Chapter 3 (Section 21): Construction of Forts

K tr. 69, K2 tr. 61

KAZ02.3.01 caturdiśaṃ jana.pada.ante sāmparāyikaṃ daiva.kṛtaṃ durgaṃ kārayet, antar.dvīpaṃ sthalaṃ vā nimna.avaruddham audakam, prāstaraṃ guhāṃ vā pārvatam, nirudaka.stambam iriṇaṃ vā dhānvanam, 36 khañjana.udakaṃ stamba.gahanaṃ vā vana.durgam | 1 |

KAZ02.3.02 teṣāṃ nadī.parvata.durgaṃ jana.pada.ārakṣa.sthānam, dhānvana.vana.durgam aṭavī.sthānam āpady apasāro vā | 2 |

KAZ02.3.03 jana.pada.madhye samudaya.sthānaṃ sthānīyaṃ niveśayet, vāstuka.praśaste deśe nadī.saṅgame hradasya-aviśoṣasya-aṅke sarasas taṭākasya vā, vṛttaṃ dīrghaṃ catur.aśraṃ vā vāstu.vaśena vā pradakṣiṇa.udakaṃ paṇya.puṭa.bhedanam aṃsapatha.vāri.pathābhyām upetam | 3 |

KAZ02.3.04 tasya parikhās tisro daṇḍa.antarāḥ kārayet caturdaśa dvādaśa daśa-iti daṇḍān vistīrṇāḥ, vistārād avagāḍhāḥ pāda.ūnam ardhaṃ vā, tribhāga.mūlāḥ, mūla.catur.aśrā vā, pāṣāṇa.upahitāḥ pāṣāṇa.iṣṭakā.baddha.pārśvā vā, toya.antikīr āgantu.toya.pūrṇā vā saparivāhāḥ padma.grāhavatīś ca | 4 |

KAZ02.3.05 caturdaṇḍa.apakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍa.ucchritam avaruddhaṃ tad.dviguṇa.viṣkambhaṃ khātād vapraṃ kārayed ūrdhva.cayaṃ mañca.pṛṣṭhaṃ kumbha.kukṣikaṃ vā hastibhir gobhiś ca kṣuṇṇaṃ kaṇṭaki.gulma.viṣa.vallī.pratānavantam | 5 |

KAZ02.3.06 pāṃsu.śeṣeṇa vāstuc.chidraṃ rāja.bhavanaṃ vā pūrayet | 6 |

KAZ02.3.07a vaprasya-upari prākāraṃ viṣkambha.dviguṇa.utsedham aiṣṭakaṃ dvādaśa.hastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśati.hastād iti kārayet -

KAZ02.3.07b ratha.caryā.sañcāraṃ tāla.mūlaṃ murajakaiḥ kapi.śīrṣakaiś ca-ācita.agram | 7 |

KAZ02.3.08 pṛthu.śilā.saṃhataṃ vā śailaṃ kārayet, na tv eva kāṣṭamayam | 8 |

KAZ02.3.09 agnir avahito hi tasmin vasati | 9 |

KAZ02.3.10 viṣkambha.catur.aśram aṭṭālakam utsedha.sama.avakṣepa.sopānaṃ kārayet triṃśad.daṇḍa.antaraṃ ca | 10 |

KAZ02.3.11 dvayor aṭṭālakayor madhye saharmya.dvi.talām adhyardhāya.āyāmāṃ pratolīṃ kārayet | 11 |

KAZ02.3.12 aṭṭālaka.pratolī.madhye tri.dhānuṣka.adhiṣṭhānaṃ sa-apidhānac.chidra.phalaka.saṃhatam indra.kośaṃ kārayet | 12 |

KAZ02.3.13 antareṣu dvihasta.viṣkambhaṃ pārśve catur.guṇa.āyāmaṃ deva.pathaṃ kārayet | 13 |

KAZ02.3.14 daṇḍa.antarā dvi.daṇḍa.antarā vā caryāḥ kārayet, agrāhye deśe pradhāvanikāṃ niṣkira.dvāraṃ ca | 14 |

