañca.kuṣṭha.cūrṇaṃ vā dhūmaḥ pūrva.kalpena-ārdra.śuṣka.palālena vā praṇītaḥ saṅgrāma.avataraṇa.avaskandana.saṅkuleṣu kṛta.nejana.udaka.akṣi.pratīkāraiḥ praṇītaḥ sarva.prāṇināṃ netraghnaḥ | 14 |

KAZ14.1.15 śārikā.kapota.baka.balākā.leṇḍam arka.akṣi.pīluka.snuhi.kṣīra.piṣṭam andhī.karaṇam añjanam udaka.dūṣaṇaṃ ca | 15 |

KAZ14.1.16 yavaka.śāli.mūla.madana.phala.jātī.pattra.nara.mūtra.yogaḥ plakṣa.vidārī.mūla.yukto mūka.udumbara.madana.kodrava.kvātha.yukto hasti.karṇa.palāśa.kvātha.yukto vā madana.yogaḥ | 16 |

KAZ14.1.17 śṛṅgi.gautama.vṛka.kaṇṭaka.ara.mayūra.padī.yogo guñjā.lāṅgalī.viṣa.mūlika.iṅgudī.yogaḥ kara.vīra.akṣi.pīluka.arka.mṛga.māraṇī.yogo madna.kodrava.kvātha.yukto hasti.karṇa.palāśa.kvātha.yukto vā madana.yogaḥ | 17 |

KAZ14.1.18 samastā vā yavasa.indhana.udaka.dūṣaṇāḥ | 18 |

KAZ14.1.19 kṛta.kaṇḍala.kṛkalāsa.gṛha.golika.andha.ahika.dhūmo netra.vadham unmādaṃ ca karoti | 19 |

KAZ14.1.20 kṛkalāsa.gṛha.golikā.yogaḥ kuṣṭha.karaḥ | 20 |

KAZ14.1.21 sa eva citram eka.antra.madhu.yuktaḥ prameham āpādayati, manuṣya.lohita.yuktaḥ śoṣam | 21 |

KAZ14.1.22 dūṣī.viṣaṃ madana.kodrava.cūrṇam apajihvikā.yogaḥ | 22 |

KAZ14.1.23 mātṛ.vāhaka.añjali.kāra.pracalāka.bheka.akṣi.pīluka.yogo viṣūcikā.karaḥ | 23 |

KAZ14.1.24 pañca.kuṣṭhaka.kauṇḍinya.karāja.vṛkṣa.puṣpa.madhu.yogo jvara.karaḥ | 24 |

KAZ14.1.25 bhāsana.kula.jihvā.granthikā.yogaḥ kharī.kṣīra.piṣṭo mūka.badhira..karo māsa.ardha.māsikaḥ | 25 |

KAZ14.1.26 kalā.mātraṃ puruṣāṇām it samānaṃ pūrveṇa | 26 |

KAZ14.1.27 bhaṅga.kvātha.upanayanam auṣadhānām, cūrṇaṃ prāṇa.bhṛtām, sarveṣāṃ vā kvātha.upanayanam, evaṃ vīryavattaraṃ bhavti | 27 |

KAZ14.1.28 iti yoga.sampat | 28 |

270

KAZ14.1.29 śālmalī vidārī.dhānya.siddho mūla.vatsa.nābha.samyuktaś cucchundarī.śoṇita.pralepena digdho bāṇo yaṃ vidhyati sa viddho 'nyān daśa.puruṣān daśati, te daṣṭā daśa-anyān daśanti puruṣān | 29 |

KAZ14.1.30 ballātaka.yātu.dhānāva.anudhā.mārgava.bāṇānāṃ puṣpair elaka.akṣi.guggulu.hālāhalānāṃ ca kaṣāyaṃ basta.nara.śoṇita.yuktaṃ daṃśa.yogaḥ | 30 |

KAZ14.1.31 tato 'rdha.dharaṇiko yogaḥ saktu.piṇyākābhyām udake praṇīto dhanuḥ.śata.āyāmam udaka.āśayaṃ dūṣayati | 31 |

KAZ14.1.32 matsya.paramparā hy etena daṣṭā-abhimṛṣṭā vā viṣī.bhavati, yaś ca-etad udakaṃ pibati spṛśati vā | 32 |

KAZ14.1.33 rakta.śveta.sarṣapair godhā tri.pakṣam uṣṭrikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyena-uddhṛtā yāvat paśyati tāvan mārayati, kṛṣṇa.sarpo vā | 33 |

KAZ14.1.34 vidyut.pradagdho 'ṅgāro jvālo vā vidyut.pradagdhaiḥ kāṣṭhair gṛhītaś ca-anuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇā-abhihuto 'gniḥ praṇītaś ca nispratīkāro dahati | 34 |

KAZ14.1.35ab karmārād agnim āhṛtya kṣaudreṇa juhuyāt pṛthak |
KAZ14.1.35cd surayā śauṇḍikād agniṃ mārgato 'gniṃ ghṛtena ca || 35 ||
KAZ14.1.36ab mālyena ca-eka.patny.agniṃ puṃścaly.agniṃ ca sarṣapaiḥ |
KAZ14.1.36cd dadhnā ca sūtikāsv agnim āhita.agniṃ ca taṇḍulaiḥ || 36 ||
KAZ14.1.37ab caṇḍāla.agniṃ ca māṃsena cita.agniṃ mānuṣeṇa ca |
KAZ14.1.37cd samastān basta.vasayā mānuṣeṇa dhruveṇa ca || 37 ||
KAZ14.1.38ab juhuyād agni.mantreṇa rāja.vṛkṣasya dārubhiḥ |
KAZ14.1.38cd eṣa niṣpratikāro 'gnir dviṣatāṃ netra.mohanaḥ || 38 ||

KAZ14.1.39 adite namaste, anumate namaste, sarasvati namaste, deva savitar namāste | 39 |

KAZ14.1.40 agnaye svāhā, somāya svāhā, bhūḥ svāhā bhuvaḥ svāhā | 40 |