Chapter 13 (Section 31): The Superintendent of Gold in the Workshop

K tr. 126, K2 tr. 110

KAZ02.13.01 suvarṇa.adhyakṣaḥ suvarṇa.rajata.karma.antānām asambandha.āveśana.catuḥ.śālām eka.dvārām akṣa.śālāṃ kārayet | 1 |

KAZ02.13.02 viśikhā.madhye sauvarṇikaṃ śilpavantam abhijātaṃ prātyayikaṃ ca sthāpayet | 2 |

KAZ02.13.03 jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅga.śuktijaṃ jāta.rūpaṃ rasa.viddham ākara.udgataṃ ca suvarṇam | 3 |

KAZ02.13.04 kiñjalka.varṇaṃ mṛdu snigdham anādi bhrājiṣṇu ca śreṣṭham, rakta.pītakaṃ madhyamam, raktam avaram | 4 |

KAZ02.13.05 śreṣṭhānāṃ pāṇḍu śvetaṃ ca-aprāptakam | 5 |

KAZ02.13.06 tad yena-aprāptakaṃ tac catur.guṇena sīsena śodhayet | 6 |

KAZ02.13.07 sīsa.anvayena bhidyamānaṃ śuṣka.paṭalair dhmāpayet | 7 |

KAZ02.13.08 rūkṣatvād bhidyamānaṃ taila.gomaye niṣecayet | 8 |

KAZ02.13.09 ākara.udgataṃ sīsa.anvayena bhidyamānaṃ pāka.pattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet, kadalī.vajra.kanda.kalke vā niṣecayet | 9 |

KAZ02.13.10 tuttha.udgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyam | 10 |

KAZ02.13.11 śvetaṃ snigdhaṃ mṛdu ca śreṣṭham | 11 |

KAZ02.13.12 viparyaye sphoṭanaṃ ca duṣṭam | 12 |

KAZ02.13.13 tat.sīsa.catur.bhāgena śodhayet | 13 |

KAZ02.13.14 udgata.cūlikam acchaṃ bhrājiṣṇu dadhi.varṇaṃ ca śuddham | 14 |

KAZ02.13.15 śuddhasya-eko hāridrasya suvarṇo varṇakaḥ | 15 |

KAZ02.13.16 tataḥ śulba.kākaṇy.uttara.apasāritā ā.catuḥ.sīma.antād iti ṣoḍaśa varṇakāḥ | 16 |

KAZ02.13.17 suvarṇaṃ pūrvaṃ nikaṣya paścād varṇikāṃ nikaṣayet | 17 |

KAZ02.13.18 sama.rāga.lekham animna.unnate deśe nikaṣitam, parimṛditaṃ parilīḍhaṃ nakha.antarād vā gairikeṇa.avacūrṇitam upadhiṃ vidyāt | 18 |

59

KAZ02.13.19 jāti.hiṅgulukena puṣpakā.sīsena vā go.mūtra.bhāvitena digdhena-agra.hastena saṃspṛṣṭaṃ suvarṇaṃ śvetī.bhavati | 19 |

KAZ02.13.20 sa-kesaraḥ snigdho mṛdur bhājiṣṇuś ca nikaṣa.rāgaḥ śreṣṭhaḥ | 20 |

KAZ02.13.21 kāliṅgakas tāpī.pāṣāṇo vā mudga.varṇo nikaṣaḥ śreṣṭhaḥ | 21 |

KAZ02.13.22 sama.rāgī vikraya.kraya.hitaḥ | 22 |

KAZ02.13.23 hastic.chavikaḥ saharitaḥ prati.rāgī vikraya.hitaḥ | 23 |

KAZ02.13.24 sthiraḥ paruṣo viṣama.varṇaś ca-apratirāgī kraya.hitaḥ | 24 |

KAZ02.13.25 chedaś cikkaṇaḥ sama.varṇaḥ ślakṣṇo mṛdur bhājiṣṇuś ca śreṣṭhaḥ | 25 |

KAZ02.13.26 tāpo bahir.antaś ca samaḥ kiñjalka.varṇaḥ kuraṇḍaka.puṣpa.varṇo vā śreṣṭhaḥ | 26 |

KAZ02.13.27 śyāvo nīlaś ca-aprāptakaḥ | 27 |

KAZ02.13.28 tulā.pratimānaṃ pautava.adhyakṣe vakṣyāmaḥ | 28 |

KAZ02.13.29 tena-upadeśena rūpya.suvarṇaṃ dadyād ādadīta ca | 29 |

KAZ02.13.30 akṣa.śālām anāyukto na-upagacchet | 30 |

KAZ02.13.31 abhigacchann ucchedyaḥ | 31 |

KAZ02.13.32 āyukto vā sarūpya.suvarṇas tena-eva jīyeta | 32 |

KAZ02.13.33 vicita.vastra.hasta.guhyāḥ kāñcana.pṛṣata.tvaṣṭṛ.tapanīya.kāravo dhmāyaka.caraka.pāṃsu.dhāvakāḥ praviśeyur niṣkaseyuś ca | 33 |

