Chapter 9 (Section 5): Appointment of Counsellors and Chaplain

K tr. 18, K2 tr. 17

KAZ01.9.01 jānapado abhijātaḥ svavagrahaḥ kṛta.śilpaś cakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāha.prabhāva.yuktaḥ kleśa.sahaḥ śucir maitro dṛḍha.bhaktiḥ śīla.bala.ārogya.sattva.yuktaḥ stambha.cāpala.hīnaḥ sampriyo vairāṇām akartā-ity amātya.sampat | 1 |

KAZ01.9.02 ataḥ pāda.argha.guṇa.hīnau madhyama.avarau | 2 |

KAZ01.9.03 teṣāṃ janapad.abhijanam avagrahaṃ ca-āptataḥ parīkṣeta, samāna.vidyebhyaḥ śilpaṃ śāstra.cakṣuṣmattāṃ ca, karma.ārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca, kathā.yogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca, saṃvāsibhyaḥ śīla.bala.ārogya.sattva.yogam astambham acāpalaṃ ca, pratyakṣataḥ sampriyatvam avairatvaṃ ca | 3 |

11

KAZ01.9.04 pratyakṣa.parokṣa.anumeyā hi rāja.vṛttiḥ | 4 |

KAZ01.9.05 svayaṃ drṣṭaṃ pratyakṣam | 5 |

KAZ01.9.06 para.upadiṣṭaṃ parokṣam | 6 |

KAZ01.9.07 karmasu kṛtena-akṛta.avekṣaṇam anumeyam | 7 |

KAZ01.9.08 yaugapadyāt tu karmaṇām anekatvād anekasthatvāc ca deśa.kāla.atyayo mā bhūd iti parokṣam amātyaiḥ kārayet | 8 | ity amātya.karma |

KAZ01.9.09 purohitam udita.udita.kula.śīlaṃ sa-aṅge vede daive nimitte daṇḍa.nītyāṃ ca-abhivinītam āpadāṃ daiva.mānuṣīṇām atharvabhir upāyaiś ca pratikartāraṃ kurvīta | 9 |

KAZ01.9.10 tam ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminam iva ca-anuvarteta | 10 |

KAZ01.9.11ab brāhmaṇena-edhitaṃ kṣatraṃ mantri.mantra.abhimantritam |
KAZ01.9.11cd jayaty ajitam atyantaṃ śāstra.anugama.śastritam || 11 ||