30

KAZ01.21.06 agner jvālā.dhūma.nīlatā śabda.sphoṭanaṃ ca viṣa.yuktasya, vayasāṃ vipattiś ca | 6 |

KAZ01.21.07a annasya ūṣmā mayūra.grīva.ābhaḥ śaityam āśu kliṣṭasya-iva vaivarṇyaṃ sa-udakatvam aklinnatvaṃ ca -

KAZ01.21.07b vyañjanānām āśu śuṣkatvaṃ ca kvātha.dhyāma.phena.paṭala.vicchinna.bhāvo gandha.sparśa.rasa.vadhaś ca -

KAZ01.21.07c draveṣu hīna.atiriktac.chāyā.darśanaṃ phena.paṭala.sīmanta.ūrdhva.rājī.darśanaṃ ca -

KAZ01.21.07d rasasya madhye nīlā rājī, payasas tāmrā, madya.toyayoḥ kālī, dadhnaḥ śyāmā, madhunaḥ śvetā, dravyāṇām ārdrāṇām āśu pramlānatvam utpakva.bhāvaḥ kvātha.nīla.śyāvatā ca -

KAZ01.21.07e śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca, -

KAZ01.21.07f kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam, tad.abhyāśe kṣudra.sattva.vadhaś ca, -

KAZ01.21.07g āstaraṇa.pravaraṇānāṃ dhyāma.maṇḍalatā tanturoma.pakṣma.śātanaṃ ca, -

KAZ01.21.07h loha.maṇimayānāṃ paṅkama.lopadehatā sneha.rāga.gaurava.prabhāva.varṇa.sparśavadhaś ca - iti viṣayuktasya liṅgāni | 7 |

KAZ01.21.08 viṣa.pradasya tu śuṣka.śyāva.vaktratā vāk.saṅgaḥ svedo vijṛmbhaṇaṃ ca-atimātraṃ vepathuḥ praskhalanaṃ vākya.viprekṣaṇam āvegaḥ karmaṇi sva.bhūmau ca-anavasthānam iti | 8 |

KAZ01.21.09 tasmād asya jāṅgulīvido bhiṣajaś ca-āsannāḥ syuḥ | 9 |

KAZ01.21.10 bhiṣag.bhaiṣajya.agārād āsvāda.viśuddham auṣadhaṃ gṛhītvā pācaka.peṣakābhyām ātmanā ca pratisvādya rājñe prayacchet | 10 |

KAZ01.21.11 pānaṃ pānīyaṃ ca-auṣadhena vyākhyātam | 11 |

KAZ01.21.12 kalpaka.prasādhakāḥ snāna.śuddha.vastra.hastāḥ samudram upakaraṇam antarvaṃśika.hastād ādāya paricareyuḥ | 12 |

KAZ01.21.13 snāpaka.saṃvāhaka.āstaraka.rajaka.mālā.kāra.karma dāsyaḥ prasiddha.śaucāḥ kuryuḥ, tābhir adhiṣṭhitā vā śilpinaḥ | 13 |

KAZ01.21.14 ātma.cakṣuṣi niveśya vastra.mālyaṃ dadyuḥ, snāna.anulepana.pragharṣa.cūrṇa.vāsa.snānīyāni ca sva.vakṣo.bāhuṣu ca | 14 |

KAZ01.21.15 etena parasmād āgatakaṃ vyākhyātam | 15 |

KAZ01.21.16 kuśīlavāḥ śastra.agni.rasa.krīḍā.varjaṃ narmayeyuḥ | 16 |

KAZ01.21.17 ātodyāni ca-eṣām antas tiṣṭheyuḥ, aśva.ratha.dvipa.alaṅkārāś ca | 17 |

KAZ01.21.18 āpta.puruṣa.adhiṣṭhitaṃ yāna.vāhanam ārohet, nāvaṃ ca-āpta.nāvika.adhiṣṭhitam | 18 |

KAZ01.21.19 anya.nau.pratibaddhāṃ vāta.vega.vaśāṃ ca na-upeyāt | 19 |

KAZ01.21.20 udaka.ante sainyam āsīta | 20 |