37

KAZ02.3.15 bahir.jānu.bhañjanī.śūla.prakara.kūpa.kūṭa.avapāta.kaṇṭaka.pratisara.ahi.- pṛṣṭha.tāla.pattra.śṛṅga.aṭaka.śva.daṃṣṭra.argala.upaskandana.pāduka.- ambarīṣa.uda.pānakaiḥ praticchannaṃ channa.pathaṃ kārayet | 15 |

KAZ02.3.16 prākāram ubhayato meṇḍhakam adhyardha.daṇḍaṃ kṛtvā pratolī.ṣaṭ.tulā.antaraṃ dvāraṃ niveśayet pañca.daṇḍād eka.uttaram ā.aṣṭa.daṇḍād iti catur.aśraṃ ṣaḍ.bhāgam āyāmād.adhikam aṣṭa.bhāgaṃ vā | 16 |

KAZ02.3.17 pañca.daśa.hastād eka.uttaram ā.aṣṭādaśa.hastād iti tala.utsedhaḥ | 17 |

KAZ02.3.18 stambhasya parikṣepaḥ ṣaḍ.āyāmo, dviguṇo nikhātaḥ, cūlikāyāś catur.bhāgaḥ | 18 |

KAZ02.3.19 ādi.talasya pañca.bhāgāḥ śālā vāpī sīmā.gṛhaṃ ca | 19 |

KAZ02.3.20 daśa.bhāgikau dvau pratimañcau, antaram āṇī.harmyaṃ ca | 20 |

KAZ02.3.21 samucchrayād ardha.tale sthūṇā.bandhaś ca | 21 |

KAZ02.3.22 ardha.vāstukam uttama.agāram, tribhāga.antaraṃ vā, iṣṭakā.avabaddha.pārśvam, vāmataḥ pradakṣiṇa.sopānaṃ gūḍha.bhitti.sopānam itarataḥ | 22 |

KAZ02.3.23 dvi.hastaṃ toraṇa.śiraḥ | 23 |

KAZ02.3.24 tri.pañca.bhāgikau dvau kapāṭa.yogau | 24 |

KAZ02.3.25 dvau parighau | 25 |

KAZ02.3.26 aratnir indra.kīlaḥ | 26 |

KAZ02.3.27 pañca.hastam āṇi.dvāram | 27 |

KAZ02.3.28 catvāro hasti.parighāḥ | 28 |

KAZ02.3.29 niveśa.ardhaṃ hasti.nakham | 29 |

KAZ02.3.30 mukha.samaḥ saṅkramaḥ saṃhāryo bhūmimayo vā nirudake | 30 |

KAZ02.3.31 prākāra.samaṃ mukham avasthāpya tri.bhāga.godhā.mukhaṃ gopuraṃ kārayet | 31 |

KAZ02.3.32 prākāra.madhye vāpīṃ kṛtvā puṣkariṇī.dvāram, catuḥ.śālam adhyardha.antaraṃ sāṇikaṃ kumārī.puram, muṇḍa.harmya.dvi.talaṃ muṇḍaka.dvāram, bhūmi.dravya.vaśena vā niveśayet | 32 |

KAZ02.3.33 tri.bhāga.adhika.āyāmā bhāṇḍa.vāhinīḥ kulyāḥ kārayet | 33 |

38
KAZ02.3.34ab tāsu pāṣāṇa.kuddālāḥ kuṭhārī.kāṇḍa.kalpanāḥ | 32
KAZ02.3.34cd muṣuṇḍhī.mudgarā daṇḍāś cakra.yantra.śataghnayaḥ || 34 || 33
KAZ02.3.35ab kāryāḥ kārmārikāḥ śūlā vedhana.agrāś ca veṇavaḥ | 34
KAZ02.3.35cd uṣṭra.grīvyo 'gni.samyogāḥ kupya.kalpe ca yo vidhiḥ || 35 || 35
  1. KAZ02.3.34ab ś
  2. KAZ02.3.34cd ś
  3. KAZ02.3.35ab ś
  4. KAZ02.3.35cd ś