37

KAZ02.3.15 bahir.jānu.bhañjanī.śūla.prakara.kūpa.kūṭa.avapāta.kaṇṭaka.pratisara.ahi.- pṛṣṭha.tāla.pattra.śṛṅga.aṭaka.śva.daṃṣṭra.argala.upaskandana.pāduka.- ambarīṣa.uda.pānakaiḥ praticchannaṃ channa.pathaṃ kārayet | 15 |

KAZ02.3.16 prākāram ubhayato meṇḍhakam adhyardha.daṇḍaṃ kṛtvā pratolī.ṣaṭ.tulā.antaraṃ dvāraṃ niveśayet pañca.daṇḍād eka.uttaram ā.aṣṭa.daṇḍād iti catur.aśraṃ ṣaḍ.bhāgam āyāmād.adhikam aṣṭa.bhāgaṃ vā | 16 |

KAZ02.3.17 pañca.daśa.hastād eka.uttaram ā.aṣṭādaśa.hastād iti tala.utsedhaḥ | 17 |

KAZ02.3.18 stambhasya parikṣepaḥ ṣaḍ.āyāmo, dviguṇo nikhātaḥ, cūlikāyāś catur.bhāgaḥ | 18 |

KAZ02.3.19 ādi.talasya pañca.bhāgāḥ śālā vāpī sīmā.gṛhaṃ ca | 19 |

KAZ02.3.20 daśa.bhāgikau dvau pratimañcau, antaram āṇī.harmyaṃ ca | 20 |

KAZ02.3.21 samucchrayād ardha.tale sthūṇā.bandhaś ca | 21 |

KAZ02.3.22 ardha.vāstukam uttama.agāram, tribhāga.antaraṃ vā, iṣṭakā.avabaddha.pārśvam, vāmataḥ pradakṣiṇa.sopānaṃ gūḍha.bhitti.sopānam itarataḥ | 22 |

KAZ02.3.23 dvi.hastaṃ toraṇa.śiraḥ | 23 |

KAZ02.3.24 tri.pañca.bhāgikau dvau kapāṭa.yogau | 24 |

KAZ02.3.25 dvau parighau | 25 |

KAZ02.3.26 aratnir indra.kīlaḥ | 26 |

KAZ02.3.27 pañca.hastam āṇi.dvāram | 27 |

KAZ02.3.28 catvāro hasti.parighāḥ | 28 |

KAZ02.3.29 niveśa.ardhaṃ hasti.nakham | 29 |

KAZ02.3.30 mukha.samaḥ saṅkramaḥ saṃhāryo bhūmimayo vā nirudake | 30 |

KAZ02.3.31 prākāra.samaṃ mukham avasthāpya tri.bhāga.godhā.mukhaṃ gopuraṃ kārayet | 31 |

KAZ02.3.32 prākāra.madhye vāpīṃ kṛtvā puṣkariṇī.dvāram, catuḥ.śālam adhyardha.antaraṃ sāṇikaṃ kumārī.puram, muṇḍa.harmya.dvi.talaṃ muṇḍaka.dvāram, bhūmi.dravya.vaśena vā niveśayet | 32 |

KAZ02.3.33 tri.bhāga.adhika.āyāmā bhāṇḍa.vāhinīḥ kulyāḥ kārayet | 33 |