Chapter 7 (Section 3): Control over the Senses (cont.)

K tr. 14, K2 tr. 13

KAZ01.7.01 tasmād ari.ṣaḍ.varga.tyāgena-indriya.jayaṃ kurvīta, vṛddha.samyogena prajñām, cāreṇa cakṣuḥ, utthānena yoga.kṣema.sādhanam, kārya.anuśāsanena svadharma.sthāpanam, vinayaṃ vidyā.upadeśena, loka.priyatvam artha.samyogena, hitena vṛttim | 1 |

KAZ01.7.02 evaṃ vaśya.indriyaḥ para.strī.dravya.hiṃsāś ca varjayet, svapnaṃ laulyam anṛtam uddhata.veṣatvam anarthya.samyogam adharma.samyuktam anartha.samyuktaṃ ca vyavahāram | 2 |

KAZ01.7.03 dharma.artha.avirodhena kāmaṃ seveta, na nihsukhaḥ syāt | 3 |

KAZ01.7.04 samaṃ vā trivargam anyonya.anubaddham | 4 |

KAZ01.7.05 eko hy atyāsevito dharma.artha.kāmānām ātmānam itarau ca pīḍayati | 5 |

KAZ01.7.06 artha-eva pradhāna-iti kauṭilyaḥ | 6 |

KAZ01.7.07 artha.mūlau hi dharma.kāmāv iti | 7 |

KAZ01.7.08 maryādāṃ sthāpayed ācāryān amātyān vā, ya-enam apāya sthānebhyo vārayeyuḥ, chāyā.nālikā.pratodena vā rahasi pramādyantam abhitudeyuḥ | 8 |

9
KAZ01.7.09ab sahāya.sādhyaṃ rājatvaṃ cakram ekaṃ na vartate |
KAZ01.7.09cd kurvīta sacivāṃs tasmāt teṣāṃ ca śṛṇuyān matam || 9 ||