KAZ02.13.34 sarvaṃ ca-eṣām upakaraṇam aniṣṭhitāś ca prayogās tatra-eva-avatiṣṭheran | 34 |

KAZ02.13.35 gṛhītaṃ suvarṇaṃ dhṛtaṃ ca prayogaṃ karaṇa.madhye dadyāt | 35 |

KAZ02.13.36 sāyaṃ prātaś ca lakṣitaṃ kartṛ.kārayitṛ.mudrābhyāṃ nidadhyāt | 36 |

KAZ02.13.37 kṣepaṇo guṇaḥ kṣudrakam iti karmāṇi | 37 |

KAZ02.13.38 kṣepaṇaḥ kāca.arpaṇa.ādīni | 38 |

KAZ02.13.39 guṇaḥ sūtra.vāna.ādīni | 39 |

KAZ02.13.40 ghanaṃ suṣiraṃ pṛṣata.ādi.yuktaṃ kṣudrakam iti | 40 |

KAZ02.13.41 arpayet kāca.karmaṇaḥ pañca.bhāgaṃ kāñcanaṃ daśa.bhāgaṃ kaṭu.mānam | 41 |

KAZ02.13.42 tāmra.pāda.yuktaṃ rūpyaṃ rūpya.pāda.yuktaṃ vā suvarṇaṃ saṃskṛtakam, tasmād rakṣet | 42 |

KAZ02.13.43 pṛṣata.kāca.karmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukam, catvāro vā vāstukaṃ trayaḥ paribhāṇḍam | 43 |

KAZ02.13.44 tvaṣṭṛ.karmaṇaḥ śulba.bhāṇḍaṃ sama.suvarṇena samyūhayet | 44 |

KAZ02.13.45 rūpya.bhāṇḍaṃ ghanaṃ suṣiraṃ vā suvarṇa.ardhena-avalepayet | 45 |

KAZ02.13.46 catur.bhāga.suvarṇaṃ vā vālukā.hiṅgulukasya rasena cūrṇena vā vāsayet | 46 |

KAZ02.13.47 tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ sama.sīsa.atikrāntaṃ pāka.pattra.pakvaṃ saindhavikayā-ujjvālitaṃ nīla.pīta.śveta.harita.śuka.pattra.varṇānāṃ prakṛtir bhavati | 47 |

KAZ02.13.48 tīkṣṇaṃ ca-asya mayūra.grīva.ābhaṃ śveta.bhaṅgaṃ cimicimāyitaṃ pīta.cūrṇitaṃ kākaṇikaḥ suvarṇa.rāgaḥ | 48 |

60

KAZ02.13.49 tāram upaśuddhaṃ vā - asthi.tutthe catuḥ sama.sīse catuḥ śuṣka.tutthe catuḥ kapāle trir gomaye dvir evaṃ sapta.daśa.tuttha.atikrāntaṃ saindhavikayā-ujjvālitam | 49 |

KAZ02.13.50 etasmāt kākaṇy.uttaramād vimāṣād iti suvarṇe deyam, paścād rāga.yogaḥ, śveta.tāraṃ bhavati | 50 |

KAZ02.13.51 trayo 'ṃśās tapanīyasya dvātriṃśad.bhāga.śveta.tāram ūrcchitāḥ tat śveta.lohitakaṃ bhavati | 51 |

KAZ02.13.52 tāmraṃ pītakaṃ karoti | 52 |

KAZ02.13.53 tapanīyam ujjvālya rāga.tri.bhāgaṃ dadyāt, pīta.rāgaṃ bhavati | 53 |

KAZ02.13.54 śveta.tāra.bhāgau dvāv ekas tapanīyasya mudga.varṇaṃ karoti | 54 |

KAZ02.13.55 kāla.ayasasya-ardha.bhāga.abhyaktaṃ kṛṣṇaṃ bhavati | 55 |

KAZ02.13.56 pratilepinā rasena dvi.guṇa.abhyaktaṃ tapanīyaṃ śuka.pattra.varṇaṃ bhavati | 56 |

KAZ02.13.57 tasya.ārambhe rāga.viśeṣeṣu prativarṇikāṃ gṛhṇīyāt | 57 |

KAZ02.13.58 tīkṣṇa.tāmra.saṃskāraṃ ca budhyeta | 58 |

KAZ02.13.59 tasmād vajra.maṇi.muktā.pravāla.rūpāṇām apaneyi.mānaṃ ca rūpya.suvarṇa.bhāṇḍa.bandha.pramāṇāni ca | 59 |

KAZ02.13.60ab sama.rāgaṃ sama.dvandvam asakta.pṛṣataṃ sthiram |
KAZ02.13.60cd supramṛṣṭam asampītaṃ vibhaktaṃ dhāraṇe sukham || 60 ||
KAZ02.13.61ab abhinītaṃ prabhā.yuktaṃ saṃsthānam adhuraṃ samam |
KAZ02.13.61cd mano.netra.abhirāmaṃ ca tapanīya.guṇāḥ smṛtāḥ || 61 ||